2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रत्येकं सम्पादकः : दु यु
सीसीटीवी न्यूज इत्यस्य अनुसारं ६ अक्टोबर् दिनाङ्के स्थानीयसमयेयुक्रेनस्य राजधानी कीव्-नगरे विस्फोटाः。
रूसस्य रक्षामन्त्रालयेन अक्टोबर् ५ दिनाङ्के स्थानीयसमये यत्...तस्मिन् दिने रूसीसैनिकाः डोनेट्स्क्-प्रदेशे एकस्याः बस्तीयाः नियन्त्रणं कृतवन्तः ।युक्रेन-सेनायाः इलेक्ट्रॉनिकयुद्धाधारस्थानकानि, तोपविरोधीरडाराणि, गोलाबारूदनिक्षेपाणि इत्यादीनि लक्ष्याणि च आहतवान् । रूसीवायुरक्षाप्रणाल्याः अनेकाः युक्रेनदेशस्य रॉकेट्, विमानबम्बः, अनेकाः ड्रोन् च अवरुद्धाः । तस्मिन् एव काले रूसीसेना ५ दिनाङ्के कुर्स्क्-क्षेत्रे युक्रेन-सैनिकानाम् उपरि आक्रमणं कुर्वन् आसीत्, यत्र ४०० तः अधिकाः जनाः मृताः, क्षतिग्रस्ताः च अभवन्, दशाधिकाः बखरी-वाहनानि च नष्टानि अभवन्
युक्रेन-सशस्त्रसेनायाः जनरल् स्टाफ् इत्यनेन अक्टोबर्-मासस्य ५ दिनाङ्के निवेदितं यत् तस्य दिवसस्य अपराह्णपर्यन्तं युक्रेन-सेना रूसी-सेनायाः सह दशकशः वाराः बहुदिशि युद्धं कृतवतीतेषु पोक्रोव्स्क्-नगरस्य दिशि युद्धं सर्वाधिकं तीव्रम् आसीत् ।युक्रेन-सेना अपि रूसी-कमाण्ड-पोस्ट्-आक्रमणार्थं "स्टॉर्म् शैडो"-क्षेपणानां, बहुविध-रॉकेट-प्रक्षेपकस्य च उपयोगं कृतवती ।
चित्र स्रोतः सीसीटीवी न्यूज
स्थानीयसमये ५ अक्टोबर् दिनाङ्के युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन स्वस्य आधिकारिकसामाजिकमञ्चे स्थापितं यत् युक्रेनदेशः १२ अक्टोबर् दिनाङ्के जर्मनीदेशस्य रामस्टीन्नगरे भवितुं शक्नुवन्तः युक्रेनदेशस्य रक्षासम्पर्कसङ्गठनस्य बैठक्याः सज्जतां कुर्वन् अस्ति।ज़ेलेन्स्की इत्यनेन उक्तं यत् एषा प्रथमा नेतृत्वस्तरीयसमागमः अस्ति, युक्रेनदेशः च समागमे "विजययोजनां" प्रस्तावयिष्यति।,तथा विग्रहस्य न्याय्यसमाप्त्यर्थं ठोसपदार्थाः।
युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन स्थानीयसमये २३ सितम्बर् दिनाङ्के उक्तं यत् रूस-युक्रेनयोः मध्ये द्वन्द्वं जितुम् तस्य "विजययोजना" अस्ति, योजनायाः विषयवस्तु अमेरिका-देशाय अन्येभ्यः मित्रराष्ट्रेभ्यः च प्रदास्यति इति रूसस्य राष्ट्रपतिस्य प्रेससचिवः पेस्कोवः तस्मिन् एव दिने प्रतिक्रियाम् अददात् यत् सम्प्रति योजनायाः विषये विश्वसनीयसूचनायाः अभावः अस्ति तथा च रूसः प्रासंगिकसूचनायाः विषये "सावधानवृत्तिम्" गृह्णाति।
चित्र स्रोतः : दृश्य चीन
२० सितम्बर् दिनाङ्के स्थानीयसमये युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन उक्तं यत् रूसदेशेन सह किमपि प्रकारस्य संवादं कर्तुं युक्रेनदेशेन "विजययोजनायां" त्रयः बिन्दवः निर्धारिताः। योजनायाः सर्वे तत्त्वानि नवम्बरमासस्य आरम्भे सज्जाः भविष्यन्ति। एषा योजना रूसस्य कस्यचित् प्रतिनिधिना सह किमपि रूपेण संवादस्य आरम्भः आधारः च भविष्यति। सः "विजययोजना" रूसदेशेन सह कूटनीतिकसञ्चारस्य परिणामानां प्राप्तिं प्रवर्धयिष्यति इति बोधयति स्म ।
ज़ेलेन्स्की इत्यनेन अपि उक्तं यत् युक्रेनदेशः अमेरिकीराष्ट्रपतिपदस्य उम्मीदवारः हैरिस् युक्रेनस्य "विजययोजनायाः" विषये किं चिन्तयति इति ज्ञातुं आशास्ति ।
ज़ेलेन्स्की अगस्तमासे उक्तवान् यत् कुर्स्कक्षेत्रे युक्रेनदेशस्य सेनायाः कार्याणि युक्रेनस्य "विजययोजनायाः" प्रमुखबिन्दुषु अन्यतमाः सन्ति । योजनायां कुर्स्कक्षेत्रस्य स्थितिः, आर्थिकविषयाणि, युक्रेनदेशस्य सुरक्षास्थितिः च समाविष्टाः भविष्यन्ति । सः अवदत् यत् युक्रेनदेशः कस्यापि वार्तायां प्रादेशिकसम्झौतेः उपयोगं कर्तुं सज्जः नास्ति।
सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं रूसस्य रक्षामन्त्रालयेन अक्टोबर्-मासस्य ३ दिनाङ्के स्वस्य सामाजिक-माध्यम-अकाउण्ट्-मध्ये घोषितं यत् -रूसीसेना डोन्बास् क्षेत्रे युक्रेनसेनायाः महत्त्वपूर्णं रसदकेन्द्रं उग्लेडार् इति नियन्त्रणं स्वीकृतवती अस्ति ।
उग्लेडार्-नगरं डोनेट्स्क-नगरात् दक्षिणपश्चिमदिशि प्रायः ६० किलोमीटर्-दूरे स्थितम् अस्ति, डोन्बास्-क्षेत्रे युक्रेन-सेनायाः महत्त्वपूर्णं रसद-आपूर्ति-केन्द्रम् अस्ति अस्य क्षेत्रस्य विषये रूस-युक्रेन-देशयोः युद्धं प्रायः वर्षद्वयं यावत् अस्ति ।
रूसीसैन्यविश्लेषकाः मन्यन्ते यत् उग्लेडाल्, चासोव यार्, सेवेर्स्क, पोक्रोव्स्क् इत्यादीनां इव डोन्बास्-मोर्चायां महत्त्वपूर्णं नोड्-नगरम् अस्ति, तस्य नियन्त्रणं प्राप्य रूसीसैन्यस्य पश्चिमक्षेत्रं मार्गे अधिकं उद्घाटयति,रूस-युक्रेन-युद्धस्य प्रवृत्तिं प्रभावितं करिष्यति。
reference news network इत्यनेन ria novosti इत्यस्य उद्धृत्य ५ अक्टोबर् दिनाङ्के ज्ञापितं यत् बेलारूसी-राष्ट्रपतिः लुकाशेन्को इत्यनेन उक्तं यत् हेलिकॉप्टर-यानेन सवारः सन् स्वदेशस्य वायुक्षेत्रे ड्रोन्-इत्यस्य आविष्कारस्य विषये ऑनलाइन-वार्ताः चिन्ताजनकाः न सन्ति
लुकाशेन्को इत्यनेन उक्तं यत् तस्मिन् समये हेलिकॉप्टरः सामान्यतया उड्डीयते स्म, अतः सः "स्वेदं न कृतवान्" इति । लुकाशेन्को राष्ट्रपतिस्य हेलिकॉप्टरस्य निपातने कीवस्य कृते अनावश्यकं युद्धं भविष्यति इति सूचितवान् ।अतः, सः न मन्यते यत् युक्रेनदेशस्य नीतिनिर्मातारः अस्मिन् विषये चिन्तिताः सन्ति।
लुकाशेन्को इत्यनेन अपि उक्तं यत् दुर्गन्धकारणात् तस्य कार्ययात्रा एकघण्टां विलम्बिता। ड्रोन्-यानानां विषये तु सः राष्ट्रपतिसुरक्षासेवायाः विषयः अस्ति । अस्मिन् सन्दर्भे सुरक्षासंस्थायाः अनुसरणं कर्तव्यम् आसीत् यत् ड्रोन् कुत्र गतः, तस्य हेलिकॉप्टरः कथं उड्डीयत इति ।
बेलारूस्-देशस्य राष्ट्रपतिः अपि तस्मिन् विषये बोधितवान्युक्रेन-रूस-देशयोः ड्रोन्-विमानं बहुमात्रायां क्रियन्ते, परन्तु तेषु कथं परिवर्तनं कर्तव्यमिति ज्ञातुं अपि तथैव महत्त्वपूर्णः विषयः अस्ति । अतः अनुभवहीनानां हस्ते अथवा इलेक्ट्रॉनिकयुद्धसाधनानाम् प्रभावेण ड्रोन्-यानस्य दिशा नष्टा भविष्यति । लुकाशेन्को इत्यनेन सूचितं यत् ते एवम् एव बेलारूस्-देशं प्रति उड्डीय विस्फोटिताः अभवन् ।
प्रतिवेदने इदमपि उक्तं यत् लुकाशेन्को इत्यनेन उक्तं यत् "एतादृशाः अनेकाः परिस्थितयः अभवन्। वयं बहवः विमानाः पातयामः। अस्माकं चिन्ता नास्ति यत् एतत् रूसी अस्ति वा युक्रेनदेशीयम् अस्ति वा।" परन्तु सार्वजनिकं न कृतम्: एतादृशः सम्झौता रूस-युक्रेन-देशयोः सह विद्यते ।
अपि च, लुकाशेन्को इत्यनेन स्वीकृतं यत् यदा विदेशेषु बेलारूस-देशस्य विपक्ष-सैनिकाः तस्य हेलिकॉप्टरं प्रति उड्डीयमानानां ड्रोन्-विमानानाम् विषये सूचनां प्रसारयितुं आरब्धवन्तः तदा सः आश्चर्यचकितः अभवत्सः अवदत् यत् एतत् "मलिनं लघु युक्तिः, उत्तेजनं च" अस्ति।
"अवगन्तव्यं यत् वयं अग्रपङ्क्तौ स्मः: अतीव समीपे, युद्धं च वेष्टनस्य बहिः एव भवति। अतः, मम मुख्यं कार्यं बेलारूसदेशं युद्धे न कर्षितुं निवारयितुं" इति सः अवदत्।
अस्य कारणात् मिन्स्क्-नगरं अस्मिन् विषये मौनम् अस्ति इति बेलारूसी-राष्ट्रपतिना दर्शितम् । परन्तु यदि तस्य प्रतिक्रिया भवति तर्हि तस्य प्रतिक्रिया कर्तव्या भवति।
दैनिक आर्थिकसमाचारः सिन्हुआ न्यूज एजेन्सी, सीसीटीवी न्यूज, सन्दर्भवार्ता च संयोजयति
दैनिक आर्थिकवार्ता