समाचारं

फुझौ - समुद्रात् वायुः आगत्य सहस्राणि गृहाणि आह्वानं प्रेषयति

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकम् : फूझौ : वायुः समुद्रात् आगत्य दशकोटिगृहेषु आह्वानं प्रेषयति

देशस्य प्रथम औद्योगिकनिकुञ्जस्य “कार्बन तटस्थता” प्रमाणपत्रात् पवनशक्ति-उद्योगस्य विकासस्य स्थितिं दृष्ट्वा——

समुद्रात् आगत्य वायुः कोटि-कोटि-गृहेभ्यः आह्वानं प्रेषयति

फुकिङ्ग्-नगरस्य शापु-नगरस्य निउटौवेइ-घाटे स्थित्वा नीलसमुद्रस्य विशालविस्तारे स्थिताः ५९ पवनचक्की-आकाराः श्वेत-पक्षिणः इव वर्णाः च दृश्यन्ते पवनचक्रस्य त्रयः ब्लेडाः समुद्रवायुप्रवाहं हरितविद्युत्रूपेण परिवर्तयन्ति उत्पन्नं विद्युत् अपतटीयबूस्टरस्थानकद्वारा २२० किलोवोल्ट्पर्यन्तं वर्धयन्ति, ततः पनडुब्बीकेबलद्वारा विद्युत्जालमध्ये निवेशयन्ति, अन्ते च सहस्राणि गृहाणि प्रेष्यन्ते

समुद्रात् पुनः स्थलं प्रति अस्माकं ध्यानं प्रेषयन्, अपतटीयपवनविमानस्थानकस्य पृष्ठतः स्थितं फुजियान् थ्री गॉर्ज्स् अपतटीयपवनशक्तिः अन्तर्राष्ट्रीय औद्योगिकनिकुञ्जं हरितविकासस्य अपि अग्रणी अस्ति २०२१ तमे वर्षे अत्र औद्योगिकनिकुञ्जस्य कृते देशस्य प्रथमं "कार्बनतटस्थता" प्रमाणपत्रं निर्गतम्, येन पुनः सम्पूर्णे अपतटीयपवनविद्युत्उद्योगशृङ्खले ऊर्जासंरक्षणस्य उत्सर्जनस्य च न्यूनीकरणस्य विषये जनसमुदायस्य अवगमनं ताजगीकृतम्

फुजियान् त्रयः गॉर्ज्स् अपतटीय पवनशक्तिः अन्तर्राष्ट्रीय औद्योगिक उद्यानम्। रिपोर्टरः ची युआन् इत्यस्य चित्रम्

मम देशस्य प्रथमः पूर्ण-उद्योग-शृङ्खला अपतटीय-पवन-शक्ति-औद्योगिक-उद्यानः इति नाम्ना, फुजियान्-त्रि-गॉर्ज्स्-अपतटीय-पवन-शक्ति-अन्तर्राष्ट्रीय-औद्योगिक-उद्यानं 1,000 एकर्-क्षेत्रं व्याप्नोति, यस्य कुलनिवेशः प्रायः 4 अरब-युआन् अस्ति उद्याने गोल्डविण्ड् टेक्नोलॉजी, डोङ्गफाङ्ग इलेक्ट्रिक्, जियाङ्गसु सीआरआरसी, चतुर्थजलविद्युत् ब्यूरो, डेनिश एल्म् इत्यादीनां घरेलुविदेशीयपवनशक्तिसाधनविशालकायानां परिचयः कृतः, येन पवनटरबाइनस्य, पवनटरबाइनस्य संरचनात्मकभागस्य, पवनटरबाइनस्य संयोजनस्य, ब्लेडस्य उत्पादनस्य च सम्पूर्णः उद्योगः निर्मितः अस्ति .

अन्तिमेषु वर्षेषु औद्योगिकनिकुञ्जेन एल्म-संस्थायाः १०७ मीटर्-अति-दीर्घ-ब्लेड्-इत्यस्य, गोल्डविण्ड्-टेक्नोलॉजी-संस्थायाः १६-मेगावाट्-समुद्री-पवन-टरबाइन-इत्यस्य, डोङ्गफाङ्ग-इलेक्ट्रिकस्य १८-मेगावाट्-अतीव-पवन-टरबाइन-इत्यस्य इत्यादीनां उत्पादन-रेखाः क्रमेण लुठिताः, क्रमेण च मम देशस्य अपतटीयपवनशक्तिप्रौद्योगिकीनवीनीकरणस्य समागमस्थानं।

"१६ मेगावाट्-शक्तियुक्तेन पवन-टरबाइनेन प्रतिक्रान्तिं ३४ किलोवाट्-घण्टानां उत्पादनं भवति इति अनुमानितम् अस्ति, यत् प्रतिवर्षं ६६ मिलियन किलोवाट्-घण्टानां उत्पादनं करोति, यस्य उपयोगः त्रयाणां ३६,००० गृहेषु एकवर्षपर्यन्तं कर्तुं शक्यते fuqing strait power generation co., ltd.प्रबन्धकः wang jiabin पत्रकारैः उक्तवान् यत् प्रारम्भिक 6.7 मेगावाट् तः वर्तमान 18 मेगावाट् अपतटीय पवनचक्कीपर्यन्तं प्रमुखदेशैः बहुधा स्वसाधनं अद्यतनं कृतम् अस्ति, औद्योगिकपार्कस्य पवनटरबाइननिर्माणप्रौद्योगिकी च पुनरावर्तनीयरूपेण उन्नयनं कृतम् अस्ति, एशिया-प्रशांतक्षेत्रं तथा विश्वस्य अपतटीयपवनचक्राणां अपि निरन्तरं ताजगीं ददाति।

२०२३ तमस्य वर्षस्य जूनमासे डोङ्गफाङ्ग इलेक्ट्रिक् इत्यनेन शिक्षाविदः ज़ी हेपिङ्ग् इत्यस्य दलेन च संयुक्तरूपेण विश्वस्य प्रथमं अपतटीयपवनशक्तिः स्थले एव प्रत्यक्षविद्युत्विपाकः हाइड्रोजननिर्माणप्रौद्योगिकी विना विलवणीकरणसमुद्रजलस्य पायलटपरीक्षणं कृतम्, यत् फुकिङ्ग्नगरस्य सिङ्हुआ बे अपतटीयपवनक्षेत्रे सफलम् अभवत् विश्वे प्रथमवारं समुद्रीजलस्य विलवणीकरणं विना डोङ्गफाङ्ग इलेक्ट्रिक् इत्यनेन अपतटीयपवनशक्तिप्रौद्योगिक्या सह मिलित्वा अक्षयसमुद्रजलसंसाधनं हाइड्रोजन ऊर्जायाः स्थिरधारारूपेण परिणमयितुं प्राप्तम्, येन वैश्विक ऊर्जाविकासस्य मार्गः परिवर्तयितुं शक्यते भविष्यम् ।

ताइवानजलसन्धिस्थे "संकीर्णनलीप्रभावेन" प्रभावितः फुजियान्-देशस्य अपतटीयजलस्य वार्षिकं औसतवायुवेगः प्रति सेकण्ड् ८ तः ९ मीटर् यावत् भवति, अपतटीयवायुशक्तिः औसतवार्षिकं उपयोगघण्टाः ३५०० घण्टाभ्यः अधिकं यावत् भवन्ति अधुना यावत् फुकिङ्ग् जिङ्ग्हुआ बे अपतटीयपवनक्षेत्रं ५.२ अरब किलोवाट्-घण्टाभ्यः अधिकं विद्युत् उत्पादनं कृतवान्, यत् कोयला-उपभोगं प्रायः १५.७ मिलियन-टन-पर्यन्तं न्यूनीकर्तुं, कार्बन-डाय-आक्साइड्-उत्सर्जनं प्रायः ३.८३ मिलियन-टन-पर्यन्तं न्यूनीकर्तुं च समकक्षम् अस्ति गतवर्षे थ्री-गॉर्ज्स्, फुजियान्-प्रदेशेषु अपतटीयपवनक्षेत्रैः उत्पन्ना विद्युत् २.५५५ अर्बकिलोवाट्घण्टाः यावत् अभवत् ।

चीन थ्री गॉर्ज्स् समूहस्य तथा फुजियान् प्रान्तस्य मध्ये सामरिकसहकार्यपरियोजनारूपेण फुजियान थ्री गॉर्ज्स् अपतटीयपवनशक्तिः अन्तर्राष्ट्रीय औद्योगिकनिकुञ्जं छतस्य प्रकाशविद्युत्प्रणाल्याः, पवनटरबाइनप्रणालीं च एकीकृत्य बुद्धिमान् माइक्रोग्रिड् परियोजनां निर्मातुं फुकिङ्गस्य श्रेष्ठपवनसंसाधनानाम् उत्तमप्रकाशसंसाधनानाञ्च पूर्णं उपयोगं करोति बुद्धिमान् नियन्त्रणं कम्पनी हरितं स्वच्छं च ऊर्जां प्रदाति। सर्वाणि स्मार्ट-माइक्रोग्रिड्-परियोजनानि कार्यान्वितुं स्थापनानन्तरं वार्षिक-विद्युत्-उत्पादनस्य औसतं ५३.६ मिलियन-किलोवाट्-घण्टाः भविष्यति, यत् प्रतिवर्षं प्रायः ६,५९० टन-मानक-अङ्गारस्य रक्षणस्य, कार्बन-उत्सर्जनस्य प्रायः ३८,००० टन-पर्यन्तं न्यूनीकरणस्य च बराबरम् अस्ति

नवीनता एव हरितविकासस्य चालकशक्तिः अस्ति । “पूर्वं मुख्यशाफ्ट्, गियरबॉक्स इत्यादीनां मुख्यघटकानाम् आयातस्य आवश्यकता आसीत् of fujian three gorges अपतटीय पवन ऊर्जा अन्तर्राष्ट्रीय औद्योगिक उद्यान संचालन कं, लिमिटेड व्याख्या.

वर्तमान समये थ्री गॉर्ज्स् पवनविद्युत् औद्योगिकनिकुञ्जेन फुकिङ्ग्, चाङ्गले एरिया ए, पिंगटन अपतटीय, झाङ्गपु च द्वितीयचरणं च सहितं अनेकाः अपतटीयपवनविद्युत्परियोजनाः सम्पन्नाः, कार्यान्विताः च सन्ति तेषु, xinghua bay wind farm phase i विश्वस्य प्रथमः अन्तर्राष्ट्रीयः उच्च-शक्ति-प्रोटोटाइप-परीक्षण-wind farm प्रथमः स्थानः अस्ति यत्र asia-pacific-देशस्य बृहत्तमः 10-मेगावाट्-प्रोटोटाइपः उपयोगे स्थापितः, यत्... मम देशस्य अपतटीयपवनशक्ति-उद्योगस्य प्रवेशः द्वि-अङ्कीय-युगे एकः पवन-क्षेत्रः मम देशस्य प्रथमः “डबल-40” (जलस्य गभीरता 40 मीटर्, 40 किलोमीटर् अपतटीय) पवन-क्षेत्रं स्थापितं अस्ति सामूहिकं उत्पादनं, तथा च 16 मेगावाटस्य आदर्शः प्रदर्शने अनुप्रयोगे च अग्रणीः अस्ति, अपतटीयपवनशक्तेः मानकं निर्धारितवान् गहरे समुद्रे मार्चिंगार्थं बहुमूल्यं अनुभवं प्रदातुं झाङ्गपु द्वितीयचरणस्य पवनक्षेत्रं देशस्य प्रथमा परियोजना अस्ति मेगावाट् बृहत्-क्षमतायुक्ताः अपतटीय-पवन-टरबाइनाः बैच-रूपेण, तथा च राष्ट्रिय-ऊर्जा-प्रशासनस्य समर्थन-परियोजनानां तृतीय-बैच्-मध्ये ऊर्जा-क्षेत्रे प्रथमा प्रमुखा तकनीकी-उपकरण-परियोजना (सेट्) अपि अस्ति (संवाददाता कियान जियायी, संवाददाता यू क्षियाओहान तथा ज़िया किआओहोङ्ग)

स्रोतः - फुझौ दैनिक

प्रतिवेदन/प्रतिक्रिया