समाचारं

पेन्शन ग्रह |.वर्षस्य कालखण्डे प्रायः २०० पेन्शनलक्ष्यनिधिषु सकारात्मकं प्रतिफलं प्राप्तम्;

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमे वर्षे त्रीणि त्रैमासिकानि पारितानि सन्ति प्रथमत्रिमासिकानां आधारेण पेन्शनलक्ष्यनिधिनां समग्रप्रदर्शनं तुल्यकालिकरूपेण औसतम् अस्ति ।

एतावता प्रकटितानां आँकडानां अनुसारं प्रायः २०० पेन्शनलक्ष्यनिधिषु सकारात्मकं प्रतिफलं प्राप्तम्, येषु आर्धेभ्यः न्यूनं भवति अनेके इक्विटीयुक्ताः निधिः अपि सितम्बरमासस्य अन्तिमसप्ताहे शीघ्रमेव "पुनर्प्राप्ताः" अभवन्

तदतिरिक्तं नूतननिधिनिर्गमनस्य दृष्ट्या आँकडानि दर्शयन्ति यत् प्रथमत्रित्रिमासे केवलं २० पेन्शनलक्ष्यनिधिः नवीनतया स्थापिताः, यत्र सञ्चितस्थापनपरिमाणं केवलं २.३१५ अरब युआन् आसीत्, यत् गतवर्षस्य समानकालस्य आर्धात् न्यूनम् अस्ति

कोषस्य परिसमापनस्य दृष्ट्या अस्मिन् वर्षे प्रथमत्रित्रिमासे कुलम् १२ पेन्शनलक्ष्यनिधिभिः परिसमापनस्य घोषणा कृता, तेषु अधिकांशः त्रिवर्षीयपञ्चवर्षीयाः उत्पादाः आसन्

1. अस्मिन् वर्षे 17 पेन्शन लक्ष्यनिधिनां प्रतिफलं 3% यावत् प्राप्तम् अथवा अतिक्रान्तम् अस्ति।

अस्मिन् वर्षे प्रथमत्रित्रिमासे पेन्शनलक्ष्यनिधिसहिताः सेप्टेम्बरमासस्य अन्तिमसप्ताहात् पूर्वं बहवः इक्विटीयुक्ताः निधयः दुर्बलं प्रदर्शनं कृतवन्तः ।

सेप्टेम्बरमासस्य अन्तिमसप्ताहे निरन्तरं वर्धमानेन अनेके धनराशिः शीघ्रमेव "पुनः प्राप्ताः" । "दैनिक आर्थिकवार्ता" संवाददाता अवलोकितवान् यत् पेन्शनलक्ष्यनिधिनां दृष्ट्या अद्यावधि प्रकटितदत्तांशैः ज्ञायते यत् अस्मिन् वर्षे प्रायः २०० निधयः सकारात्मकं प्रतिफलं प्राप्तवन्तः, येषु १७ निधयः ३ % प्राप्तवन्तः वा अतिक्रान्तवन्तः वा।

यतो हि पेन्शनलक्ष्यनिधिनां शुद्धमूल्यानां प्रकटीकरणं पश्चात् भवति, यदि सेप्टेम्बरमासस्य अन्तिमव्यापारदिनद्वये लाभः समाविष्टः भवति तर्हि वास्तविकः "पुनर्प्राप्तिः" अतः अपि अधिका भवितुम् अर्हति

(दत्तांशस्रोतः : वायुः, २६ सितम्बर् अथवा २७ सितम्बरपर्यन्तं शुद्धमूल्यम्)

शीघ्रं पुनः स्वस्थतां प्राप्य अद्यापि बहवः निधयः सन्ति येषां वर्षे प्रतिफलं अद्यापि -५% तः न्यूनम् अस्ति:

(दत्तांशस्रोतः : वायुः, २६ सितम्बरपर्यन्तं शुद्धमूल्यम्)

एतेभ्यः उत्पादेभ्यः द्रष्टुं शक्यते यत् ते मूलतः तुल्यकालिकरूपेण उच्च इक्विटीयुक्ताः त्रिवर्षीयाः पञ्चवर्षीयाः च निधिः सन्ति तेषु चीनसंपत्तिप्रबन्धनस्य अन्तर्गतं बहवः उत्पादाः -१०% तः न्यूनाः प्रतिफलाः सन्ति

2. निर्गमनपरिमाणे वर्षे वर्षे अर्धाधिकं न्यूनता अभवत्

प्रथमत्रित्रिमासे निर्गमनस्य स्थापनायाः च स्थितिं दृष्ट्वा पवनदत्तांशैः ज्ञायते यत् प्रथमत्रित्रिमासे कुलम् २० नवीनपेंशनलक्ष्यनिधिः स्थापिताः, यत्र संचयी स्थापनापरिमाणः २.३१५ अरब युआन् आसीत् तेषु केवलं ८ उत्पादानाम् स्थापनायाः परिमाणं २० कोटि युआन् यावत् वा अधिकं वा अस्ति ।

२०२३ तमे वर्षे तुलने प्रथमत्रित्रिमासे नवस्थापितानां निधिनां सञ्चितसंख्या ५२ आसीत्, यस्य स्केलः ५.०५४ अरब युआन् आसीत् ।

द्रष्टुं शक्यते यत् अस्मिन् वर्षे प्रथमत्रिमासे स्थापितानां पेन्शनलक्ष्यनिधिनां संख्या, परिमाणं च गतवर्षस्य समानकालस्य आर्धेभ्यः न्यूनम् आसीत्

3. द्वादश पेन्शनलक्ष्यनिधिभिः स्वस्य परिसमापनस्य घोषणा कृता अस्ति

पवनदत्तांशैः ज्ञायते यत् अस्मिन् वर्षे प्रथमत्रित्रिमासे कुलम् १२ पेन्शनलक्ष्यनिधिभिः स्वस्य परिसमापनस्य घोषणा कृता, परिसमापनस्य कारणानि च सर्वाणि अनुबन्धसमाप्तिखण्डान् प्रेरयन्ति स्म

अपि च, एतेषु अधिकांशः निधिः त्रिवर्षीयः पञ्चवर्षीयः वा उत्पादाः सन्ति, तेषां संचालनस्य त्रयः वर्षाणि अनन्तरं मूलतः तेषां परिसमापनं भवति यतोहि तेषां परिमाणं २० कोटि युआन् इत्यस्य जीवितस्य सीमां प्राप्तुं न शक्नोति

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया