समाचारं

पुनर्दर्शनाय! प्रसिद्धः भौतिकशास्त्रज्ञः शैक्षणिकः ये मिङ्घनः ९९ वर्षे एव स्वर्गं गतः

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनी अभियांत्रिकी-अकादमीयाः शिक्षाविदः, प्रसिद्धः प्रयोगात्मकः उच्च-ऊर्जा-भौतिकशास्त्रज्ञः, कण-परिचय-प्रौद्योगिक्याः विशेषज्ञः, उच्च-ऊर्जा-भौतिकशास्त्र-संस्थायाः निदेशकः, चीनीय-विज्ञान-अकादमीयाः निदेशकःये मिंगहानमहोदयस्य अप्रभाविचिकित्सायाः कारणेन २०२४ तमस्य वर्षस्य अक्टोबर्-मासस्य ४ दिनाङ्के १२:३० वादने बीजिंग-नगरे ९९ वर्षे मृतः ।

ये मिंगहानमहोदयः चीनदेशे न्यून ऊर्जायुक्तानां परमाणुभौतिकशास्त्रप्रयोगानाम्, कणनियन्त्रणमापनप्रौद्योगिकीनां, उच्चऊर्जाभौतिकशास्त्रप्रयोगानाञ्च अग्रणीषु अन्यतमः अस्ति सः बृहत्परिमाणस्य वैज्ञानिकसंशोधनपरियोजनानां "बीजिंग इलेक्ट्रॉन् positron collider (bepc) and beijing spectrometer (bes)" मुख्यनेतृषु अन्यतमः, सः चीनस्य परमाणुभौतिकशास्त्रस्य उच्च-ऊर्जा-भौतिकशास्त्रस्य प्रयोगात्मक-आधारस्य निर्माणे महत्त्वपूर्णं योगदानं कृतवान् अस्ति तथा च विश्वस्य उच्च-ऊर्जा-भौतिकशास्त्रस्य प्रयोगात्मक-अनुसन्धानक्षेत्रे तस्य स्थानं कृतवान् अस्ति

१९५० तमे दशके सः मम देशस्य प्रथमस्य द्वितीयस्य च आभारितकणत्वरकानाम् (७०० किलोइलेक्ट्रॉनवोल्ट्, २.५ मेगाइलेक्ट्रॉनवोल्ट् ऊर्जायुक्तानां विद्युत्स्थैतिकत्वरकानाम्) विकासे भागं गृहीतवान्, तेषां संचालनस्य सुधारस्य च उत्तरदायी आसीत्, तथा च अनेकानि महत्त्वपूर्णानि परिणामानि प्राप्तवान् पश्चात् सः विविधकणविज्ञापकानाम् विकासे विकासे च अग्रणीः अभवत्, मम देशस्य प्रथमः परमाणुभौतिकशास्त्रस्य प्रयोगानां समूहं कृतवान्, अन्तर्राष्ट्रीयस्तरस्य भौतिकशास्त्रस्य कार्यं च कृतवान् १९७० तमे दशके सः जिओ जियान् च बहु-फिलामेण्ट् आनुपातिककक्षेषु, ड्रिफ्ट्-कक्षेषु च इत्यादिषु उच्च-ऊर्जा-भौतिकशास्त्र-प्रयोगेषु सामान्यतया प्रयुक्तानां कण-विज्ञापकानाम् विकासस्य अध्यक्षतां कृतवान्, बहु-फिलामेण्ट्-आनुपातिक-कक्षेषु च सङ्गणक-अनलाईन-दत्तांश-अधिग्रहणस्य प्रथमः साक्षात्कारं कृतवान् चीनदेशे । १९८२ तमे वर्षात् सः बीजिंग-स्पेक्ट्रोमीटर्-इत्यस्य निर्माणस्य अध्यक्षतां कृतवान्, यत् बृहत्-स्तरीयं उच्च-ऊर्जा-भौतिकशास्त्रस्य प्रयोगात्मकं कण-परिचय-यन्त्रम् अस्ति सेरियम लेप्टन्स् इत्यस्य । सः राष्ट्रियविज्ञानप्रौद्योगिकीप्रगतिपुरस्कारस्य विशेषपुरस्कारं अन्यपुरस्कारान् च प्राप्तवान् अस्ति ।