2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सिन्हुआ न्यूज एजेन्सी, दोहा, अक्टोबर् ४ (रिपोर्टरः वाङ्ग किआङ्ग) सनातः समाचारः : यमनस्य हुथीसशस्त्रसेनाभिः नियन्त्रित मसिरा टीवी-स्थानकेन चतुर्थे दिनाङ्के ज्ञातं यत् तस्मिन् दिने अमेरिकी-ब्रिटिश-युद्धविमानैः यमनस्य राजधानी सना-नगरे चत्वारि आक्रमणानि कृतानि, क्षेत्राणि लक्ष्यं कृत्वा सना'आ मध्ये स्थितम् ।
स्थानीयसाक्षिणः अवदन् यत् विमानप्रहारेन विस्फोटाः सम्पूर्णे नगरे प्रतिध्वनिताः, एम्बुलेन्साः च घटनास्थले त्वरितम् आगताः। अत्र मृत्योः सूचनाः न प्राप्ताः।
मसिराह-टीवी-पत्रिकायाः समाचारः अस्ति यत् तस्मिन् दिने अमेरिकी-ब्रिटिश-युद्धविमानैः सना-नगरे यमन-लालसागरस्य बन्दरगाह-नगरे होदेइदा-नगरे च कुलम् १२ वायुप्रहाराः कृताः ।
तस्मिन् दिने हुथी-सैनिकाः एकं वक्तव्यं प्रकाशितवन्तः यत् ते अमेरिकी-ब्रिटिश-वायुप्रहारैः न भयभीताः भविष्यन्ति, इजरायल-नगरेषु इजरायल-सम्बद्धेषु जहाजेषु च अधिकानि आक्रमणानि करिष्यन्ति इति
गतवर्षस्य अक्टोबर्-मासे प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-चक्रस्य प्रारम्भात् आरभ्य हौथी-दलेन लालसागरे, एडेन्-खाते च लक्ष्येषु आक्रमणं कर्तुं ड्रोन्-क्षेपणास्त्र-प्रयोगः कृतः, इजरायल्-देशेन प्यालेस्टिनी-गाजा-पट्टिकायां सैन्य-कार्यक्रमं स्थगयितुं आग्रहः कृतः अस्मिन् वर्षे जनवरी-मासस्य १२ दिनाङ्कात् आरभ्य अमेरिका-युनाइटेड्-किङ्ग्डम्-देशयोः हौथी-सशस्त्रलक्ष्याणां विरुद्धं बहुविध-वायु-आक्रमणानि कृतानि, येषु जनानां मृत्योः क्षतिः अभवत् । केचन देशाः अमेरिका-ब्रिटेनयोः कार्याणां निन्दां कृतवन्तः, एतत् यमनस्य सार्वभौमत्वस्य उल्लङ्घनम् अस्ति, क्षेत्रीयतनावः अपि वर्धयिष्यति इति
स्रोतः - सिन्हुआनेट्