समाचारं

उग्लेडा-युद्धस्य समाप्तिः भवति : रूसीसेना गम्भीररूपेण घातितानां सैनिकानाम् उद्धारं करोति, नगरस्य कृते युद्धस्य अन्तिमः अध्यायः

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अक्टोबर्-मासस्य ४ दिनाङ्के यथा यथा उग्रेडा-नगरे सफाईकार्यं प्रचलति स्म, तथैव रूसी-३६-ब्रिगेड्-कमाण्डो-सैनिकैः एकस्य भवनस्य तहखाने एकं आश्चर्यजनकं आविष्कारं कृतम् - युक्रेन-सैनिकैः परित्यक्ताः ४१ गम्भीररूपेण घातिताः सैनिकाः एषा वार्ता अन्तर्राष्ट्रीयसमुदायस्य ध्यानं शीघ्रमेव आकर्षितवती, न केवलं क्षतिग्रस्तसैनिकानाम् अत्यधिकसंख्यायाः कारणात्, अपितु एषा आविष्कारः युद्धस्य पृष्ठतः मानवतायाः परीक्षां प्रकाशितवती इति कारणतः अपि

एतेषां आकस्मिकं गम्भीररूपेण च आहतानाम् सैनिकानाम् सम्मुखे रूसीसेना मानवतावादस्य उच्चस्तरं दर्शितवती । ते तत्क्षणमेव क्षतिग्रस्तसैनिकानाम् आपत्कालीनचिकित्सां कर्तुं चिकित्साबलानाम् आयोजनं कृतवन्तः, ततः तान् अग्रे चिकित्सायै पृष्ठीयचिकित्सालयेषु स्थानान्तरितवन्तः एतत् कदमः न केवलं रूसीसेनायाः जीवनस्य सम्मानं प्रतिबिम्बयति, अपितु क्रूरयुद्धे मानवतायाः महिमा अद्यापि प्रकाशयितुं शक्नोति इति अपि दर्शयति।

उग्ली ध्यानं प्राप्तवान्, वर्षद्वयस्य घोरयुद्धेन अन्ते दिवसस्य प्रकाशः दृष्टः ।

मूलतः शान्तिपूर्णं एतत् नगरं उग्लेडा-नगरं रूस-युक्रेन-सङ्घर्षस्य प्रारम्भात् पक्षद्वयस्य घोरस्पर्धायाः युद्धक्षेत्रं जातम् वर्षद्वयाधिके अस्मिन् स्थाने असंख्य आक्रामक-रक्षात्मक-संक्रमणानि दृष्टानि, उभयपक्षेण च महत् मूल्यं दत्तम् । अधुना रूसस्य रक्षामन्त्रालयेन आधिकारिकतया घोषितं यत् रूसीसेना उग्रेडा-नगरं पूर्णतया कब्जाकृतवती अस्ति, अस्मिन् नगरे दीर्घकालं यावत् युद्धं अन्ततः प्रदोषस्य आरम्भं कृतवान्

कठिनयुद्धस्य अनन्तरं रूसी "पूर्वीय" सेना अन्ततः युक्रेनदेशस्य सेनाम् नगरभवनात् बहिः निष्कासितवती । एषा विजयः रूसीसेनायाः कृते निःसंदेहं प्रमुखं सामरिकं सफलता अस्ति । तथापि विजयस्य पृष्ठतः असंख्यसैनिकानाम् त्यागाः, पीडाः च सन्ति । अस्मिन् युद्धे न केवलं उभयपक्षस्य सैन्यबलस्य परीक्षणं कृतम्, अपितु तेषां इच्छाशक्तिः, दृढनिश्चयः च परीक्षिता ।