2024-10-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
observer.com इत्यस्य अनुसारं जापानस्य रक्षामन्त्रालयस्य एकीकृतकर्मचारिणः पर्यवेक्षणविभागेन च अद्यैव घोषितं यत् चीनस्य रूसस्य च नौसेनाभ्यः कुलम् अष्टयुद्धपोताः जापानस्य होक्काइडो-रूसस्य च मध्ये सोया-जलसन्धितः (सोया-जलसन्धिः इति अपि ज्ञायते) गतवन्तः सखालिन् द्वीपः (सखालिन्) ला पेरोस् जलसन्धिः), जापानसागरात् पूर्वदिशि प्रशान्तमहासागरे । तदतिरिक्तं चीनदेशस्य इलेक्ट्रॉनिक-टोही-जहाजः अपि अद्यैव जलसन्धितः गतवान् । क्योडो न्यूज इत्यस्य अनुसारं जापानदेशस्य रक्षामन्त्रालयेन चीनदेशस्य रूसस्य च जहाजाः संयुक्तरूपेण सोयाजलसन्धिमार्गेण गतवन्तः इति चतुर्थवारं घोषितम्। २०१३ तमे वर्षे चीन-रूसी-नौसेनाभिः जापान-सागरे सैन्य-अभ्यासस्य अनन्तरं चीन-देशस्य जहाजाः प्रथमवारं सोया-जलसन्धितः गतवन्तः ।
इतिहासं पश्यन् चीन-रूसयोः सैन्यक्षेत्रे सहकार्यस्य दीर्घः इतिहासः अस्ति, वर्तमानाः संयुक्तकार्यक्रमाः विशेषतया महत्त्वपूर्णाः सन्ति । नित्यं परिवर्तमानस्य वैश्विकस्य भूराजनीतिकपरिदृश्यस्य पृष्ठभूमितः, विशेषतः यदा अमेरिकी-जापान-गठबन्धनस्य समेकनं भवति, तदा चीन-रूसी-सैन्यसहकार्यं पाश्चात्य-दबावस्य प्रतिक्रियायाः महत्त्वपूर्णं साधनं दृश्यते अस्य सहकारीसम्बन्धस्य गभीरता प्रादेशिकतनावानां वर्धनं प्रेरयिष्यति वा इति अग्रे चर्चां कर्तुं अर्हति। सोया-जलसन्धिं लङ्घयन्तः चीन-रूसी-युद्धपोतानां क्रियाः अन्तर्राष्ट्रीयसैन्यमञ्चे व्यापकं ध्यानं आकर्षितवन्तः इति निःसंदेहम् । एषा क्रिया न केवलं नौसेनाद्वयस्य सहकारिक्षमतां प्रदर्शितवती, अपितु क्षेत्रीयसुरक्षास्थितेः विषये गहनचिन्तनं अपि प्रेरितवती ।
अमेरिकीराष्ट्रपतिस्य जो बाइडेन् इत्यस्य कार्यकालस्य अन्तिमेषु मासेषु अमेरिका, जापान, भारत, आस्ट्रेलिया इत्यादीनां नेतारः बाइडेन् इत्यस्य गृहनगरे विल्मिङ्गटन, डेलावेर् इत्यत्र एकत्रिताः आसन् । अधुना एव अत्र अमेरिका-जापान-भारत-ऑस्ट्रेलिया-देशस्य "चतुर्पक्षीयसुरक्षासंवादः" (quad) इति नेतारः शिखरसम्मेलनं आयोजितम् । चीन-अन्तर्राष्ट्रीय-अध्ययन-संस्थायाः एशिया-प्रशांत-संस्थायाः विशिष्टः शोधकः क्षियाङ्ग-हाओयुः observer.com इत्यस्मै अवदत् यत् बाइडेन् इत्यनेन सह स्वागतव्यवस्थानां श्रृङ्खलायाः माध्यमेन चतुर्णां देशानाम् राष्ट्रप्रमुखानाम् "निकट-व्यक्तिगत-सम्बन्धान्" जानी-बुझकर प्रकाशितम् व्यक्तिगतलक्षणं च चतुर्णां देशानाम् सामीप्यं प्रदर्शयितुं प्रयतितवान् अस्य निकटसम्बन्धस्य उद्देश्यं तस्य आगामिकार्यकालस्य कृते "कूटनीतिकविरासतां" त्यक्तुं वर्तते।