समाचारं

विश्वासस्य उत्पादाः “विक्रयणं कर्तुं न शक्यन्ते” तथा च अधिकाधिकाः ग्राहकाः सूचकाङ्क-जोडित-उत्पादानाम् सदस्यतां गृह्णन्ति ।

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[विश्वास-उत्पादाः “अविक्रयणीयाः” सन्ति तथा च अधिकाधिकाः ग्राहकाः सूचकाङ्क-वर्धक-उत्पादानाम् सदस्यतां गृह्णन्ति] वित्तीय-समाचार-संस्थायाः ५ अक्टोबर्-दिनाङ्के सूचना दत्ता यत् शेयर-बजारस्य प्रबल-पुनरुत्थानेन पूर्वं लोकप्रियाः नकद-प्रबन्धन-उत्पादाः लोकप्रियाः न सन्ति अद्यतनकाले, अनेके न्यासवित्तीयप्रबन्धनप्रबन्धकाः संवाददातृभ्यः प्रकटितवन्तः यत् कम्पनीयाः नकदप्रबन्धनउत्पादाः येषां हाले एव २% तः ३% यावत् अर्जनं भवति, ते मूलतः शुद्धमोचनस्य अवस्थायां सन्ति, तथा च राजनैतिक-न्यास-उत्पादाः ये पूर्वं निवेशकैः स्नैप-अप-कृताः आसन्, ते न शक्नुवन्ति विक्रीयते । तस्मिन् एव काले, अनेके परिमाणात्मकाः निजीइक्विटीस्रोताः अवदन् यत् हेजिंगकार्ययुक्ताः मार्केट्-तटस्थः दीर्घ-लघु-रणनीति-उत्पादाः मूलतः अस्मिन् वर्षे "प्रियाः" आसन्, परन्तु अद्यतनकाले अधिकाधिकाः ग्राहकाः सूचकाङ्क-जोडित-उत्पादानाम् विषये पृच्छितुं वा सदस्यतां ग्रहीतुं वा आरब्धाः सन्ति एकतः, अद्यतनकाले विपण्यां तीव्रवृद्धेः अन्तर्गतं, विपण्यतटस्थरणनीतेः लघुपक्षः दीर्घलघुरणनीत्याः च महतीं हानिम् अनुभवन्ति, अपि च तेषां मार्जिनं, तेषां कार्यप्रदर्शनं च पुनः पूरयितुं समयः नास्ति इति कारणेन परिसमाप्ताः अपि भवन्ति अपरपक्षे अनुकूलनीतीनां गहनप्रवर्तनेन विपण्यविश्वासः शीघ्रमेव पुनः स्थापितः, अनेकेषां निवेशकानां विपण्यप्रवेशस्य उत्साहः प्रज्वलितः अतः सूचकाङ्कवृद्धिरणनीतिषु अद्यतनकाले ध्यानं महतीं वर्धितम् अस्ति । (शंघाई प्रतिभूति समाचार)
प्रतिवेदन/प्रतिक्रिया