समाचारं

मध्यपूर्वस्य स्थितिः, नवीनतमाः घटनाः →

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूजलेटर|इजरायलसैन्येन लेबनानदेशस्य हिजबुलसञ्चारजालस्य प्रमुखं मारितम् इति उक्तम्
इजरायल रक्षासेना चतुर्थे दिनाङ्के एकं वक्तव्यं प्रकाशितवान् यत् इजरायलस्य वायुसेना लेबनानदेशस्य राजधानी बेरूतनगरे गुप्तचर्यायाः आधारेण तृतीयदिनाङ्के एकस्मिन् क्षेत्रे आक्रमणं कृतवती लेबनानदेशस्य हिजबुलसञ्चारजालस्य प्रमुखः मोहम्मद रशीद सकाफी इत्यस्य मृत्युः अभवत् वायुप्रहारः ।
लेबनानदेशस्य सुरक्षाविभागस्य सूत्राणि चतुर्थे दिनाङ्के अवदन् यत् इजरायलस्य युद्धविमानाः तस्मिन् दिने प्रातःकाले पूर्वी लेबनानदेशस्य मेइसनासीमाबन्दरस्य समीपे अन्तर्राष्ट्रीयराजमार्गे विमानप्रहारं कुर्वन्ति, येन लेबनानदेशस्य सीरियादेशं प्रति गन्तुं मार्गः कटितः। लेबनानदेशस्य जनस्वास्थ्यमन्त्रालयेन चतुर्थदिनाङ्कस्य प्रातःकाले उक्तं यत् इजरायल्-देशेन लेबनान-देशे विगत-२४-घण्टासु बह्वीषु स्थानेषु आक्रमणं कृतम्, यस्य परिणामेण कुलम् ३७ जनाः मृताः, १५१ जनाः घातिताः च।
यमनराजधान्याः केन्द्रे सैन्यसुविधासु युद्धविमानैः बमप्रहारः कृतः
सना समाचारः - यमनस्य हुथीसशस्त्रसेनानां नियन्त्रितस्य मसिरा-टीवी-स्थानकस्य चतुर्थे दिनाङ्के उक्तं यत् तस्मिन् दिने अमेरिकी-ब्रिटिश-युद्धविमानैः यमनस्य राजधानी सना-नगरे चत्वारि आक्रमणानि कृतानि, यत्र नगरस्य केन्द्रे सैन्य-अनुरक्षण-सुविधाः लक्ष्यं कृतवन्तः।
स्थानीयसाक्षिणः अवदन् यत् विमानप्रहारेन विस्फोटाः सम्पूर्णे नगरे प्रतिध्वनिताः, एम्बुलेन्साः च घटनास्थले त्वरितम् आगताः। अत्र मृत्योः सूचनाः न प्राप्ताः।
एषः एव यमनस्य राजधानी सनानगरे अक्टोबर्-मासस्य ४ दिनाङ्के वायुप्रहारात् उद्भूतः घनः धूमः (मोबाइलफोनस्य फोटो)। सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो अजाकी)
मसीराह-टीवी-पत्रिकायाः ​​समाचारः अस्ति यत् तस्मिन् दिने अमेरिकी-ब्रिटिश-युद्धविमानैः सना-नगरे यमन-लालसागरस्य बन्दरगाह-नगरे होदेइदा-नगरे च कुलम् १२ वायुप्रहाराः कृताः ।
तस्मिन् दिने हुथी-सैनिकाः एकं वक्तव्यं प्रकाशितवन्तः यत् ते अमेरिकी-ब्रिटिश-वायुप्रहारैः न भयभीताः भविष्यन्ति, इजरायल-नगरेषु इजरायल-सम्बद्धेषु जहाजेषु च अधिकानि आक्रमणानि करिष्यन्ति इति
गतवर्षस्य अक्टोबर्-मासे प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-चक्रस्य आरम्भात् आरभ्य हौथी-दलेन लालसागरे, एडेन्-खाते च लक्ष्येषु आक्रमणं कर्तुं ड्रोन्-क्षेपणास्त्र-प्रयोगः कृतः, इजरायल्-देशेन प्यालेस्टिनी-गाजा-पट्टिकायां सैन्य-कार्यक्रमं स्थगयितुं आग्रहः कृतः अस्मिन् वर्षे जनवरी-मासस्य १२ दिनाङ्कात् आरभ्य अमेरिका-युनाइटेड्-किङ्ग्डम्-देशयोः हौथी-सशस्त्रलक्ष्याणां विरुद्धं बहुविध-वायु-आक्रमणानि कृतानि, येषु जनानां मृत्योः क्षतिः अभवत् । केचन देशाः अमेरिका-ब्रिटेनयोः कार्याणां निन्दां कृतवन्तः, एतत् यमनस्य सार्वभौमत्वस्य उल्लङ्घनम् अस्ति, क्षेत्रीयतनावः अपि वर्धयिष्यति इति (संवाददाता वाङ्ग किआङ्ग) २.
मिस्रदेशस्य विदेशमन्त्री मध्यपूर्वस्य स्थितिविषये चर्चां कर्तुं सऊदी अरबदेशस्य विदेशमन्त्रिणा सह दूरभाषेण वार्तालापं करोति
मिस्रस्य विदेशमन्त्री अब्दुल अट्टी इत्यनेन चतुर्थे दिनाङ्के सऊदीविदेशमन्त्री फैसल इत्यनेन सह दूरभाषः कृतः यत् लेबनानदेशस्य स्थितिः, मध्यपूर्वे इजरायलस्य वर्धमानव्यवहारः च चर्चा कृता।
मिस्रस्य विदेशमन्त्रालयेन तस्मिन् दिने एकं वक्तव्यं प्रकाशितं यत् अब्देल् अती, फैसल च इजरायलस्य लेबनानदेशे आक्रमणानां निन्दां कृतवन्तौ, इजरायलस्य प्यालेस्टिनी-लेबनान-जनानाम् उपरि आक्रमणैः अस्मिन् क्षेत्रे आनयितानां खतराणां निवारणार्थं प्रयत्नानाम् समन्वयः निरन्तरं करिष्यतः .
उभयपक्षेण बोधितं यत् सर्वोच्चप्राथमिकता लेबनान-जनानाम् कृते सर्वाणि मानवीय-सहायतां प्रदातुं, लेबनान-देशस्य तस्य राष्ट्रिय-संस्थानां च स्वकर्तव्यं निर्वहणं कर्तुं, स्वक्षेत्रे स्वस्य पूर्ण-संप्रभुतायाः रक्षणं च कर्तुं समर्थाः भवेयुः |.
तदतिरिक्तं लेबनानस्य सुरक्षां सार्वभौमत्वं च क्षीणं कर्तुं प्रयतमानानां व्यवस्थानां वा उपायानां वा विरोधं पुनः उक्तवान् ।
वक्तव्ये इदमपि उक्तं यत् पक्षद्वयेन संयुक्तराष्ट्रसुरक्षापरिषदः प्रस्तावस्य १७०१ इत्यस्य प्रावधानानाम् पूर्णतया कार्यान्वयनार्थं प्रासंगिकपक्षेभ्यः आग्रहः कृतः, अन्तर्राष्ट्रीयसमुदायः विशेषतः संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः स्वदायित्वं स्वीकृत्य लेबनानदेशे तत्कालं स्थायियुद्धविरामं च प्रवर्तयितुं आग्रहः कृतः तथा गाजापट्टी।
लेबनानसर्वकारस्य आँकडानुसारं विगतवर्षे इजरायलस्य लेबनानदेशे निरन्तरं आक्रमणानां परिणामेण १२ लक्षाधिकानां लेबनानदेशस्य जनानां विस्थापनं जातम्, प्रायः २००० जनानां मृत्युः च अभवत्, येषु अधिकांशः विगतसप्ताहद्वये केन्द्रितः अभवत् (सम्वादकः डोङ्ग ज़िउझू) २.
स्रोतः - सिन्हुआ न्यूज एजेन्सी
focus on!
स्रोतः - सिन्हुआ न्यूज एजेन्सी
प्रतिवेदन/प्रतिक्रिया