न्यूजीलैण्ड्-रक्षासेना ६ दिनाङ्के एकं वक्तव्यं प्रकाशितवान् यत् न्यूजीलैण्ड्-नौसेनायाः युद्धपोतः ५ तमे स्थानीयसमये सायं दक्षिण-प्रशान्तद्वीप-देशस्य समोआ-देशस्य जले अग्निम् आदाय भूमौ पतित्वा भृशं तिर्यक् कृत्वा, तत्र डुबत् ६ दिनाङ्के प्रारम्भे जलं । जहाजे ७५ चालकदलस्य सदस्याः यात्रिकाः च समोआदेशं सुरक्षिततया आगताः सन्ति ।
वक्तव्ये उक्तं यत् युद्धपोतः समोआदेशस्य उपोलु-नगरस्य दक्षिणतटस्य समीपे प्रवाल-प्रस्तरस्य सर्वेक्षणं कुर्वन् अस्ति । युद्धपोतस्य पतनस्य अनन्तरं जहाजे जनाः जीवनरक्षकदलेषु, समुद्रनौकासु च प्रस्थिताः ।
न्यूजीलैण्ड् रक्षासेना अवदत् यत् दुर्घटनायाः अनन्तरं बहुभिः जहाजैः प्रतिक्रिया दत्ता, चालकदलस्य यात्रिकाणां च उद्धाराय सहायता कृता, रॉयल न्यूजीलैण्ड् वायुसेना अपि उद्धारार्थं गस्तीविमानं प्रेषितवती
रायटर्-पत्रिकायाः अनुसारं स्थानीयमाध्यमेन प्रकाशितैः भिडियाभिः, छायाचित्रैः च ज्ञातं यत् युद्धपोतं भृशं झुकति, तस्य भूमौ पतित्वा धूमः च निर्गच्छति स्म न्यूजीलैण्ड्-देशस्य रक्षाबलेन उक्तं यत् स्थानीयसमये प्रातः ९ वादने जहाजं पलट्य पूर्णतया डुबत्।
अत्र सम्मिलितं युद्धपोतं बहुउद्देशीयं समुद्रीयसमर्थनपोतं ५,७४१ टनविस्थापनयुक्तं इति कथ्यते । रायटर्-पत्रिकायाः कथनमस्ति यत् न्यूजीलैण्ड्-देशः २०१८ तमे वर्षे अस्य युद्धपोतस्य निर्माणार्थं १०३ मिलियनं न्यूजीलैण्ड्-डॉलर्-रूप्यकाणि व्ययितवान् । इदं जहाजं २०१९ तः रॉयल न्यूजीलैण्ड् नौसेनायाः सह सेवायां वर्तते ।इदं मुख्यतया न्यूजीलैण्ड् तथा दक्षिणपश्चिमप्रशान्तसागरस्य परितः व्यावसायिकगोताखोरी, उद्धारः, जलचित्रणमिशनार्थं च भवति
स्रोतः - सिन्हुआ न्यूज एजेन्सी, ग्लोबल टाइम्स् न्यू मीडिया