समाचारं

आगामिदिनत्रयेषु प्रबलं भूचुम्बकीयक्रियाकलापः भवितुम् अर्हति, उत्तरचीनदेशस्य केषुचित् भागेषु अरोरा-दर्शनस्य अवसरः अपि भवितुम् अर्हति

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन-मौसम-प्रशासनस्य राष्ट्रिय-अन्तरिक्ष-मौसम-निरीक्षण-चेतावनी-केन्द्रात् संवाददाता ज्ञातवान् यत् अक्टोबर्-मासस्य २, ३ च दिनाङ्के बीजिंग-समये सौर-सक्रिय-क्षेत्रे x7.1, x9.0 इति शिखर-तीव्रतायुक्ताः बृहत्-ज्वालाः, तथा च कोरोनल्-इत्यस्य विस्फोटाः अभवन् सामूहिकनिष्कासनं दृश्यते स्म । इत्यस्मिन्‌,अक्टोबर्-मासस्य ३ दिनाङ्के यः x9.0-वर्गस्य ज्वालामुखी अभवत् सः २०१७ तमस्य वर्षस्य सेप्टेम्बर्-मासस्य ६ दिनाङ्कात् परं सूर्यस्य प्रबलतमः विस्फोटः आसीत् ।वर्तमानस्य २५ तमे सौरचक्रे प्रकटितः प्रबलतमः ज्वाला अपि अस्तियदा अक्टोबर्-मासस्य ३ दिनाङ्के महती ज्वाला अभवत् तदा अस्माकं देशः रात्रौ एव आसीत्, अतः तस्य प्रभावः न अभवत् ।

सौरक्रियाविश्लेषणेन सह संयुक्तः, २.आगामिदिनत्रयेषु प्रबलं भूचुम्बकीयक्रियाशीलता सम्भवति ।अपेक्षितं यत् चतुर्थस्य सायंकालात् आरभ्य ६ दिनाङ्के सायंपर्यन्तं मम देशस्य उत्तरभागेषुविशेषतः हेलोङ्गजियाङ्ग, आन्तरिकमङ्गोलिया, गान्सु, सिन्जियाङ्ग इत्यादिषु स्थानेषु भवद्भ्यः अरोरा-वृक्षाणां दर्शनस्य वा छायाचित्रणस्य वा अवसरः भवति ।

वयं कपोतक्रीडकान् स्मारयितुम् इच्छामः यत् आगामिषु दिनेषु अन्तरिक्षस्य मौसमस्य भूचुम्बकीयक्रियाकलापस्य च स्थितिं प्रति अधिकं ध्यानं दत्त्वा प्रतियोगितामार्गस्य मौसमस्य स्थितिविषये व्यापकरूपेण विचारं कुर्वन्तु, सावधानीपूर्वकं च अग्रे गच्छन्तु।

(सीसीटीवी संवाददाता वू वेइ)