समाचारं

५ अक्टोबर् दिनाङ्के रूस-युक्रेन-सङ्घर्षः, रूस-युक्रेन-स्थितिः, कुर्स्क-ओब्लास्ट्, रूस-युक्रेन-युद्ध-रिपोर्ट्

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूसी-युक्रेन-अग्रपङ्क्तौ उभयोः पक्षयोः युद्धप्रतिवेदनं ५ अक्टोबर् २०१९ तमे वर्षे ।ध्यानं कुर्स्क ओब्लास्ट्, 1999 इत्यत्र अस्ति ।एतावता रूस-युक्रेन-युद्धं ९५४ दिवसान् यावत् अभवत् ।

प्रथमं रूसीयुद्धप्रतिवेदनं प्रकाशयामः, यतः रूसीपक्षः प्रतिशुक्रवासरे साप्ताहिकं प्रतिवेदनं प्रकाशयति, दैनिकं प्रतिवेदनं नास्ति, केवलं कुर्स्क-प्रान्तस्य युद्धप्रतिवेदनं च भवति

पुनः व्याख्यास्यामि, अस्माकं युद्धप्रतिवेदनानि नित्यप्रतिवेदनानि सन्ति, साप्ताहिकं मासिकं वा प्रतिवेदनं न करिष्यामः । अतः रूसीयुद्धप्रतिवेदनम् अतीव लघु, केवलम् एकः विषयः अस्ति।

अक्टोबर् ४ दिनाङ्के युद्धस्थित्यानुसारं रूसीपक्षेण आँकडानां संकलनं कृत्वा सायंकाले पुनः आँकडानां क्रमणं कृत्वा अधुना अहं तानि निम्नलिखितरूपेण प्रकाशयामि।

कुर्स्क-ओब्लास्ट-युद्धक्षेत्रस्य विषये : क. अक्टोबर्-मासस्य ४ दिनाङ्के एकस्मिन् दिने: युक्रेन-सेनायाः ३५० तः अधिकाः क्षतिः अभवत्, ६ बख्रिष्ट-युद्धवाहनानि, ३ तोप-खण्डाः, ३ इलेक्ट्रॉनिक-स्थानकानि, ३ काराः, १ टो-ट्रकं च नष्टानि, ७ युक्रेनदेशस्य सैनिकाः।

ख. कुर्स्क-रङ्गमण्डपे : युक्रेन-सेना कुर्स्क-प्रान्तस्य परमाणु-विद्युत्संस्थाने क्षेपणानि प्रक्षेपितवती । मास्कोसमये १६:२० वादने रूसीसेना लक्ष्यात् ५ किलोमीटर् दूरे क्षेपणास्त्रं सफलतया अवरुद्धवती रूसः युक्रेन अग्निना क्रीडति इति अवदत्।

कुर्स्कक्षेत्रस्य राज्यपालः अवदत् यत् - कुर्स्कक्षेत्रे अद्य आरभ्य खननविच्छेदनकार्यं आरभ्यते।