समाचारं

राष्ट्रीयदिवसस्य अवधिः, १.५ अरबतः अधिकः! वु जिंग् पुनः लोकप्रियः अस्ति, नूतनचलच्चित्रेषु ६० कोटिभ्यः अधिकानि भूमिकानि कृत्वा सूचीयाः अग्रणी अस्ति! द्वे चलच्चित्रे तत्कालं निवृत्तौ

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

माओयान् प्रोफेशनल् एडिशन इत्यस्य आँकडानुसारं ५ अक्टोबर् दिनाङ्के १२:०० वादनपर्यन्तं २०२४ तमस्य वर्षस्य राष्ट्रियदिवसस्य अवधिः (अक्टोबर् १ तः अक्टोबर् ७ पर्यन्तं) नूतनानां चलच्चित्राणां बक्स् आफिसः (प्रदर्शनानि पूर्वविक्रयणं च सहितम्) १.५४ अरब युआन् अतिक्रान्तम्

"स्वयंसेवकाः: जीवनस्य मृत्युस्य च युद्धम्", "७४९ गेम्स्" तथा "रोड् टु द फायर" अस्थायीरूपेण राष्ट्रियदिवसस्य बक्स् आफिससूचौ शीर्षत्रयेषु सन्ति, येषां बक्स् आफिसस्य परिणामः ६० कोटियुआन्, ३२४ मिलियन युआन्, २६३ मिलियन युआन् च अस्ति क्रमशः ।

अस्मिन् वर्षे राष्ट्रियदिवसस्य अवकाशदिने १० नूतनानि चलच्चित्राणि प्रदर्शितानि प्रथमदिने बक्स् आफिसः ४९४ मिलियन युआन् अतिक्रान्तवान्, यत् न केवलं २०२३ तमे वर्षे राष्ट्रियदिवसस्य अवकाशस्य प्रथमदिने ४३ कोटि युआन् इत्येव अतिक्रान्तवान्, अपितु सफलतया क्रमाङ्कनं अपि प्राप्तवान् चलच्चित्र-इतिहासस्य राष्ट्रियदिवसस्य बक्स्-ऑफिस-सूचौ शीर्षचतुर्णां मध्ये । तस्मिन् दिने देशस्य प्रमुखेषु नाट्यगृहेषु कुलम् ११.४६ मिलियनं दर्शकाः आकृष्टाः, कुलम् ४६४,००० प्रदर्शनानि अभवन्, उभयत्र चीनीयचलच्चित्र-इतिहासस्य राष्ट्रियदिवसस्य अभिलेखः भङ्गः अभवत्

तदनन्तरं दिनेषु राष्ट्रियचलच्चित्रस्य बक्स् आफिसस्य मूल्यं क्रमशः ३७३ मिलियन युआन्, ३१३ मिलियन युआन्, २६९ मिलियन युआन् च आसीत् । वर्तमान समये "स्वयंसेवकाः: जीवनस्य मृत्युस्य च युद्धं", "७४९ ब्यूरो" "रोड् टु फायर" च बक्स् आफिसस्य प्रथमस्तरं भवन्ति, येन एकत्र बक्स् आफिसस्य त्रिचतुर्थांशाधिकं योगदानं भवति

तेषु चेन् कैगे इत्यनेन निर्देशितस्य "स्वयंसेवकाः: जीवनस्य मृत्युस्य च युद्धम्" इत्यस्य एकदिवसीयं बक्स् आफिसं 4 दिवसान् यावत् 10 कोटि युआन् इत्यस्मात् अधिकं भवति तथा च सर्वाधिकं स्थिरं प्रदर्शनं भवति, यत् स्कोरेन राष्ट्रियदिवसस्य बक्स् आफिस सूचीयां अग्रणी अस्ति ६० कोटि युआन् इत्यस्मात् अधिकस्य । पूर्वं "स्वयंसेवकाः" इत्यस्य प्रथमभागे ८६८ मिलियन युआन् इत्यस्य बक्स् आफिसः आसीत् total box office of "स्वयंसेवकाः: जीवनस्य मृत्युस्य च युद्धम्" इदं 1.425 अरब युआन् यावत् प्राप्तुं अपेक्षा अस्ति।

"७४९ ब्यूरो" इति चलच्चित्रस्य निर्देशकः लु चुआन् अस्ति, तत्र वाङ्ग जुङ्काई इत्यनेन अभिनयः कृतः । प्रथमदिने एव एतत् चलच्चित्रं १७ कोटि युआन् अधिकं अर्जितवान्, ततः उदयं पतनं च आरब्धवान्, वर्तमानस्य सञ्चितस्य बक्स् आफिसस्य ३० कोटि युआन् अधिकं धनं प्राप्तम् माओयान् प्रो इत्यनेन स्वस्य पूर्वानुमानं कुलं बक्स् आफिस ३९६ मिलियन युआन् इत्येव न्यूनीकृतम् ।

"रोड् टु फायर" इति चलच्चित्रे जिओ याङ्ग, झाओ लियिंग्, लियू ये, फेङ्ग डेलुन् इत्यादयः अभिनयन्ति, तस्य प्रदर्शनं तुल्यकालिकरूपेण स्थिरं वर्तते वर्तमानस्य बक्स् आफिसस्य २६ कोटि युआन् अतिक्रान्तम्, अन्ततः ५०० तः अधिकं भवितुम् अर्हति इति अपेक्षा अस्ति मिलियन युआन।

ये सफलाः भवन्ति ते बक्स् आफिसस्य आनन्ददायकं परिणामं लब्धुं शक्नुवन्ति, यदा तु केचन चलच्चित्राः अस्थायीरूपेण "मनः परिवर्तयितुं" शक्नुवन्ति ।

"चलच्चित्रस्य प्रदर्शनस्य समये अभूतपूर्वकठिनताः, आव्हानानि च अभवन्, "इन् एण्ड् आउट्" इत्यनेन राष्ट्रियदिवसस्य कार्यक्रमात् निवृत्तेः निर्णयः कृतः। अक्टोबर्-मासस्य ३ दिनाङ्कस्य सायं राष्ट्रियस्य आधिकारिकः वेइबो इति कार्यक्रमः निर्धारितः भविष्यति दिवसस्य चलच्चित्रं "इन् एण्ड् आउट्" इत्यनेन चलच्चित्रस्य निवृत्तिः घोषिता । राष्ट्रियदिवसस्य समये ये नाट्यगृहाणि प्रदर्शनं उद्घाटितवन्तः तेषु प्रदर्शनं निरन्तरं कर्तुं शक्यते इति घोषणायाम्।

"सुरक्षा" इत्यस्य निर्देशनं लियू जियाङ्गजियाङ्ग इत्यनेन कृतम् अस्ति तथा च जिओ याङ्ग, अयुङ्गा, गुली नाझा, हुआङ्ग जिओलेइ इत्यादयः अभिनयन्ति।३० सितम्बर् दिनाङ्के प्रदर्शितस्य सञ्चित् बक्स् आफिसः १९ मिलियन युआन् अतिक्रान्तवान्

पूर्वं "पिपिलु एण्ड् लु क्षिक्सी: ३०९ डार्करूम्" इति एनिमेटेड् चलच्चित्रं नूतनवर्षस्य कृते पुनः निर्धारितं भविष्यति इति घोषितम् । इदं चलच्चित्रं "परी कथा राजा" झेङ्ग युआन्जी इत्यस्य क्लासिककार्यस्य "पिपिलु एण्ड् डार्करूम ३०९" इत्यस्मात् रूपान्तरितम् अस्ति एतत् पिपिलु कथाश्रृङ्खलायाः प्रथमं एनिमेटेड् चलच्चित्ररूपान्तरणम् अपि अस्ति । अक्टोबर्-मासस्य प्रथमे दिने प्रदर्शितम् अयं चलच्चित्रः बक्स् आफिस-मध्ये कुलम् ३३ लक्षं युआन्-रूप्यकाणि प्राप्तवान् ।

चीनदेशस्य चलच्चित्रविपण्ये राष्ट्रियदिवसस्य कार्यक्रमः सर्वदा महत्त्वपूर्णेषु कार्यक्रमेषु अन्यतमः इति गण्यते, विशेषतः अस्मिन् वर्षे तुल्यकालिकरूपेण मन्दस्य चलच्चित्रस्य बक्स् आफिसस्य सन्दर्भे।

आँकडानि दर्शयन्ति यत् २०२४ तमे वर्षे ग्रीष्मकालीनसीजनस्य मुख्यभूमिचलच्चित्रस्य कुलबक्स् आफिसः ११.६४३ अरब युआन् अस्ति, यत् २०२३ तमे वर्षे वर्षे वर्षे ४३.५% न्यूनता अभवत्, यत् चलच्चित्रस्य समयसूचनायाः इतिहासे सप्तमस्थाने पुनः पतति २०२४ तमे वर्षे मध्यशरदमहोत्सवे ३८९ मिलियन युआन् अस्ति, राष्ट्रियदिवसस्य ऋतुना सह अतिव्याप्ताः वर्षाणि विहाय २०२१, २०१९, २०१८ तमे वर्षे मध्यशरदमहोत्सवस्य बक्स् आफिसः ४९९ मिलियन युआन्, ८०३ मिलियन युआन्, तथा च क्रमशः ५३१ मिलियन युआन् २०२४ तमे वर्षे मध्यशरदमहोत्सवस्य बक्स् आफिसपरिणामाः पूर्ववर्षेषु मध्यशरदमहोत्सवस्य मध्ये न्यूनाः आसन् ।

राष्ट्रदिवसस्य सञ्चिकायाः ​​प्रदर्शनम् अपि चलच्चित्रकम्पनीयाः कृते महत्त्वपूर्णम् अस्ति । बीकन प्रोफेशनल् एडिशनं दर्शयति यत् १० नूतनानां चलच्चित्रेषु पृष्ठतः बहवः सुप्रसिद्धाः चलच्चित्रदूरदर्शनकम्पनयः सन्ति: "७४९ ब्यूरो" इत्यस्य पृष्ठतः हुआयी ब्रदर्स्, बीजिंग कल्चर, टेन्सेन्ट् पिक्चर्स् इत्यादयः सन्ति "रोड टु फायर" इत्यस्य पृष्ठतः चाइना फिल्म्, बोना पिक्चर्स् इंडस्ट्री, हुयी ब्रदर्स्, iqiyi इत्यादयः सन्ति ।

गुओताई जुनान् इत्यस्य शोधप्रतिवेदने ज्ञायते यत् चलच्चित्रस्य आपूर्तिः उपभोगस्य च अनुदानस्य पुनरुत्थानस्य साहाय्येन राष्ट्रियदिवसस्य चतुर्थत्रिमासिकस्य च बक्स् आफिसस्य वर्षे वर्षे वृद्धिः भविष्यति इति अपेक्षा अस्ति।

गुओलियन सिक्योरिटीज इत्यस्य शोधप्रतिवेदने २०२५ तमस्य वर्षस्य वसन्तमहोत्सवे केन्द्रीकरणस्य अनुशंसा कृता अस्ति । "अस्माकं विश्वासः अस्ति यत् २०२४ तमे वर्षे राष्ट्रियदिवसस्य ऋतौ विविधप्रदायस्य विमोचनेन २०२५ तमे वर्षे वसन्तमहोत्सवस्य अनन्तरं अनेकेषां ब्लॉकबस्टर-अनुवर्तनानां क्रमेण विमोचनेन प्रेक्षकाणां चलच्चित्रं द्रष्टुं इच्छा अधिका उत्तेजितः भविष्यति, समृद्धिं च प्रवर्धयिष्यति इति अपेक्षा अस्ति सिनेमा श्रृङ्खला उद्योगस्य प्रमुखः सिनेमा ऑनलाइन तथा टिकटिंग् मञ्चानां अस्य लाभः अपेक्षितः अस्ति” इति ।

सम्पादकः पेङ्ग बो

प्रूफरीडिंग : वांग वी