2024-10-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
it house news on october 5, beijing time today, wall street journal इत्यस्य अनुसारं openai न्यूयॉर्कनगरे प्रथमं कार्यालयं पट्टे ददाति, यत् ai उद्योगे कार्यालयस्थानस्य माङ्गल्याः वृद्धेः अपेक्षाभिः परिपूर्णाः सम्पत्तिस्वामिनः भवन्ति . विषये परिचितानाम् अनुसारं कृत्रिमबुद्धिकम्पनी अस्मिन् मासे म्यानहट्टन्-नगरस्य सोहो-मण्डले स्थितेन महत्त्वपूर्णेन पक् बिल्डिंग्-इत्यनेन सह ९०,००० वर्गफीट् (it home note: प्रायः ८,३६१.२७ वर्गमीटर्) स्थानं पट्टे दातुं सम्झौतां कृतवती
सितम्बरमासे ओपनएआइ इत्यनेन सैन्फ्रांसिस्कोनगरस्य मिशनबे-मण्डले सम्पूर्णं षड्महलात्मकं कार्यालयभवनं पट्टे दत्तम्, अस्मिन् वर्षे नगरस्य बृहत्तमः कार्यालयपट्टेव्यवहारः गतवर्षे ओपनएआइ इत्यनेन उबेर् इत्यस्मात् सैन्फ्रांसिस्कोनगरे भवनद्वयं अपि उपपट्टे दत्तम् । कम्पनी शीघ्रमेव अतिरिक्तकार्यालयस्य उद्घाटनस्य घोषणां करिष्यति इति अपेक्षा अस्ति।
तस्मिन् एव काले एन्थ्रोपिक्, पलान्टिर् इत्यादयः एआइ-कम्पनयः अपि न्यूयॉर्क-नगरे, सैन्फ्रांसिस्को-बे-क्षेत्रे, डेन्वर्-नगरे, अटलाण्टा-नगरे, सिएटल-नगरे च स्वस्य कार्यालयस्थानस्य आवश्यकतानां तीव्रगत्या विस्तारं कुर्वन्ति
रिपोर्ट्-अनुसारं उच्च-रिक्तस्थान-दरस्य, किराया-कमीकरणस्य, सम्पत्ति-अग्नि-विक्रयस्य च कष्टप्रद-कालस्य अनुभवस्य अनन्तरं कार्यालय-विपण्ये पुनर्प्राप्तेः संकेताः दृश्यन्ते, न्यूयॉर्क-सदृशेषु नगरेषु तृतीय-त्रिमासे पट्टे-क्रियाकलापः वर्धितः अस्ति प्रौद्योगिकी-उद्योगस्य तीव्र-विकासः विशेषतः एआइ-क्षेत्रस्य उदयेन अस्मिन् वर्षे कार्यालय-स्थानं न्यूनीकृत्य अनेकेषां बृहत्-प्रौद्योगिकी-कम्पनीनां कृते नूतनाः माङ्गल्याः आगताः |.
दूरस्थकार्यस्य कारणेन सर्वाधिकं प्रभावितेषु नगरेषु सैन्फ्रांसिस्कोनगरेषु अन्यतमम् अस्ति, परन्तु कृत्रिमबुद्धि-उद्योगात् पट्टे-माङ्गं अत्र विशेषतया प्रबलम् अस्ति । जेएलएल (जोन्स लैङ्ग लासाल्) इत्यस्य आँकडानुसारं एआइ कम्पनीभिः नगरे प्रायः ५० लक्षवर्गफीट् (लगभग ४६४,५०० वर्गमीटर्) कार्यालयस्थानं पट्टे गृहीतम्, यत् कुलकार्यालयक्षेत्रस्य ५% अधिकं भागं भवति