"तस्मिन् दिने" एकः सुन्दरः नूतनः अध्यायः निर्मितः
2024-10-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कथाकारः जी योङ्गपिंगः शङ्घाई बॉयलर फैक्ट्री कं, लि.
अस्माकं संवाददाता झू युए इत्यनेन सम्पादितम्
"minhang no. 1 road" jiangchuan road इत्यत्र चलन् शङ्घाई बॉयलर फैक्ट्री कम्पनी लिमिटेड इत्यस्य ट्यूब तथा झिल्ली कार्यशालायाः तकनीकीकार्यालयस्य निदेशकः जी योङ्गपिङ्गः एकस्य भिन्नप्रकारस्य उत्साहं अनुभवति स्म the start and development of heavy industry in new china, and also witnessed the first batch of राष्ट्रिय आर्थिकप्रौद्योगिकीविकासक्षेत्राणां जन्म उदयश्च निरन्तरस्वतन्त्रनवाचारस्य माध्यमेन नूतनजीवनशक्तिं विकीर्णं भवति।
अत्र वैज्ञानिक-प्रौद्योगिकी-कर्मचारिणः, मास्टर-कर्मचारिणः च अनेकानि कष्टानि अतिक्रान्तवन्तः, विश्वस्य प्रथमं द्विगुण-जल-आन्तरिक-शीतलं टरबाइन-जनरेटरं च निर्मातुं व्यतीतवन्तः, तदनन्तरं अत्र १२,००० टन-भारस्य जलीय-प्रेसस्य जन्म अभवत्, नवीनचीनस्य औद्योगिक-इतिहासस्य ऐतिहासिकं सफलतां प्राप्य ।
जी योङ्गपिङ्ग् न्यू चीनदेशस्य भारी उद्योगस्य साक्षी उत्तराधिकारी च अस्ति । जी योङ्गपिङ्गः ३३ वर्षाणि यावत् उच्च-दाब-पाइप-प्रणाली-वेल्डिंग्-सम्बद्धेषु तकनीकी-कार्येषु च संलग्नः अस्ति, तथा च कोयला-आधारित-बॉयलर-, गैस-टरबाइन-अपशिष्ट-ताप-बॉयलर-, गैसीफायर, सौर-तापी-इत्यादीषु अनेकेषु प्रमुखेषु परियोजनासु एकस्य पश्चात् अन्यस्य कठिनं कार्यं सम्पन्नवान् अस्ति . “तांत्रिककठिनतां अतिक्रम्य कदापि न त्यक्तुं जनानां भावना अस्मान् अस्माकं अध्ययने जीवने च अग्रे गन्तुं प्रेरयति।”
यदा शाङ्गुओ-नगरस्य पुनर्गठनं कृत्वा १९९७ तमे वर्षे डिसेम्बरमासे अनावरणं कृतम् तदा कारखानाप्रवेशद्वारस्य विहङ्गमदृश्यम् ।
सततम् अध्ययनं "चातुर्यं" संवर्धनं च कुर्वन्तु।
१९९१ तमे वर्षे सितम्बरमासे जी योङ्गपिङ्गः शङ्घाई-बॉयलर-कारखाना-तकनीकी-विद्यालयात् स्नातकपदवीं प्राप्तवान् तथा च शङ्घाई-इलेक्ट्रिक-युनाइटेड्-कम्पनीयाः स्तर-४-विद्युत्-वेल्डिंग्-मध्ये प्रथमस्थानं प्राप्य पोट्-पाइप्-कार्यशालायां (पाइप्-चलच्चित्र-कार्यशालायाः पूर्ववर्ती) प्रवेशं कृतवान्, ततः सः युवा "वेल्डरः" अभवत् "" ।
पाइप-कार्यशालायाः मुख्यानि उत्पादनानि अङ्गार-आधारित-बॉयलर-घटकानाम् "त्रीणि उपकरणानि" सन्ति - सुपरहीटर, रिहीटर, इकोनॉमाइजर च, ये बॉयलरस्य "हृदयस्य" समकक्षाः सन्ति एतेषां "त्रययन्त्राणां" भट्ट्यां उच्चतापमानं सहितुं आवश्यकं भवति तथा च यूनिट् चालने उच्चदाबवाष्पं उत्पद्यते, अतः तेषां वेल्डिंग् अपि विशेषतया उच्चानि आवश्यकतानि आनयति
यदा सः प्रथमवारं कार्यशालायां कार्यं आरब्धवान् तदा सः दृष्टवान् यत् स्वामिभिः वेल्ड्ड् कृतानां लघुव्यासानां नलिकां बट् वेल्ड्स् सुन्दरं निर्मिताः सन्ति, प्रत्येकं सन्धिः च तस्य अङ्गुलीयां सुवर्णवलयवत् सुचारुतया संक्रमणं कृतवान् यत् "इदं सुकरतरम्" इति उक्तं अपेक्षया कृतं तादृशं स्तरं प्राप्तुं अहं मौनेन वास्तविककौशलं ज्ञातुं निश्चितः।”
मैनुअल् आर्गन आर्क वेल्डिंग् इत्यस्मिन् वेल्डिंगतारं अङ्गुलीनां मध्ये धारयित्वा परिवहनं मूलभूतं कौशलम् अस्ति । अतः, जी योङ्गपिङ्ग् इत्यनेन वेल्डिंगतारस्य एकं खण्डं छित्त्वा स्वस्य छात्रावासस्य अन्तः स्थापितं, यत्र सः समये समये तार-पोषण-प्रक्रियायाः स्थिरतायाः, स्थिरतायाः च अभ्यासं कृतवान् तस्य वामदक्षिणबाहुयोः दशकशः दागाः अवशिष्टाः सन्ति, ते प्रशिक्षणेषु स्पर्धासु च भागं गृह्णन् परियोजनासु च सम्पन्नं कुर्वन् हस्तचापवेल्डिंग-स्पैटर-द्वारा उत्पद्यमानस्य दाहस्य चिह्नानि सन्ति कालान्तरे सः स्वस्य परितः वेल्डिंग-स्वामीभ्यः शिक्षमाणः आसीत्, अन्ते च लघुव्यासस्य वेल्डिंगस्य "कशीदाकार"-प्रविधिं निपुणतां प्राप्तवान् ।
शङ्घाई बॉयलर फैक्ट्री कम्पनी लिमिटेड् इत्यनेन कुशलं स्वच्छं च विद्युत् उत्पादनं, हरितहाइड्रोजनं, हरिततरलईंधनं च इत्यादीनां उन्नतप्रौद्योगिकीनां श्रृङ्खला विकसिता अस्ति
प्रमुखसमस्यानां निवारणे "शिल्पकौशलस्य" परिष्कारः, नवीनतां च
२०११ तमे वर्षे राष्ट्रियविद्युत्शक्तिविकासस्य सामान्यनीत्यानुसारं वयं स्थितिं गृहीतवन्तः, अङ्गाररसायनउद्योगे, भारीपेट्रोरासायनिकसाधनविपण्ये च नूतनानां आर्थिकवृद्धिबिन्दून् निर्मातुं प्रयत्नशीलाः च अस्माकं कोयलाविद्युत्व्यापारस्य अनुकूलनं निरन्तरं कृतवन्तः। मूलधातुसंरचनायाः कार्यशालायाः विच्छेदनस्य, नूतनस्य संयुक्तकारखानस्य निर्माणस्य च परियोजना अस्तित्वं प्राप्तवती, नूतनं कारखानम् आधिकारिकतया २०१२ तमस्य वर्षस्य जुलै-मासस्य १६ दिनाङ्के सम्पन्नम्, यत् शाङ्गुओ-नगरस्य बृहत्-परिमाणस्य भारी-रासायनिक-उपकरण-निर्माण-क्षमतायाः नूतन-स्तरं चिह्नितवान्
तदनन्तरं तत्क्षणमेव अस्मिन् कार्यशालायां अनेकाः प्रमुखाः रासायनिकपरियोजनाः संसाधिताः, उत्पादिताः च । २०१३ तमस्य वर्षस्य मार्चमासस्य १२ दिनाङ्के शाङ्गुओ इत्यनेन विश्वस्य बृहत्तमस्य एकलक्षमतायाः सह गैसिफायर-आन्तरिक-निर्माण-अनुबन्धे सफलतया हस्ताक्षरं कृतम्, यत्र तिआन्टोउ-कोयला-क्षमता-श्रेणीयाः कृते ३,२०० टन/ शेल्-शुष्क-कोयल्-चूर्णित-दबावयुक्त-गैसिफायर-इण्टरल्-इत्यस्य २ इकाइः प्रदत्ताः पूर्वमेव एतादृशानां घरेलुपदार्थानाम् आयातस्य आवश्यकता आसीत् यत् चीनदेशे स्वतन्त्रं डिजाइनं निर्माणं च प्रथमवारं प्राप्तुं शक्यते।
"शेल-गैसिफायर-परियोजनायाः कार्यान्वयनकाले उपरितन-घटस्य सामना नूतनानां तकनीकी-चुनौत्यानां सामना अभवत् । विशेषतः निकेल-आधारित-विषम-इस्पातस्य १८०°-जालस्य वेल्डिंग् । यतो हि वेल्डिंग-अन्तरालः केवलं २ मि.मी . ." जी योङ्गपिङ्गः स्मरणं कृतवान् ।
जी योङ्गपिङ्गस्य दलं तकनीकीकर्मचारिभिः सह मिलित्वा स्वस्य उत्तमव्यावसायिककौशलस्य अदम्यप्रयत्नस्य च उपरि अवलम्बितवान्, अन्ततः पुनः पुनः परीक्षणैः नवीनताभिः च एतां तकनीकीकठिनतां पारितवान् ते विशेषवेल्डिंगबन्दूकानां विशेषखानानां च उपयोगं कुर्वन्ति स्म, समीपस्थवेल्ड्-मध्ये वेल्डिंग-आसंजनस्य समस्यायाः सफलसमाधानार्थं च विविध-वेल्डिंग-विधिनाम् उपयोगं कुर्वन्ति स्म एषा उपलब्धिः न केवलं राष्ट्रिययन्त्रउद्योगगुणवत्ताक्रियाकलापसाधनानां प्रथमपुरस्कारं प्राप्तवान्, अपितु विभिन्नेषु रासायनिकपदार्थेषु अपि व्यापकरूपेण उपयुज्यते
“शिल्पिनां” संवर्धनार्थं दलस्य नेतृत्वं करणम् ।
शङ्घाई-नगरस्य औद्योगिकक्षेत्रस्य मध्ये स्थितः मिन्हाङ्ग-नगरस्य पुरातनः औद्योगिक-आधारः स्वस्य मूल-औद्योगिक-लाभान् निरन्तरं सुदृढं कुर्वन् अस्ति । तस्मिन् एव काले शङ्घाई विद्युत् समूहेन "चतुः किङ्ग् काङ्ग" औद्योगिकनवीनीकरणेन उन्नयनेन च अत्र क्रमशः बहुविधाः ऊर्जाक्षेत्राणि स्थापितानि, यत्र शङ्घाई बॉयलरस्य पूर्णस्वामित्वयुक्ता सहायककम्पनी शङ्घाई हाइड्रोजनयुगप्रौद्योगिकीकम्पनी लिमिटेड् अपि अस्ति कारखाना कं, लि . यथा यथा "चतुः हीरकाः" पारम्परिक ऊर्जा उपकरणक्षेत्रात् उदयमान ऊर्जा उपकरणं बुद्धिमान् निर्माणक्षेत्रं प्रति परिवर्तयन्ति उन्नयनं च कुर्वन्ति तथा तथा पुरातनयान्त्रिकप्रक्रियाकारखानानां सङ्ख्या अपि उन्नतीकरणं उन्नयनं च कृत्वा नवीनप्रौद्योगिकीनां, नवीनप्रक्रियाणां, प्रयोगशालानां जन्मस्थानानि च अभवन् तथा नवीनाः उत्पादाः पुरातन उद्यमानाम् नूतनव्यापारस्य दृढतया समर्थनं कुर्वन्ति। पूर्वं वा अधुना वा "चतुः किङ्ग् काङ्ग्" इत्यस्य विधानसभारेखाः कदापि न शीतलाः, औद्योगिककर्मचारिणां पीढयः च संघर्षं कुर्वन्ति
जी योङ्गपिङ्गः परियोजनाणां माध्यमेन नूतनानां प्रतिभानां अन्वेषणं, उत्तराधिकारं च, संवर्धनं, प्रशिक्षणं च कदापि न त्यक्तवान्। २०११ तमे वर्षे तस्य नामधेयेन कौशलमास्टरवेल्डिंग्-स्टूडियो-संस्थायाः स्थापना अभवत्, ततः २०२३ तमे वर्षे डिसेम्बर्-मासे शाङ्घाई-स्किल-मास्टर-स्टूडियो-मध्ये सः चयनितः । नेता इति नाम्ना सः दलस्य नेतृत्वं करोति यत् सः विविधनवीनवेल्डिंगप्रौद्योगिकीषु निरन्तरं शोधं करोति, तथा च अद्यतने रोबोट् हॉट् तार टीआईजी तार फिलेट् वेल्डिंगं सफलतया कार्यान्वितवान्, उद्योगे अन्यं "शून्यं सफलतां" प्राप्तवान्
जी योङ्गपिङ्गस्य मतेन उद्योगे वेल्डिंग् इति अत्यावश्यकं मूलभूतकौशलं, परिश्रमेण एव सफलः भवितुम् अर्हति । नूतनयुगे "शंघाई शिल्पकाराः" इति नाम्ना अस्माभिः "शिल्पकला" संवर्धनीया, "शिल्पकला" परिष्कृतव्या, "शिल्पकाराः" च शिक्षितव्याः येन स्वं, अन्येषां, समाजं च साधयितुं शक्यते, येन शिल्पकारस्य भावना महान् मिशनस्य तेजः सृजितुं शक्नोति नवयुगम् ।
लेखकः झू युए
पाठः संवाददाता झू युए चित्रम् : साक्षात्कारिणा प्रदत्तं फोटो सम्पादकः शि वेइ
अस्य लेखस्य पुनर्मुद्रणकाले स्रोतः सूचयन्तु ।