समाचारं

मैक्रों इजरायलविरुद्धं शस्त्रप्रतिबन्धस्य आह्वानं करोति, पीएम इत्यस्मै: 'लज्जाजनकम्!'

2024-10-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन ६ अक्टोबर् दिनाङ्के वृत्तान्तः अक्टोबर्-मासस्य ५ दिनाङ्के रायटर्-पत्रिकायाः ​​प्रतिवेदनानुसारं फ्रांसदेशस्य राष्ट्रपतिः मैक्रोन् इत्यनेन उक्तं यत् गाजा-संकटस्य राजनैतिकसमाधानस्य परिस्थितयः निर्मातुं सर्वैः देशैः गाजा-पट्ट्यां इजरायल-युद्धाय शस्त्राणि प्रदातुं त्यक्तव्यम् इति

मैक्रोन् ५ दिनाङ्के फ्रांस् इन्टरनेशनल् इत्यस्मै अवदत् यत् "मम विचारेण प्रथमं कार्यं राजनैतिकसमाधानं पुनः स्थापयितुं गाजापट्टे (इजरायलस्य) युद्धाय शस्त्राणि प्रदातुं त्यक्तुं च। फ्रान्स् किमपि शस्त्रं न प्रदास्यति।

सः अपि अवदत् यत् - "अधुना अस्माकं प्रथमा प्राथमिकता अस्ति यत् संघर्षस्य वर्धनं परिहरति। लेबनान-जनाः शिकाराः भवितुम् न शक्नुवन्ति, लेबनान-देशः च अन्यः गाजा-देशः भवितुम् न शक्नोति।"

समाचारानुसारं प्रासंगिकशस्त्रनिर्यातप्रतिवेदनानुसारं फ्रान्सदेशः इजरायलस्य मुख्यः शस्त्रसप्लायरः नास्ति ।

इजरायलस्य प्रधानमन्त्री नेतन्याहुः मैक्रों इत्यस्य उपरि उक्तस्य वक्तव्यस्य आलोचनां कृतवान् इति अपि प्रतिवेदने उक्तम् । इजरायलविरुद्धं शस्त्रप्रतिबन्धस्य वकालतम् कृतवन्तः मैक्रोन् अन्येषां पाश्चात्यनेतृणां विषये नेतन्याहू अवदत् यत् तेषां कृते लज्जा।

सः अपि अवदत् यत् - "भवतः साहाय्यं विना इजरायल्-देशः विजयं प्राप्तुं शक्नोति" इति ।