समाचारं

रूसदेशः अमेरिकादेशं चेतयति यत् यदि सः पुनः परमाणुपरीक्षणं आरभते तर्हि "दर्पणसदृशं" प्रतिक्रियां प्राप्स्यति! पुटिन् उक्तवान् यत् एतासु परिस्थितिषु रूसदेशः परमाणुशस्त्रैः प्रतिक्रियां दास्यति...

2024-10-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रत्येकं सम्पादकः : दु यु

सीसीटीवी न्यूज इत्यस्य अनुसारं २०२४ तमस्य वर्षस्य अक्टोबर् ५ दिनाङ्के स्थानीयसमयेरूसस्य उपविदेशमन्त्री र्यब्कोवः अवदत् यत् यदि अमेरिकादेशः परमाणुपरीक्षणप्रक्रियाम् पुनः आरभते तर्हि रूसदेशः तत्क्षणमेव "दर्पणसदृशेन" प्रतिक्रियां दास्यति।

२०२४ तमस्य वर्षस्य अक्टोबर्-मासस्य ३ दिनाङ्के स्थानीयसमये रूसस्य उपविदेशमन्त्री रियाब्कोवः अन्तर्राष्ट्रीयक्षेत्रीयस्थितेः विषये अवदत् यत्,परमाणुशक्तीनां मध्ये प्रत्यक्षसशस्त्रसङ्घर्षस्य वर्तमानं जोखिमं न्यूनीकर्तुं न शक्यते ।

रायबकोवः अवदत् यत्, "वर्तमानस्य स्थितिः अपूर्वा अस्ति, वयं च अज्ञातराजनैतिकसैन्य-राजनैतिकक्षेत्रेषु गच्छामः। अस्माकं विरोधिनां त्रुटिं कर्तुं सर्वथा अधिकारः नास्ति, यतः त्रुटिं कर्तुं व्ययः आपदा भवितुम् अर्हति।

सामरिकस्थिरताविषयेषु रूसदेशेन सह वार्तालापं कर्तुं इच्छति इति अमेरिकादेशस्य पूर्ववचनस्य विषये रायबकोवः अवदत् यत्,रूसः सामरिकस्थिरताविषयेषु अमेरिकादेशेन सह वार्तालापं कर्तुं स्पष्टतया न स्वीकुर्वति, पूर्णतया च अङ्गीकुर्वति च।. रायबकोवः अवदत् यत् अमेरिका पूर्वशर्तं विना वार्तालापं कर्तुं आशास्ति, तस्य मुख्यं लक्ष्यं च रूसदेशं "नारां जपयित्वा" एतादृशवार्तालापं स्वीकुर्वितुं बाध्यं कर्तुं प्रयत्नः करणीयः, वार्तारूपरेखायाः अन्तः स्वस्य कृते एकपक्षीयलाभान् प्राप्तुं च।

रूस-युक्रेनयोः द्वन्द्वस्य विषये रियाब्कोवः अवदत् यत्,रूसः युक्रेन-देशेन सह प्रत्यक्षसम्पर्कस्य सम्भावनां न पश्यति, परन्तु रूस-देशः बहुवारं बोधयति यत् रूस-युक्रेन-सङ्घर्षस्य राजनैतिक-कूटनीतिक-समाधानार्थं सः सर्वदा मुक्तः अस्ति, सर्वेषां देशानाम् स्वागतं करोति यत् ते रचनात्मकाः सारभूताः च सुझावाः प्रस्तूयन्ते ये सर्वेषां पक्षानाम् हितं गृह्णन्ति।

चित्रस्य स्रोतः : cctv news video screenshot (चित्रस्य पाठस्य च तया सह किमपि सम्बन्धः नास्ति)

सीसीटीवीतः पूर्ववार्तानुसारं२०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य २५ दिनाङ्के स्थानीयसमये रूसीसङ्घपरिषदः (संसदस्य उच्चसदनस्य) सर्वसम्मत्या व्यापकपरमाणुपरीक्षणप्रतिबन्धसन्धिस्य अनुमोदनस्य निवृत्तेः अनुमोदनं कृतवतीविधेयकस्य । रूसीसङ्घपरिषदः अन्तर्राष्ट्रीयकार्यसमितेः प्रथमः उपाध्यक्षः किस्ल्याक् स्वस्य व्याख्यात्मकभाषणे बोधितवान् यत् रूसीसङ्घः सन्धिस्य अनुमोदनस्य निर्णयं निवृत्तुं बाध्यः अभवत् अस्य अर्थः न भवति यत् रूसीसङ्घः सन्धितः निवृत्तः अस्ति, परन्तु सन्धिदायित्वयोः तस्य विद्यमानं असन्तुलनं निवारयितुं प्रयत्नः आसीत् ।

२०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य २५ दिनाङ्के स्थानीयसमये रूसीसङ्घपरिषदः अध्यक्षः मात्वियेन्को इत्यनेन उक्तं यत् रूसदेशः सर्वदा न्यायपूर्णरूपेण अन्तर्राष्ट्रीयसुरक्षाव्यवस्थायाः स्थापनायाः समर्थनं कृतवान्, परन्तु यदि अमेरिकादेशः अद्यापि स्वस्य दृष्ट्या व्यावहारिकपदं ग्रहीतुं न इच्छति obligations, the comprehensive nuclear-test-ban treaty इत्येतत् निरन्तरं प्रोपरूपेण न्यूनीकृतं भविष्यति, अस्मिन् सन्धिषु रूसस्य सहभागिता निरर्थकं भविष्यति।

२०२३ तमस्य वर्षस्य नवम्बर्-मासस्य २ दिनाङ्के स्थानीयसमये रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् इत्यनेन व्यापकपरमाणुपरीक्षणप्रतिबन्धसन्धिस्य अनुमोदनं निरस्तं कृत्वा कानूनस्य हस्ताक्षरं कृतम् ।

रूसीराष्ट्रपतिस्य जालपुटे २०२३ तमस्य वर्षस्य नवम्बर्-मासस्य २ दिनाङ्के व्याख्यात्मकसामग्रीः प्रकाशिता, यत्र रूसस्य व्यापकपरमाणुपरीक्षणप्रतिबन्धसन्धिस्य अनुमोदनं निरस्तं कर्तुं कानूनानां प्रवर्तनस्य उद्देश्यं परमाणुशस्त्रनियन्त्रणक्षेत्रे सर्वेषां पक्षानाम् दायित्वेषु समानतां पुनः स्थापयितुं उद्दिष्टम् अस्ति रूसस्य राष्ट्रपतिस्य प्रेससचिवः पेस्कोवः पूर्वं उक्तवान् यत् व्यापकपरमाणुपरीक्षणप्रतिबन्धसन्धिस्य अनुमोदनस्य निवृत्तेः अर्थः न भवति यत् रूसदेशः परमाणुपरीक्षणं करिष्यति इति।

व्यापकपरमाणुपरीक्षणप्रतिबन्धसन्धिः १९९६ तमे वर्षे संयुक्तराष्ट्रसङ्घस्य महासभायाः स्वीकृता, तस्मिन् वर्षे सितम्बर्-मासस्य २४ दिनाङ्के हस्ताक्षरार्थं उद्घाटिता २००० तमे वर्षे रूसदेशेन अस्याः सन्धिः अनुमोदितः, परन्तु अमेरिकादेशः न अनुमोदितवान् ।

चित्र स्रोतः सीसीटीवी न्यूज

सीसीटीवी न्यूज इत्यस्य अनुसारं २०२३ तमस्य वर्षस्य सितम्बरमासस्य २५ दिनाङ्कस्य स्थानीयसमये सायंरूसीराष्ट्रपतिः व्लादिमीर् पुटिन् रूसीसङ्घस्य सुरक्षापरिषदः परिधिमध्ये परमाणुनिवारणविषये स्थायीसमागमस्य अध्यक्षतां कृतवान्. सम्मेलनं वर्षे द्विवारं भवति ।अस्मिन् सत्रे मुख्यतया परमाणुनिरोधस्य राष्ट्रियनीतिआधारस्य अद्यतनीकरणस्य विषये चर्चा अभवत् ।

पुटिन् उक्तवान् यत् .रूसदेशः परमाणुशस्त्रस्य विषयं सर्वोच्चतया उत्तरदायित्वेन व्यवहरति, परमाणुशस्त्राणां तथा तत्सम्बद्धानां घटकानां प्रसारं निवारयितुं प्रतिबद्धाः भविष्यन्ति। परमाणुत्रिकोणः रूसस्य सुरक्षायाः महत्त्वपूर्णा गारण्टी, वैश्विकसन्तुलनं सुनिश्चित्य साधनं च अस्ति ।

पुटिन् उक्तवान् यत् वर्तमानराजनैतिकसैन्यस्थितौ तीव्रगत्या परिवर्तनं भवति, रूसदेशः अस्मिन् तथ्ये ध्यानं दातव्यः, यत्र रूसस्य तस्य मित्रराष्ट्रानां च कृते सैन्यधमकीनां, जोखिमानां च नूतनानां स्रोतांशानां उद्भवः अपि अस्ति। रूसस्य कृते .राष्ट्रीयरणनीतिकनियोजनदस्तावेजानां यथार्थपरिवर्तनस्य अनुकूलनं महत्त्वपूर्णम् अस्ति

पुटिन् उक्तवान् यत् रूसस्य परमाणुसिद्धान्तस्य अद्यतनसंस्करणे रूसदेशेन देशानाम् सैन्यगठबन्धनानां च वर्गाः योजिताः येषां विरुद्धं सः परमाणुनिवारकपरिहारं करिष्यति।परमाणुशस्त्रधारिणां राज्यानां सहभागिता वा समर्थनेन वा अपरमाणुशस्त्रधारिभिः रूसविरुद्धं आक्रमणं द्वयोः संयुक्तप्रहारः इति गण्यतेरूसदेशेन रूसदेशे वायु-अन्तरिक्ष-आक्रमणानां प्रारम्भस्य विषये सटीकसूचनाः प्राप्ताः ततः परं रूसदेशः परमाणुशस्त्रैः प्रतिक्रियां दास्यति. अतिरिक्ते,यदा पारम्परिकशस्त्राणि रूसस्य सार्वभौमत्वस्य कृते गम्भीरं खतरान् जनयन्ति तदा रूसस्य परमाणुप्रतिक्रियायाः कारणमपि एतत् एव भविष्यति ।

पुटिन् अपि अवदत् यत् कदायदि रूस-बेलारूस-सङ्घस्य सदस्यः बेलारूस्-देशः आक्रमितः भवति तर्हि रूसदेशः परमाणुशस्त्राणां प्रयोगस्य अधिकारं सुरक्षितं कुर्वन् अस्ति ।

अधुना रूसस्य राष्ट्रपतिस्य प्रेससचिवः पेस्कोवः सहितः बहवः रूसी अधिकारिणः उक्तवन्तः यत् रूसः अद्यतनं परमाणुसिद्धान्तं निर्माति, पश्चिमस्य कार्याणि च विचारयति। २०२४ तमस्य वर्षस्य सेप्टेम्बर्-मासस्य प्रथमे दिने रूसस्य उपविदेशमन्त्री र्यब्कोव् इत्यनेन उक्तं यत् रूसदेशे विशेषसैन्यकार्यक्रमं प्रारभ्य पश्चिमेन कृतानां वर्धनपरिहारस्य श्रृङ्खलायाः विश्लेषणं रूसदेशः करिष्यति, अस्य आधारेण च रूसस्य परमाणुसिद्धान्तस्य संशोधनं करिष्यति

politico जालपुटे पूर्वं ज्ञातं यत्,अमेरिकादेशः यूरोपदेशे स्वस्य विस्तारं त्वरयतिनाटोबेस "उन्नत" परमाणुबम्ब b61-12 परिनियोजयति, शस्त्राणां प्राचीनसंस्करणानाम् स्थाने प्रयुक्तम् । २०२३ तमे वर्षे अमेरिकादेशेन बेल्जियम, जर्मनी, नेदरलैण्ड्, तुर्की, इटलीदेशेषु षट् वायुसेनास्थानकेषु शतशः परमाणुबम्बाः नियोजिताः । अस्मिन् वर्षे मार्चमासे अमेरिकी “defense news” इति जालपुटे अपि तत् प्रकटितम्f-35aसंयुक्तप्रहारयुद्धविमानं बी६१-१२ सामरिकपरमाणुबम्बं वहितुं प्रमाणीकृतम् अस्ति । नाटो-महासचिवः स्टोल्टेन्बर्ग् इत्यनेन अस्मिन् वर्षे जूनमासे घोषितं यत् नाटो-संस्थायाः परमाणु-क्षमतानां समायोजनं, परमाणु-निवारणस्य प्रभावशीलतां च प्रदर्शयितुं आवश्यकता वर्तते इति रूसदेशः बहुवारं चेतवति यत् पाश्चात्यदेशानां कार्याणि परमाणुयुद्धस्य जोखिमं वर्धितवन्तः यदि अमेरिकादेशः तस्य मित्रराष्ट्राणि च रूसदेशं बाध्यं कर्तुं "उन्मत्तक्रियाणां" उपयोगं कुर्वन्ति तर्हि रूसदेशः स्वस्य परमाणुनीतिं परिवर्तयितुं शक्नोति।

दैनिक आर्थिक समाचार व्यापक सीसीटीवी समाचार


दैनिक आर्थिकवार्ता