2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
हाङ्गकाङ्ग-झुहाई-मकाओ सेतु सीमाशुल्कस्य आँकडानुसारं ५ अक्टोबर् दिनाङ्के हाङ्गकाङ्ग-झुहाई-मकाओ सेतुः झुहाई राजमार्गबन्दरगाहः (अतः परं "सेतुबन्दरगाहः" इति उच्यते) यात्रिकाणां चरमप्रवाहस्य आरम्भं कृतवान् एकस्मिन् दिने अन्तः गच्छन्तीनां बहिर्गमनानां च वाहनानां संख्या २२,६०० अतिक्रान्तवती, यत्र हाङ्गकाङ्ग-मकाओ-देशयोः एकप्लेट्-वाहनानि च १४,५०० वाहनयात्राः सन्ति, ययोः द्वयोः अपि बन्दरगाहस्य उद्घाटनात् आरभ्य एकदिवसीयस्य नूतनः अभिलेखः निर्मितः
अवगम्यते यत् अक्टोबर्-मासस्य प्रथमदिनात् अक्टोबर्-मासस्य ५ दिनाङ्कपर्यन्तं सेतुबन्दरे आगच्छन्त्याः बहिः गच्छन्तीनां च वाहनानां संख्या ९५,४०० यावत् अभवत्, यत् गतवर्षस्य राष्ट्रियदिवसस्य स्वर्णसप्ताहस्य समानकालस्य तुलने ५७.४३% वृद्धिः अभवत् यातायातस्य मात्रायाः अस्य उदयस्य मुख्यकारणं अस्ति यत् मुख्यभूमिनिवासिनः अवकाशयात्रायाः माङ्गलिका हाङ्गकाङ्ग-मकाओ-देशयोः सार्वजनिकावकाशदिनेषु यात्रायाः माङ्गल्याः सह अतिव्याप्ताः सन्ति यात्रिकाणां द्विपक्षीयप्रवाहेन बन्दरगाहे वाहनानां यातायातस्य मात्रा वर्धिता अस्ति अस्मिन् वर्षे आरम्भात् "हाङ्गकाङ्गकाराः उत्तरं गच्छन्ति" तथा "मकाओ काराः उत्तरं गच्छन्ति" इति नीतयः चालिताः, सेतुबन्दरे यातायातस्य मात्रा ६ अक्टोबर् दिनाङ्के ०:०० वादनपर्यन्तं अधिका अस्ति हाङ्गकाङ्ग-झुहाई-मकाओ सेतु सीमाशुल्केन वर्षे ३६०२८ मिलियनतः अधिकानां आगमन-बहिः-यात्रीवाहनानां निरीक्षणं कृतम् अस्ति । तेषु हाङ्गकाङ्ग-मकाओ-देशयोः एकप्लेट्-वाहनानि २२.८५६ मिलियनं अतिक्रान्तवन्तः, येन बन्दरगाहं प्रविशन्तः निर्गच्छन्त्याः च यात्रिकवाहनानां ६०% भागः अभवत्
अवकाशदिनेषु पर्यटकानां कृते सुचारुतया व्यवस्थिततया च सीमाशुल्कनिष्कासनं सुनिश्चित्य हाङ्गकाङ्ग-झुहाई-मकाओ-सेतुस्य झुहाई-राजमार्ग-बन्दरे बहिर्गच्छन्तं "मालवाहक-यात्री"-चैनलं राष्ट्रियदिवसस्य पूर्वसंध्यायां आधिकारिकतया उद्घाटितम् हाङ्गकाङ्ग-झुहाई-मकाओ-सेतुस्य सीमाशुल्क-उपायुक्तः गुओ यानहाई अवदत् यत्, “सेतुबन्दरे यात्रिककारानाम् निरीक्षणाय, विमोचनाय च योग्यानां निर्गमनमार्गाणां संख्या २२ तः ३५ यावत् वर्धिता अस्ति ।एक- चरमसमये यात्रीकारानाम् बहिर्गच्छन्ती सीमाशुल्कनिष्कासनक्षमता प्रतिघण्टां १५०० वाहनानां यावत् भवितुं शक्नोति तस्मिन् एव काले सीमाशुल्क-बन्दरगाह-संयुक्तनिरीक्षण-एककयोः क्रमिकनिरीक्षणात् विमोचनात् समानान्तर-युगपत्-निरीक्षण-विमोचनं यावत् उन्नयनं कृतम् अस्ति, सीमाशुल्कं च निरीक्षणं विमोचनदक्षता च प्रायः ५०% वर्धिता अस्ति तदतिरिक्तं सीमाशुल्केन वास्तविकसमये विडियोनिगरानीयं वर्धिता, पर्यवेक्षणजनशक्तिस्य परिनियोजनं गतिशीलरूपेण समायोजितं, तथा च शिखरकालस्य स्थले मार्गदर्शनं सुनिश्चित्य गतिं च सुनिश्चित्य सर्वप्रयत्नाः कृतः जाँचं कृत्वा विमोचनं कुर्वन्तु, अवकाशदिनेषु सीमाशुल्कनिष्कासनं च सुनिश्चितं कुर्वन्तु” इति ।
(मुख्यालयस्य संवाददाता झाओ जिंगकु बाइयु)
स्रोतः सीसीटीवी न्यूज