समाचारं

इरान्-देशस्य सर्वोच्चनेता : भविष्ये इजरायल्-देशे यथाकालं प्रतिप्रहारः अद्यापि सम्भवति

2024-10-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, तेहरान, अक्टोबर् ४ (रिपोर्टरः चेन् जिओ शादाती) इराणस्य सर्वोच्चनेता आयातल्लाह अली खामेनी इत्यनेन चतुर्थे दिनाङ्के उक्तं यत् प्रत्येकं देशः यः उत्पीडितः भवितुम् न इच्छति सः "जागृतः" सहकार्यं प्रति गन्तव्यः, तथा च उक्तवान् यत् इराणः अद्यापि भवेत् भविष्ये यथाकालं प्रतिक्रियां ददति।

इस्लामिक रिपब्लिक आफ् ईरान रेडियो-दूरदर्शनस्य समाचारानुसारं खामेनी इत्यनेन चतुर्थे दिनाङ्के तेहरान्-नगरे एकः समारोहः आयोजितः यत् अद्यैव आक्रमणे मृतस्य लेबनान-हिजबुल-सङ्घस्य नेता नस्रल्लाहस्य स्मरणार्थम् अभवत् सार्वजनिकभाषणे सः अवदत् यत् इरान्-देशस्य शत्रवः लेबनान-प्यालेस्टाइन-इराक्-इजिप्ट्-सीरिया-यमेन्-देशयोः अपि शत्रवः सन्ति । शत्रुः मनोवैज्ञानिकयुद्धस्य, आर्थिकदबावस्य, हिंसायाः च संयोजनस्य उपयोगं करोति । यदि एतानि युक्तयः एकस्मिन् देशे सफलाः भवन्ति तर्हि अन्यस्मिन् देशे आरोपिताः भविष्यन्ति। सः प्रत्येकं देशं यः पीडितः भवितुम् न इच्छति सः एकरूपेण एकीकृत्य आह्वानं कृतवान्।

खामेनी इत्यनेन उक्तं यत् प्रथमदिनाङ्के सायं इजरायलविरुद्धं इराणीसशस्त्रसेनायाः सैन्यप्रहारः इजरायल्-अमेरिकादेशयोः अपराधानां “न्यूनतमदण्डः” इति आवश्यके सति भविष्ये पुनः एतत् करिष्यामः इति सः अवदत्।

मध्यपूर्वस्य स्थितिः अन्तिमेषु दिनेषु निरन्तरं वर्धमाना अस्ति । इजरायलसैन्येन २९ सितम्बर् दिनाङ्के यमनदेशस्य हौथीसशस्त्रसेनानां नियन्त्रितबन्दरगाहेषु विद्युत्केन्द्रेषु च आक्रमणं कृत्वा दक्षिणलेबनानदेशस्य हिजबुल-लक्ष्येषु भूमि-प्रहारस्य घोषणां कृतवती, द्वितीय-दिने प्यालेस्टिनी-गाजा-पट्टिकायां, सीरिया-देशे च वायुप्रहारस्य घोषणा कृता इजरायलस्य हाले कृतानां कार्याणां श्रृङ्खलायाः प्रतिक्रियारूपेण इरान्-देशेन प्रथमदिनाङ्के सायं इजरायल्-देशं प्रति बृहत्-प्रमाणेन बैलिस्टिक-क्षेपणास्त्रं प्रक्षेपितम् ।

स्रोतः - सिन्हुआनेट्