विद्युत्वाहनस्य अनुदानविरोधीप्रकरणे अन्तिमनिर्णयं पारयितुं यूरोपीयसङ्घः मतदानं करोति
2024-10-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अक्टोबर्-मासस्य ४ दिनाङ्के यूरोपीयसङ्घः चीनदेशस्य विद्युत्वाहनेषु पञ्चवर्षीयं प्रतिशुल्कं आरोपयितुं वा मतदानं कृतवान् । यूरोपीय आयोगेन एकं वक्तव्यं प्रकाशितं यत् प्रासंगिकप्रस्तावानां कृते यूरोपीयसङ्घस्य सदस्यराज्येभ्यः आवश्यकं समर्थनं प्राप्तम्।
तस्य प्रतिक्रियारूपेण चीनस्य वाणिज्यमन्त्रालयेन उक्तं यत् अस्मिन् प्रकरणे यूरोपीयसङ्घस्य संरक्षणवादीनां प्रथानां दृढविरोधः अस्ति। चीन-यूरोपीयसङ्घस्य तकनीकीदलः अक्टोबर् ७ दिनाङ्के वार्तालापं निरन्तरं करिष्यति।
वाणिज्यमन्त्रालयेन अपि उक्तं यत् चीनदेशः यूरोपीयसङ्घं परामर्शद्वारा व्यापारघर्षणस्य समाधानस्य समीचीनमार्गे प्रत्यागन्तुं आग्रहं करोति, चीनीयकम्पनीनां हितस्य दृढतया रक्षणार्थं च सर्वान् उपायान् करिष्यति।
यूरोपीयसङ्घस्य चीनीयवाणिज्यसङ्घः अपि यूरोपीयसङ्घस्य व्यापारसंरक्षणात्मकपरिहारस्य प्रवर्धनस्य विषये प्रबलं असन्तुष्टिं प्रकटयन् एकं वक्तव्यं प्रकाशितवान्, यत्र यूरोपीयसङ्घं विवेकपूर्वकं कार्यं कर्तुं, शुल्कस्य कार्यान्वयनस्य विलम्बं कर्तुं, द्विपक्षीयव्यापारघर्षणस्य वर्धनं परिहरितुं च आह्वयति।
गतवर्षस्य अक्टोबर् मासे यूरोपीयआयोगेन चीनदेशात् आयातितानां विद्युत्वाहनानां प्रतिकारात्मकं अन्वेषणं आरब्धम् अस्मिन् वर्षे अगस्तमासे चीनदेशस्य विद्युत्वाहनानां उपरि १७% तः ३६.३% पर्यन्तं प्रतिकारशुल्कं आरोपयितुं योजना अस्ति इति अन्तिममसौदां निर्गतवान्
सम्पादक : झांग झीयी
सम्पादकः : फंग युआन