समाचारं

रूसस्य सु-५७ इत्यनेन युक्रेनस्य नियन्त्रितक्षेत्रे रूसी s70 इति भारी ड्रोन् विमानं पातितम्!

2024-10-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अक्टोबर्-मासस्य ५ दिनाङ्के युक्रेन-रूसी-स्रोताः डोनेट्स्क-मोर्चायां कोन्स्टन्टिनिव्का-क्षेत्रे विमानं पातितम् इति सूचनां दातुं आरब्धवन्तः ।

युक्रेन-देशस्य मीडिया-माध्यमेन प्रारम्भे रूसी-देशस्य सु-३४-युद्धविमानं पातितम् इति उक्तम्, अनन्तरं च एतत् सु-२५-आक्रमणविमानम् इति उक्तम्, यत् ग्लाइड्-बम्बं वहति इति कथ्यते

ततः शीघ्रमेव अत्यल्पकाले एव भग्नावशेषस्थलस्य छायाचित्रस्य, भिडियानां च जलप्लावनम् अन्तर्जालमाध्यमेन प्रादुर्भूतम् ।

प्रकाशितसामग्रीणाम् आधारेण स्पष्टं भवति यत् एतत् रूसीविमानम् आसीत् यत् युक्रेन-नियन्त्रितक्षेत्रे दुर्घटितम् आसीत् ।

प्रारम्भे एतत् भग्नावशेषं सु-२५ विमानस्य इति भ्रान्त्या मन्यते स्म । एकं लघुविवरणं यत् केचन जनाः तत्क्षणमेव अवलोकितवन्तः तत् आसीत् एकः अविशिष्टः छद्मरूपः यः पूर्वं कदापि रूसी-सु-२५-याने न दृष्टः आसीत् ।

तदनन्तरं विविधस्रोताभिः अन्यविमानात् रूसीमैत्रीपूर्णाग्निना विमानस्य पातनं दृश्यते, तथैव भूमौ पतितस्य भग्नावशेषस्य दृश्यानि च दृश्यन्ते इति अनेकाः भिडियाः प्रकाशिताः

पतितस्य मलिनस्य आकारः सु-२५ धडस्य आकारेण सह न मेलति स्म ।

अधिकसामग्रीणां विमोचनेन, भग्नावशेषस्य स्पष्टतरचित्रेषु च अन्ततः निर्धारितं यत् दुर्घटनाग्रस्तं विमानं रूसीसुखोई एस-७० ओखोत्निक-बी चोरेण भारी मानवरहितयुद्धविमानम् (ucav) इति

एकः सैन्यसूचकः अवदत् यत् तान्त्रिकविफलतायाः कारणात् एतत् ड्रोन् शत्रुक्षेत्रे उड्डीयत, मित्रवतः रूसीवायुसेनाः च ड्रोन् अक्षुण्णं शत्रुहस्ते न पतति इति निवारयितुं तत् निपातयितुं बाध्यतां प्राप्तवन्तः

रूसी-युक्रेन-युद्धक्षेत्रे "हन्टर" इत्यस्य प्रादुर्भावः एकः अद्वितीयः घटना अस्ति, यतः एतत् ड्रोन् बहुवर्षेभ्यः विकसितम् अस्ति, परन्तु अद्यापि युद्धे भागं न गृहीतवान्

समाचारानुसारं ड्रोन् रूसीसैन्येन वहितम् आसीत्सु-५७निपातयतु !

रूस-युक्रेन-युद्धक्षेत्रे सु-५७-युद्धविमानाः किञ्चित्कालं यावत् सक्रियताम् अवाप्नुवन्ति, ख-६९-क्रूज्-क्षेपणास्त्रं प्रक्षेपयन्ति, तथा च केषाञ्चन वायु-वायु-सङ्घर्षस्य सूचनाः प्राप्ताः

एस-७० ड्रोन् इत्यस्य युद्धपरीक्षणं रूस-युक्रेन-युद्धक्षेत्रे अपि क्रियते ।