समाचारं

विदेशीयमाध्यमाः : इरान्-इजरायलयोः मध्ये द्वन्द्वस्य वर्धनेन तैलविपण्यस्य अशान्तिः उत्पन्ना भवितुम् अर्हति

2024-10-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन ६ अक्टोबर् दिनाङ्के वृत्तान्तःअमेरिकी "विदेशनीति" पत्रिकायाः ​​जालपुटे अक्टोबर्-मासस्य ३ दिनाङ्के प्रकाशितेन लेखेन उक्तं यत् इरान्-देशेन अक्टोबर्-मासस्य प्रथमे दिने बृहत्-प्रमाणेन क्षेपणास्त्र-आक्रमणं कृत्वा सर्वेषां दृष्टिः इजरायल्-देशेन प्रतिज्ञां कृतस्य प्रतिक्रियायाः परिमाणस्य व्याप्तेः च विषये केन्द्रीकृता आसीत् इराणस्य तैल-उद्योगः, यदि तस्य परमाणु-सुविधाः न, तर्हि इजरायल-प्रतिकारस्य लक्ष्यसूचौ भवितुं शक्नोति इति तैल-विपण्येषु विक्षोभजनकाः संकेताः प्राप्यन्ते |.

एनर्जी विजन कन्सल्टिङ्ग् इत्यस्य सहसंस्थापकः रिचर्ड ब्रॉन्ज इत्ययं कथयति यत्, “यदि भवान् ऊर्जा आधारभूतसंरचना हड़तालयोजनायां समावेशयितुं गच्छति तर्हि एकः विषयः विचारणीयः अस्ति यत् द्वयोः प्रकारयोः विकल्पयोः तौलनं करणीयम् : एकः मुख्यतया इराणस्य घरेलुविपण्यं प्रभावितं करोति, अपरः च that affects iran’s domestic market.

लेखस्य मतं यत् यदि इजरायल् इराणस्य तैलनिर्यातव्यापारकेन्द्रे खार्कद्वीपे व्यापकं आक्रमणं करोति तर्हि इराणस्य प्रतिदिनं १७ लक्षं बैरल् तैलनिर्यातात् बहु आवश्यकं राजस्वं प्राप्तुं क्षमता महत्त्वपूर्णतया दुर्बलं भविष्यति, परन्तु उजागरीकरणस्य मूल्येन अन्ये सर्वे आकाशगतानां तैलमूल्यानां कृते, अमेरिकनजनाः अपि येषां कतिपयेषु सप्ताहेषु एव महत्त्वपूर्णं निर्वाचनं भवति। इराणस्य घरेलुविपण्यस्य कृते पेट्रोलम् उत्पादयन्तः शोधनालयानाम् उपरि इजरायल्-देशेन अधिकानि प्रहाराः अल्पकालीनरूपेण तेहरान-नगरं क्षतिं जनयिष्यन्ति परन्तु वैश्विक-बाजारेषु तस्य प्रतिकूल-परिणामाः न भविष्यन्ति |.

लेखे उक्तं यत् अन्यः प्रश्नः अस्ति यत् तेहरानदेशः स्वस्य वित्तीयजीवनरेखायाः अथवा घरेलुस्थिरतायाः प्रत्यक्षप्रहारस्य प्रतिक्रियां कथं दास्यति इति। इरान्-देशस्य कृते अन्तिमः विकल्पः स्यात् यत् सः निर्णायकं होर्मुज्-जलसन्धिं बन्दं कर्तुं प्रयत्नः करणीयः । होर्मुज्-जलसन्धिः फारस-खातेः कण्ठः अस्ति, यस्मात् टैंकर-यानैः परिवहनं कृत्वा प्रत्येकं चतुर्णां बैरल्-मध्ये एकः कच्चा तैलः गच्छति ।

फाइनेन्शियल टाइम्स् इति जालपुटेन अक्टोबर् ४ दिनाङ्के एकस्मिन् लेखे उक्तं यत् इजरायल् इराणस्य ऊर्जाक्षेत्रे प्रहारं कर्तुं विचारयति, एषः विकल्पः विपण्यं बाधितवान् अस्ति तथा च मध्यपूर्वे युद्धेन वैश्विकतैलस्य आपूर्तिः खतरे भवितुम् अर्हति इति चिन्ता उत्पन्ना।