समाचारं

विश्वबैङ्केन व्यापारं कर्तुं सर्वोत्तमस्थानेषु अन्यतमम् इति मान्यताप्राप्तं हाङ्गकाङ्गम्

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विश्वबैङ्कसमूहेन (विश्वबैङ्कः) तृतीये दिने "व्यापारपर्यावरणपरिपक्वतामूल्यांकन 2024 प्रतिवेदनं" प्रकाशितवान् हाङ्गकाङ्गः 50 अर्थव्यवस्थासु दशसु सर्वोत्तमप्रदर्शनयुक्तेषु अर्थव्यवस्थासु अन्यतमः अस्ति। एसएआर-सर्वकारेण तस्मिन् एव दिने उक्तं यत् विश्वबैङ्कस्य प्रतिवेदनेन हाङ्गकाङ्गस्य अन्तर्राष्ट्रीयव्यापारकेन्द्रत्वेन स्थितिः पुष्टीकृता एसएआर-सर्वकारः प्रतिवेदनस्य विषयवस्तुनां गहनं अध्ययनं करिष्यति तथा च निर्माणार्थं व्यापारिकसमुदायेन सह प्रासंगिकहितधारकैः सह सहकार्यं करिष्यति हाङ्गकाङ्गस्य कृते अधिकं सुलभं कुशलं च व्यावसायिकवातावरणं।
प्रतिवेदनं पायलट् प्रकृतेः अस्ति तथा च व्यावसायिकवातावरणस्य दृष्ट्या विभिन्नानां अर्थव्यवस्थानां समग्रप्रदर्शनस्य तुलनां कर्तुं दशसूचकानाम् त्रयः आयामाः च उपयुज्यते। दशसूचकानाम् मध्ये हाङ्गकाङ्गस्य कृते सर्वाधिकं स्कोरं प्राप्तवन्तः त्रयः सन्ति "अन्तर्राष्ट्रीयव्यापारः" (९०.७७ अंकाः), "बाजारप्रवेशः" (८५.४९ अंकाः) "नगरपालिकासार्वजनिकमूलसंरचनासेवाः" (७७.७१ ​​अंकाः) च त्रयाणां आयामानां मध्ये “सेवादक्षता” आयामे हाङ्गकाङ्गस्य समग्रः स्कोरः ७८.५२ अस्ति, पञ्चमस्थाने अस्ति ।
एसएआर-सर्वकारस्य प्रवक्ता अवदत् यत् प्रतिवेदनेन हाङ्गकाङ्गस्य अन्तर्राष्ट्रीयव्यापारकेन्द्रत्वेन स्थितिः पुष्टीकृता, यत्र सरलाः स्पष्टाः च विपण्यप्रवेशविनियमाः सन्ति, तथैव स्थिराः कुशलाः च सार्वजनिकमूलसंरचनासेवाः च सन्ति। प्रतिवेदने दर्शयति यत् हाङ्गकाङ्ग-नगरे सेवासु अन्तर्राष्ट्रीयव्यापारस्य प्रवर्धनार्थं अल्पाः प्रतिबन्धाः सन्ति तथा च कम्पनीपञ्जीकरणसम्बद्धसूचनाः नियमाः च प्रदातुं सद्प्रथाः सन्ति प्रतिवेदने हाङ्गकाङ्गस्य भूमिकां "सुपर-संपर्कः" "सुपर-मूल्य-वर्धितव्यक्तिः" इति च इति रूपेण पूर्णतया प्रदर्शयति, एकः द्विपक्षीयः द्वारः यः वैश्विककम्पनीः "आनयति" तथा च मुख्यभूमिकम्पनीनां "वैश्विकं गन्तुं" सेवां करोति
प्रवक्ता दर्शितवान् यत् विभिन्नैः अन्तर्राष्ट्रीयसङ्गठनैः जारीकृतैः हाले प्रतिवेदनैः हाङ्गकाङ्गस्य बहुपक्षीयशक्तिः प्रतिस्पर्धा च स्पष्टतया पुष्टिः कृता अस्ति। अस्मिन् वर्षे जूनमासे अन्तर्राष्ट्रीयप्रबन्धनविकाससंस्थायाः "२०२४ विश्वप्रतिस्पर्धात्मकतावार्षिकप्रतिवेदने" हाङ्गकाङ्गः विश्वे पञ्चमस्थानं प्राप्तवान्, "अन्तर्राष्ट्रीयव्यापारः" "व्यापारविनियमाः" इति उपकारकद्वये विश्वे प्रथमस्थानं प्राप्तवान् ", तथा "सरकारीदक्षता" इत्यत्र प्रथमस्थानं प्राप्तवान्। "एतत् प्रतिस्पर्धाकारकं विश्वस्य शीर्षत्रयेषु अपि स्थानं प्राप्तवान् अस्ति। सितम्बरमासे प्रकाशितस्य नूतनस्य "वैश्विकवित्तीयकेन्द्रसूचकाङ्कस्य" प्रतिवेदने हाङ्गकाङ्गस्य समग्रक्रमाङ्कनं विश्वे तृतीयस्थानं प्राप्तवान् तथा च एशिया-प्रशांतक्षेत्रे प्रथमस्थानं प्राप्तवान् हाङ्गकाङ्गस्य स्कोरः "व्यापारपर्यावरणम्", "मानवराजधानी" "मूलसंरचना" च आसीत् " ” तथा “प्रतिष्ठा तथा व्यापक” स्पर्धा श्रेष्ठेषु अन्यतमः अस्ति ।
सम्पादक ज़ी युटोंग
प्रथम परीक्षण चेन् झाओहुई
द्वितीयः प्रसङ्गःयाङ्गः  साधन
आगच्छस्रोतः  सिन्हुआ समाचार एजेन्सी
प्रतिवेदन/प्रतिक्रिया