2024-10-04
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"अमाप् मानचित्रे आरक्षितानां हैहुन् होउ राज्यस्य टिकटानां व्याख्यानसेवानां च सामान्यरूपेण उपयोगः कर्तुं न शक्यते" इति तथ्यस्य प्रतिक्रियारूपेण अक्टोबर् ४ दिनाङ्के नान्चाङ्ग-नगरस्य हान-वंशस्य हैहुन् होउ-राज्यस्य खण्डहरसङ्ग्रहालयः जियांग्क्सी-नगरे एकं वक्तव्यं प्रकाशितवान् यत् सत्यापनानन्तरं सः अनधिकृतः तृतीयपक्षः आसीत् उल्लङ्घनस्य शङ्का, उपभोक्तृणां वञ्चनस्य कार्याणि च ।
हैहुन्होगुओ हेरिटेज पार्क इत्यनेन एकं वक्तव्यं प्रकाशितम्।
अधुना एव हैहुन्होगुओ हेरिटेज पार्क इत्यत्र पर्यटकानाम् अनेकाः शिकायताः प्राप्ताः यत् "अमाप्" एपीपी इत्यत्र आरक्षितानां टिकटानां व्याख्यानसेवानां च सामान्यरूपेण उपयोगः हैहुन्होगुओ हेरिटेज पार्क् इत्यत्र कर्तुं न शक्यते इति।
वक्तव्ये उक्तं यत् सत्यापनानन्तरं उपर्युक्तव्यवहाराः अनधिकृततृतीयपक्षेण उपभोक्तृणां उल्लङ्घनस्य, वञ्चनस्य च शङ्का आसीत्। उपर्युक्ता स्थितिः न केवलं पर्यटकानाम् वैध-अधिकारं हितं च गम्भीररूपेण क्षतिं करोति, अपितु धरोहर-उद्यानस्य सामान्य-सञ्चालन-क्रमं अपि बहुधा प्रभावितं करोति हैहुनहौ-राज्य-विरासत-उद्यानं सक्रियरूपेण वार्तालापं कुर्वन् अस्ति, अभियोजनं कर्तुं अधिकारं च सुरक्षितं कुर्वन् अस्ति
पत्रे उल्लेखितम् यत् हैहुन्होउ राज्यखण्डहरसङ्ग्रहालयस्य आधिकारिकलघुकार्यक्रमे "हाइहुन्होउ राज्यखण्डहरराष्ट्रीयपुरातत्वस्थलनिकुञ्जस्य" पूर्णमूल्यं टिकटं ७५ युआन् (दर्शनीयबससहितं), छात्राणां, वरिष्ठनागरिकाणां च आधामूल्यं टिकटम् अस्ति तथा नानचाङ्ग नागरिकटिकटं (दर्शनीयबससहितं) ४५ युआन् अस्ति ।
अमाप् मानचित्रे मनोरमस्थानटिकटसंकुलम्।
"amap" एप् मध्ये "haihunhou" इति अन्वेषणं कुर्वन् "nanchang han dynasty haihunhou state ruins national archaeological site park one-day activities" अथवा "haf-day tour" इत्यस्य बहुविधाः यात्रासूचीसंकुलाः सन्ति, येषु केषुचित् व्याख्याः अन्ये च सन्ति आकर्षणानि, मूल्यानि ४६ युआन् तः १०० युआन् पर्यन्तं भवन्ति, टिकटं समाविष्टं इति दावान् कुर्वन्ति ।
पूर्वोक्तः wechat सार्वजनिकलेखलेखः स्मरणं करोति यत्: कृपया आरक्षणं कुर्वन्तु तथा च "haihunhou" wechat सार्वजनिकखातेन अथवा आधिकारिकटिकट qr कोड वास्तविकनामप्रणाल्याः माध्यमेन टिकटं क्रियताम्, तथा च कस्यापि अनधिकृतचैनलस्य विश्वासं न कुर्वन्तु। haihunhouguo heritage park व्याख्याटिकटविक्रयणार्थं कस्यापि तृतीयपक्षसङ्गठनं व्यक्तिं वा अधिकृतं न करोति, तथा च मैनुअलव्याख्यासेवाः केवलं धरोहरसङ्ग्रहालयव्याख्यासेवामेजस्थाने एव उपलभ्यन्ते
आधिकारिकजालस्थलस्य अनुसारं नान्चाङ्ग हानवंशस्य हैहुन्होउ राज्यखण्डहरसङ्ग्रहालयः हैहुन्होउ राज्यखण्डहरपार्के, दाटाङ्गपिङ्गटाउनशिपे, झिन्जियनमण्डले, नानचाङ्गनगरे, जियाङ्गक्सीप्रान्ते स्थितः अस्ति, तथा च सितम्बर २०२० तमे वर्षे जनसामान्यं कृते उद्घाटितं भविष्यति पुरातत्त्वीय-ऐतिहासिक-अभिलेखानां अनुसारं हैहुन्-हौ-राज्यस्य स्थलं न्यूनातिन्यूनं ६३ ईपूतः पूर्वीयहानवंशस्य अन्त्यपर्यन्तं अस्ति मम देशे आविष्कृतानि राज्यानि . २०११ तमे वर्षे हैहुन् मार्किस् इत्यस्य प्रथमपीढीयाः लियू हे श्मशानस्य पुरातत्त्वीयखननात् आरभ्य कुलम् १०,००० तः अधिकाः विविधाः बहुमूल्याः सांस्कृतिकाः अवशेषाः यथा सुवर्णपात्राः, कांस्यपात्राः, वेणुस्लिप्स् च उत्खनिताः is the best-preserved, most complete, and most structurally intact artifact ever discovered in my country .