समाचारं

स्कन्धस्य अस्थिवेदना : तस्य पृष्ठतः कारणानि तस्य निवारणं च कथं करणीयम् इति

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जीवनस्य व्यस्तगत्या स्कन्धस्य अस्थिवेदना बहुजनानाम् "निवृत्तिः अतिथिः" अभवत् इव । एतादृशी वेदना दृश्यते, अन्तर्धानं च भवति, परन्तु अस्माकं दैनन्दिनजीवनं सर्वदा अप्रमादेन बाधितुं शक्नोति । अतः स्कन्धस्य अस्थिषु किम् अस्ति यत् तेषां एतावत् विरोधं करोति ? अयं लेखः स्कन्ध-अस्थि-वेदनायाः बहु-कारणानां विषये गहनतया गत्वा वैज्ञानिक-उपशमन-रणनीतयः प्रदास्यति, येन भवन्तः न केवलं अनुनादं प्राप्नुयुः अपितु पठन-यात्रायाः समये ज्ञानं अपि प्राप्तुं शक्नुवन्ति |.

1. स्कन्धानां विनिर्माणम् : जटिलं सुकुमारं च संरचना

मानवशरीरे लचीलतमसन्धिषु अन्यतमः इति स्कन्धस्य आश्चर्यजनकरूपेण जटिलसंरचना, विविधकार्यं च भवति । अयं ह्युमरस, स्कैपुला, हंसली तथा परितः मांसपेशी, स्नायुबन्धः, कण्डरा च भवति । एषा एव जटिलता स्कन्धं विविधकारकाणां प्रति प्रवणं करोति येन वेदना भवति ।

2. वेदनायाः स्रोतः : बहुकारकाणां परिणामः

मांसपेशीनां तनावः तनावः च : दीर्घकालं यावत् दुर्गतिः, यथा मेजस्य समीपे कार्यं, वाहनचालनं, इलेक्ट्रॉनिकयन्त्राणां उपयोगः वा, स्कन्धस्य कण्ठस्य च मांसपेशिषु निरन्तरं तनावः भविष्यति, येन वेदना भवति स्कन्धवेदनायाः कारणेषु मांसपेशीनां तनावः अन्यतमः अस्ति ।

जमेन स्कन्धः : एषः स्कन्धसन्धिं परितः ऊतकस्य शोथः भवति, यस्य लक्षणं स्कन्धवेदना, कठोरता च भवति, विशेषतः रात्रौ वा तापमानस्य परिवर्तनसमये वा जमेन स्कन्धः अधिकतया मध्यमवयस्केषु वृद्धेषु च भवति, परन्तु युवानां मध्ये अपि एतादृशाः प्रकरणाः सन्ति ।