समाचारं

हुआङ्गशान-दृश्यक्षेत्रं पर्यटकैः परिपूर्णम् अस्ति, तथा च सार्वजनिकशौचालयेषु रात्रौ आरोहणं कुर्वन्तः जनाः अपि सन्ति: प्रस्थानात् पूर्वं सार्वजनिकशौचालयेषु रात्रौ वसितुं योजनां कुर्वन्तु

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज रिपोर्टर काओ ज़ुएजियाओ

राष्ट्रदिवसस्य समये विभिन्नस्थानेषु दृश्यस्थानेषु शिखरजनसमूहः निरन्तरं दृश्यते । अनहुई-प्रान्ते हुआङ्गशान्-पर्वते केचन पर्यटकाः सार्वजनिकशौचालयेषु, होटेल-प्रवेशेषु च रात्रौ अपि व्यतीतवन्तः । अक्टोबर्-मासस्य ४ दिनाङ्के हुआङ्गशान्-नगरस्य सार्वजनिकशौचालये रात्रौ वसितुं अनुभवन्तः पर्यटकाः अवदन् यत् ते पर्वतस्य उपरि गमनात् पूर्वं सार्वजनिकशौचालये रात्रौ वसितुं योजनां कृतवन्तः इति

लुओ महोदयः अक्टोबर्-मासस्य प्रथमे दिने हुआङ्गशान्-नगरं गतः । सः चतुर्थे दिनाङ्के जिमु न्यूज-सञ्चारमाध्यमेन अवदत् यत् प्रस्थानपूर्वं प्रथमदिनाङ्के दिवा पर्वतस्य उपरि गत्वा तस्याः रात्रौ सार्वजनिकशौचालये रात्रौ वसितुं, ततः द्वितीयदिनाङ्के पूर्वमेव तिआण्डु-शिखरं गन्तुं योजनां कृतवान् आसीत्

"यतो हि तिआण्डु-शिखरस्य प्रतिदिनं ३,००० जनानां सीमा अस्ति, तेषां कृते प्रथमे दिनाङ्के पर्वतस्य उपरि गत्वा ते अतीव विलम्बेन पर्वतस्य आरोहणं कृतवन्तः इति hotels.

पर्वतस्य गुहायां विश्रामं कुर्वन्तः यात्रिकाः (स्रोतः साक्षात्कारिणा प्रदत्तः चित्रः)

लुओ महोदयः अवदत् यत् प्रथमदिनाङ्के रात्रौ प्रायः १० वादने पर्वतस्य उपरि प्रचण्डवायुः आसीत्, ते च अधिकं गन्तुं साहसं न कृतवन्तः, अतः ते एकं सार्वजनिकशौचालयं प्राप्नुवन् यत् युपिङ्ग्लोउ होटेलस्य समीपे अद्यापि उद्घाटितम् आसीत् यदा अहं प्रविष्टवान् तदा अहं दृष्टवान् यत् सार्वजनिकशौचालयेषु पूर्वमेव विश्रामं कुर्वन्तः पर्यटकाः, स्त्रीपुरुषाः च स्थातुं स्थानं न त्यक्तवन्तः, पर्यटकाः अपि आसन् येषां स्थानं नासीत् किन्तु शीतस्य परिहाराय शौचालयेषु स्थातव्यम् आसीत् सः बहुकालं यावत् अन्वेषितवान् अन्ते सोपानस्य उपरि उपविश्य विश्रामार्थं कोणं प्राप्नोत् ।

"सार्वजनिकशौचालयाः विशालाः सन्ति, विचित्रगन्धः नास्ति, होटेलस्य लॉबी इत्यस्मात् अपि उष्णतराः सन्ति। ते युवाभिः परिपूर्णाः सन्ति, अतीव शान्ताः च सन्ति इति लुओमहोदयः अवदत् यत् अधिकांशः पर्यटकाः शौचालयस्य कक्षेभ्यः बहिः मुक्तस्थाने विश्रामं कुर्वन्ति, यत् अन्येषां पर्यटकानाम् उपयोगं न प्रभावितं करोति, परन्तु विश्रामं कुर्वन्तः जनाः बहु सन्ति इति कारणतः पर्यटकानां शौचालयस्य अन्तः बहिः गन्तुं च असुविधा भविष्यति। तत्र कतिपये पर्यटकाः आसन् येषां नैतिक अखण्डता नासीत्, ते तलस्य उपरि टाइल्स् स्थापयितुं शौचालयस्य कक्षेषु आक्रान्तः आसन् । प्रायः सार्धचतुर्घण्टां यावत् सार्वजनिकशौचालये सुप्त्वा सः उत्थाय दुफेङ्ग-आरोहणार्थं पङ्क्तिं कृतवान् तथापि पर्यटकाः बहु आसन् इति कारणेन अन्ते सः त्यक्तवान् ।

प्रथमे दिनाङ्के हुआङ्गशान्-पर्वते अपि आरोहणं कृतवान् ली-महोदयः अवदत् यत्, पर्वतस्य होटेलेषु स्थातुं अतिरिक्तं ते तंबू-भाडे अपि कर्तुं शक्नुवन्ति तथापि तस्याः रात्रौ शीतं वायुः च आसीत्, अतः ते साहसं न कृतवन्तः बहिः निद्रां कर्तुं तंबूं भाडेन स्वीकृत्य, अतः ते गुआङ्गमिङ्ग्डिङ्ग्-नगरस्य एकस्मिन् होटेले एव समाप्तवन्तः, तत्रैव रात्रिं व्यतीतवान्, "तलस्य अपेक्षया सोफे निद्रां कर्तुं श्रेयस्करम्" इति।

राष्ट्रदिवसस्य समये हुआङ्गशान् दर्शनीयक्षेत्रस्य एकस्य होटेलस्य लॉबी पर्यटकैः सङ्कीर्णः आसीत् (स्रोतः: विडियो स्क्रीनशॉट्)

जिमु न्यूजस्य संवाददातारः अवलोकितवन्तः यत् अनेके पर्यटकाः सन्ति येषां समानः अनुभवः अस्ति शौचालयाः, भोजनालयाः, होटेलस्य लॉबीः, गलियाराः इत्यादयः स्थानानि पर्यटकानाम् अस्थायी विश्रामस्थानानि भवितुम् अर्हन्ति। अस्मिन् विषये हुआङ्गशान्-दृश्यक्षेत्रस्य कर्मचारिणः पत्रकारैः सह अवदन् यत् यद्यपि दृश्यक्षेत्रे पर्वतानाम् उपरि रात्रौ गस्तीयाः व्यवस्था भवति तथापि सुरक्षाकारणात् पर्यटकाः रात्रौ आरोहणं कर्तुं वा शौचालयादिषु रात्रौ वसितुं वा न अनुशंसिताः। यदि भवान् तिआण्डु-शिखरं आरोहयितुम् इच्छति तर्हि यथाशीघ्रं आरभ्य पङ्क्तिं स्थापयितुं प्रयतस्व । पर्वते स्थितानि होटलानि विहाय सम्प्रति पर्यटकानां कृते रात्रौ विश्रामार्थं उपयुक्तानि अन्ये स्थानानि दृश्यक्षेत्रे न सन्ति ।

हुआङ्गशान् दैनिकस्य अनुसारं राष्ट्रियदिवसस्य अवकाशस्य त्रयः दिवसाः पूर्वं हुआङ्गशान् दर्शनीयक्षेत्रे ९०,००० तः अधिकाः पर्यटकाः आगताः सन्ति ।