समाचारं

इराणस्य सर्वोच्चनेता : इजरायलविरुद्धं अद्यतनसैन्यकार्याणि "न्यूनतमदण्डः" अस्ति! अमेरिकीमाध्यमाः इराणस्य महत्त्वपूर्णतैलसुविधानां वृत्तान्तं गृह्णन्ति! मध्यपूर्वे सर्वाधिकयुद्धं परिहर्तुं शक्यते इति बाइडेन् वदति

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी-वार्तानुसारं स्थानीयसमये अक्टोबर्-मासस्य ४ दिनाङ्के इराणस्य सर्वोच्चनेता आयातल्लाह-अली-खामेनी इत्यनेन ईरानी-जनानाम् समक्षं भाषणं कृतम् ।

खामेनी इत्यनेन उक्तं यत् अन्तर्राष्ट्रीयन्यायानुसारं कस्यापि देशस्य विदेशीयशत्रुभ्यः स्वदेशस्य जनानां च रक्षणस्य अधिकारः अस्ति। इरान्, प्यालेस्टाइन, लेबनान, सीरिया, मिस्र, इराक, यमन, एतेषां सर्वेषां देशानाम् एकः साधारणः शत्रुः (इजरायलः) अस्ति। अन्तर्राष्ट्रीयनियमः, मानदण्डः वा नास्ति यत् प्यालेस्टिनीजनाः स्वअधिकारस्य रक्षणं कर्तुं न शक्नुवन्ति । सः अवदत् यत् यदि शत्रुः एकं देशं नियन्त्रयति, आधिपत्य च करोति तर्हि सः अन्यदेशं गमिष्यति इति। प्रादेशिकदेशाः स्वस्य रक्षणं कृत्वा शत्रुप्रभावात् मुक्ताः भवेयुः।

खामेनेई अपि अवदत्, .इजरायलविरुद्धं इराणस्य अद्यतनसैन्यकार्याणि इजरायलस्य कृते "न्यूनतमदण्डः" अस्ति । आवश्यके सति इरान् देशः भविष्ये अपि एतादृशानि कार्याणि करिष्यति।

खामेनी इत्यनेन स्वभाषणे अरबीभाषायाः जानीतेव प्रयोगः कृतः, क्षेत्रीयप्रतिरोधसैनिकानाम् एकतां सुदृढं कर्तुं इजरायलस्य दृढप्रतिरोधं च निरन्तरं कर्तुं आह्वानं कृतम् । सः अवदत् यत् शत्रुः हिजबुल इत्यादिषु क्षेत्रीयप्रतिरोधसैनिकेषु वास्तविकं प्रभावं कर्तुं असमर्थः अस्ति, अतः ते महिलानां बालकानां च इत्यादीनां निर्दोषनागरिकाणां वधं प्रति मुखं कृत्वा "विजयस्य" प्रचारं कृतवन्तः

खामेनी इत्यनेन दर्शितं यत् इजरायलस्य रक्षणस्य अमेरिकीनीतिः अस्ति यत् इजरायल्-देशं तेषां कृते क्षेत्रस्य संसाधनं गृहीत्वा वैश्विकसङ्घर्षेषु एतासां संसाधनानाम् उपयोगं कर्तुं साधनरूपेण परिणमयितव्यम् इति।इजरायलस्य उपयोगे अमेरिकादेशस्य उद्देश्यं पश्चिमतः अस्मिन् क्षेत्रे प्रौद्योगिक्याः निर्यातः, क्षेत्रीयसम्पदां निर्यातनं च भवति, येन सम्पूर्णः क्षेत्रः तस्मिन् आश्रितः भवतिपरन्तु एषः “अमेरिकन स्वप्नः” मिथ्या असम्भवः स्वप्नः अस्ति ।

अक्टोबर् ४ दिनाङ्के स्थानीयसमये इराणस्य सर्वोच्चनेता आयातल्लाह अली खामेनी इजरायलस्य वायुप्रहारेन मृतस्य लेबनानदेशस्य हिजबुलपक्षस्य नेता नस्रुल्लाहस्य स्मारकसमारोहे तेहराननगरे भागं गृहीतवान्

इरान् ओआइसी इत्यस्य आपत्कालीनसमागमस्य आग्रहं करोति

सीसीटीवी इन्टरनेशनल् न्यूज इत्यस्य अनुसारं .इराणस्य विदेशमन्त्री अरघची अद्य (अक्टोबर् ४) लेबनानदेशस्य राजधानी बेरूतनगरम् आगतः।इराणस्य विदेशमन्त्रालयस्य प्रवक्ता बेकाई इत्यनेन सामाजिकमाध्यमेषु प्रकाशितं यत् अरघची इत्यस्य नेतृत्वे प्रतिनिधिमण्डले ईरानीसंसदस्य सदस्यद्वयं ईरानी रेड क्रिसेण्ट् सोसायटी इत्यस्य अध्यक्षः च सन्ति। ते लेबनानसर्वकारस्य वरिष्ठाधिकारिभिः सह मिलिष्यन्ति। तस्मिन् एव काले इरान्-देशः स्वस्य मानवीयसहायतायाः भागरूपेण लेबनानदेशाय १० टन अन्नं औषधं च प्रदत्तवान् ।

लेबनानस्य राष्ट्रियसमाचारसंस्थायाः अनुसारं लेबनानस्य परिचर्याकर्ता प्रधानमन्त्री मिकाटी अद्य बेरूतनगरे आगन्तुकेन ईरानीविदेशमन्त्री अरघची इत्यनेन सह मिलितवती। वार्तायां अरघ्ची इत्यनेन "इरान्-देशस्य लेबनान-देशस्य चिन्ता, इजरायल-आक्रामकतायाः सम्मुखे लेबनान-देशस्य समर्थनं च" इति प्रकटितम् ।तत्र उक्तं यत् इरान् लेबनानदेशस्य समर्थनार्थं कूटनीतिककार्याणि आरभेत इति, इस्लामिकसहकारसङ्गठनस्य आपत्कालीनसमागमस्य अनुरोधः च कृतः ।
इजरायलसेना : १.२५० तः अधिकाः हिजबुलसदस्याः मारिताः

सीसीटीवी न्यूज इत्यस्य अनुसारं ९.इत्यनेनइजरायल-रक्षासेनाभिः अक्टोबर्-मासस्य ४ दिनाङ्के स्थानीयसमये उक्तं यत् दक्षिण-लेबनान-देशे भू-सैन्य-कार्यक्रमानाम् आरम्भात् आरभ्यलेबनानदेशस्य २५० तः अधिकाः हिजबुलसदस्याः मारिताः सन्ति ।

इजरायलसैन्येन उक्तं यत् मारितेषु लेबनानीहिजबुलसदस्येषु न्यूनातिन्यूनं २१ क्षेत्रसेनापतयः समाविष्टाः, येषु ५ ब्रिगेड् सेनापतयः, १० कम्पनीसेनापतयः, ६ पलटनसेनापतयः च सन्ति तदतिरिक्तं इजरायलसैन्येन अपि उक्तं यत् इजरायल् अद्यापि लेबनानराजधानीबेरुट्-नगरे हिज्बुल-गुप्तचर-मुख्यालये तृतीय-दिनाङ्कात् चतुर्थ-दिनस्य प्रातःकाले यावत् आक्रमणस्य परिणामस्य मूल्याङ्कनं कुर्वन् अस्ति

सीसीटीवी-सञ्चारकस्य अनुसारं स्थानीयसमये अक्टोबर्-मासस्य ४ दिनाङ्के लेबनान-राजधानी-बेरुत-नगरस्य दक्षिण-उपनगरेषु इजरायल-सैनिकैः आक्रमणं कृतम् ।

कथ्यते यत्, .इजरायल-आक्रमणानां लक्ष्याणि लेबनान-विश्वविद्यालयस्य परिसरस्य, अल-राया-क्रीडाङ्गणस्य च समीपे आसन् ।

चित्रस्य स्रोतः : १.सीसीटीवी न्यूज

इजरायलसैन्यम् : हिज्बुल-सङ्घः एकस्मिन् दिने प्रायः २०० क्षेपणानि प्रक्षेपयति

जर्मन-प्रेस-एजेन्सी-संस्थायाः उद्धृता सन्दर्भवार्तानुसारं १९५६ तमस्य वर्षस्य अक्टोबर्-मासस्य ३ दिनाङ्के ।इजरायलसैन्येन तृतीये दिनाङ्के उक्तं यत् लेबनानदेशस्य हिजबुलसशस्त्रसेनाभिः एकस्मिन् दिने एव उत्तरे इजरायल्-देशे प्रायः २०० क्षेपणानि, अनेकानि ड्रोन्-यानानि च प्रक्षेपितानि

इजरायलस्य अनेकनगरेषु वायुआक्रमणस्य सायरनाः बहुवारं ध्वनितवन्तः इति समाचाराः। idf इत्यनेन उक्तं यत् केचन क्षेपणास्त्राः अवरुद्धाः, केचन निर्जनक्षेत्रेषु अवतरन्ति।

सम्भाव्यपीडितानां महत्त्वपूर्णक्षतिविषये वा सूचना नासीत् ।

प्रतिवेदने इदमपि उक्तं यत्, तस्मिन् एव काले इजरायल-रक्षा-सेनाः लेबनान-देशे हिजबुल-लक्ष्येषु बम-प्रहारं निरन्तरं कुर्वन्ति स्म, यत्र राजधानी-बेरुत-नगरस्य आवासीयक्षेत्राणि अपि सन्ति विमानप्रहारेन कति जनाः मृताः वा घातिताः वा इति तत्क्षणं स्पष्टं न जातम् ।

चित्रस्य स्रोतः : १.सीसीटीवी न्यूज

अमेरिकीमाध्यमाः इराणस्य सामरिकदृष्ट्या महत्त्वपूर्णानां तैलसुविधानां वृत्तान्तं गृह्णन्ति
मध्यपूर्वे सर्वाधिकयुद्धं परिहर्तुं शक्यते इति बाइडेन् वदति

अद्यैव अमेरिकीमाध्यमेषु ज्ञातं यत् इराणेन अक्टोबर्-मासस्य प्रथमदिनाङ्के सायं स्थानीयसमये इजरायल्-देशे बृहत्-प्रमाणेन क्षेपणास्त्र-आक्रमणं कृत्वा इजरायल्-देशः तैल-सुविधा-सहितस्य ईरानी-लक्ष्याणां विरुद्धं प्रतिकार-कार्याणि कर्तुं शक्नोति।अमेरिकीमाध्यमविश्लेषणेन इरान्देशे चत्वारि रणनीतिकदृष्ट्या महत्त्वपूर्णानि तैलसुविधानि अपि सूचीबद्धानि सन्ति ।

अमेरिकीराष्ट्रपतिः बाइडेन् अक्टोबर्-मासस्य ३ दिनाङ्कस्य सायंकाले स्थानीयसमये, पत्रकारानां प्रश्नानाम् उत्तरे उक्तवान् ।मध्यपूर्वे पूर्णरूपेण युद्धं परिहर्तुं शक्यते इति सः मन्यते, परन्तु अद्यापि बहु कार्यं कर्तव्यम् अस्ति ।

यदा पृष्टः यत् सः "इजरायलस्य साहाय्यार्थं अमेरिकीसैनिकाः प्रेषयिष्यामः" इति तदा बाइडेन् अवदत् यत्, "वयं इजरायल्-देशस्य साहाय्यं कृतवन्तः, इजरायल्-देशस्य रक्षणं कर्तुम् इच्छामः च" इति . अक्टोबर् ३ दिनाङ्कस्य प्रातःकाले स्थानीयसमये ।बाइडेन् इत्यनेन उक्तं यत् अमेरिकीसर्वकारः "ईरानी-तैलसुविधासु इजरायलस्य आक्रमणस्य समर्थनं कर्तव्यं वा" इति विषये परामर्शं कुर्वन् अस्ति ।

तस्मिन् दिने अन्तर्राष्ट्रीयतैलस्य मूल्येषु तीव्रवृद्धिः अभवत्, न्यूयॉर्क-मर्कान्टाइल-एक्सचेंज-मध्ये नवम्बर-मासस्य वितरणार्थं लघुकच्चे तेलस्य वायदा-मूल्यं, दिसम्बर-मासस्य वितरणार्थं लण्डन्-ब्रेण्ट्-कच्चा-तैल-वायदा-मूल्यं च ५% अधिकं वर्धितम्

तस्मिन् अपराह्णे पुनः पृष्टः "किं सः इजरायल् इराणस्य तैलसुविधासु आक्रमणं न कर्तुं आग्रहं करिष्यति वा" इति तदा बाइडेन् इत्यनेन उक्तं यत् सः वार्तायां विषयवस्तुं न प्रकाशयिष्यति इति इरान् इत्यनेन अक्टोबर्-मासस्य प्रथमदिनाङ्के सायंकाले स्थानीयसमये इजरायल्-देशे बृहत्-प्रमाणेन क्षेपणास्त्र-आक्रमणं कृत्वा इजरायल्-देशेन प्रतियुद्धं भविष्यति इति उक्तम् । इजरायलसैन्यः इराणस्य तैलसुविधा इत्यादीनां सामरिकलक्ष्याणां विरुद्धं "दिनान्तरे" प्रतिकारं कर्तुं शक्नोति इति वार्ता अस्ति ।

दैनिक आर्थिकवार्ता सारांशसीसीटीवी न्यूज, सीसीटीवी इन्टरनेशनल न्यूज इत्यादिभ्यः एकीकृतम्।

प्रतिवेदन/प्रतिक्रिया