2024-10-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
लुझोङ्ग मॉर्निंग न्यूज इत्यस्य अनुसारं अद्यैव चीनस्य समुद्रीयसुरक्षाप्रशासनस्य जालपुटस्य अनुसारं ग्वाङ्गडोङ्गस्य समुद्रीयसुरक्षाप्रशासनेन नेविगेशनचेतावनी जारीकृता यत् ग्वाङ्गडोङ्गविमानपुलिसः १६७/२४, दक्षिणचीनसागरः, सैन्यक्रियाकलापाः सम्बद्धजलक्षेत्रेषु क्रियन्ते, प्रवेशः च भवति निषिद्धः ।
यद्यपि चीनेन प्रासंगिकव्यायामक्रियाकलापानाम् विषये अधिकं वक्तव्यं न दत्तं तथापि केचन विश्लेषकाः मन्यन्ते यत् दक्षिणचीनसागरे वर्तमानं तनावपूर्णं स्थितिं दृष्ट्वा अस्मिन् अभ्यासे भागं ग्रहीतुं शाण्डोङ्गविमानवाहकस्य निर्माणस्य सम्भावना न निराकर्तुं शक्यते।
चीनपक्षः प्रशिक्षणस्य स्थितिविषये विस्तृतं व्याख्यानं न दत्तवान्, परन्तु फिलिपिन्स्-देशः दत्तवान् । फिलिपिन्स्-नौसेनायाः प्रवक्ता त्रिनिदाद् अद्यैव उक्तवान् यत् तेषां कृते "अद्यपर्यन्तं दक्षिणचीनसागरे चीनीययुद्धपोतानां बृहत्तमसान्द्रता" अवलोकिता । अस्य मासस्य १७ दिनाङ्कात् २३ दिनाङ्कपर्यन्तं फिलिपिन्स्-सैन्येन दक्षिणचीनसागरे २५१ चीनदेशस्य जहाजाः अवलोकिताः, येषु १६ युद्धपोताः, २८ तटरक्षकजहाजाः, ३ वैज्ञानिकसंशोधनजहाजाः, २०४ नागरिकनौकाः च सन्ति अस्य मासस्य मध्ये अवलोकिताः आसन् ।
सः अपि अवदत् यत् फिलिपिन्स्-देशस्य जलक्षेत्रे चीन-देशस्य जहाजानां क्रियाकलापाः अवैधाः सन्ति । परन्तु दक्षिणचीनसागरे चीनस्य सैन्यअभ्यासस्य, फिलिपिन्स्-देशाय चेतावनी-संकेतानां प्रेषणस्य च एतत् मुख्यं लक्ष्यं न भवेत् ।
अस्मिन् वर्षे एप्रिलमासे अमेरिकीसेनायाः फिलिपिन्स्-देशस्य च संयुक्तप्रशिक्षणसत्रे अमेरिकादेशः उत्तरलुजोन्-क्षेत्रे "टाइफन्" इति क्षेपणास्त्रप्रक्षेपणप्रणालीं नियोजितवान् इति कथ्यते तस्मिन् समये अमेरिका-देशः, फिलिपिन्स्-देशः च अवदन् यत् एषा व्यवस्था केवलं प्रशिक्षणार्थं, फिलिपिन्स्-सैनिकानाम् अमेरिका-निर्मित-क्षेपणास्त्र-व्यवस्थायाः परिचयस्य साहाय्यार्थं च उपयुज्यते, अभ्यासस्य अनन्तरं सा निवृत्ता भविष्यति इति परन्तु अद्यपर्यन्तं चीनदेशेन बहुवारं अनुरोधः कृतः अपि अमेरिका-देशः, फिलिपिन्स्-देशः च मूक-रूपेण अभिनयं कृत्वा क्षेपणास्त्र-व्यवस्थां निवृत्तुं न अस्वीकृतवन्तौ