समाचारं

२०१९ तः परं सर्वाधिकं प्रबलं सौरज्वाला! आगामिदिनत्रयेषु अन्यः प्रकोपः भविष्यति, यस्य प्रभावः विद्युत्जालस्य, नेविगेशनसंकेतानां च प्रभावः भवितुम् अर्हति ।

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संवाददाता राष्ट्रिय-अन्तरिक्ष-मौसम-निरीक्षण-चेतावनी-केन्द्रात् (अतः परं "अन्तरिक्ष-मौसम-केन्द्रम्" इति उच्यते) ज्ञातवान् यत् अक्टोबर्-मासस्य २ दिनाङ्के ९:०० वादनतः तृतीय-दिनाङ्के ९:०० वादनपर्यन्तं कुलम् ५ एम-वर्गस्य ज्वालामुखी-प्रकोपाः अभवन् सूर्ये, भूचुम्बकीयक्रिया च शान्तं किञ्चित् विक्षिप्तं यावत् आसीत् दक्षिणं मम देशे आयनोस्फीयरं स्फुरणं दृश्यते।

अक्टोबर् ३ दिनाङ्के २१:१३ वादने अन्तरिक्षमौसमकेन्द्रस्य प्रौद्योगिकी अनुसंधानविकासकार्यालयस्य वरिष्ठः अभियंता @spaceweather-ocean इति नवीनतमं वार्ताम् अङ्गीकृतवान् । शिखरतीव्रता x9.0 स्तरं यावत् भवति । व्याख्यातं यत् सौरज्वालानां तीव्रता निम्नतः उच्चपर्यन्तं a, b, c, m, x च भवति x-वर्गस्य ज्वाला सर्वाधिकं तीव्रं भवति, संख्या च तस्य तीव्रतापरिमाणं सूचयति

२०१९ तः अधुना यावत् २५ तमे सौरचक्रस्य समये सूर्ये यः प्रबलतमः ज्वालामुखी अभवत् सः अयं प्रबलतमः ज्वालामुखी अस्ति ।

अन्तरिक्षमौसमकेन्द्रेण उक्तं यत् ३० सितम्बर् दिनाङ्के अक्टोबर् १ दिनाङ्के च कोरोनल द्रव्यमाननिष्कासनस्य प्रभावात् अक्टोबर् ४ दिनाङ्के मध्यमतः बृहत्पर्यन्तं भूचुम्बकीयतूफानः भवितुम् अर्हति, ५ दिनाङ्के च लघुभूचुम्बकीयतूफानः भवितुम् अर्हति एम-स्तरस्य अथवा ज्वालामुखीनां उपरि, आयनोस्फीयर-विकाराः अक्टोबर् ४ तः ६ पर्यन्तं भवितुम् अर्हन्ति । आगामिषु दिनेषु सौरक्रियाकलापस्तरः मध्यमतः उच्चपर्यन्तं भविष्यति, तथा च m-स्तरस्य अथवा उच्चतरस्य ज्वालामुखीनां उच्चसंभावना अस्ति, आयनमण्डलीयविकाराः च भवितुम् अर्हन्ति

सौरज्वालाक्रियाकलापः प्रायः ११ वर्षाणां चक्रं प्रदर्शयति । २५ तमे सौरक्रियाकलापचक्रं २०१९ तमे वर्षे आरब्धम् अस्ति तथा च सम्प्रति तस्य उदयमानः चरणः अस्ति सौरक्रियाकलापः कालान्तरेण क्रमेण वर्धते, चक्रस्य अन्ते पुनः शान्तः भविष्यति।

ज्वाला एकः सक्रियः घटना अस्ति यस्मिन् सौरवायुमण्डलस्य स्थानीयक्षेत्रं अचानकं उज्ज्वलं भवति, यस्य सह हिंसकरूपेण वर्धितस्य विद्युत्चुम्बकीयविकिरणस्य उत्पादनं, उच्चशक्तियुक्तस्य कणप्रवाहस्य बृहत् परिमाणं, कोरोनलद्रव्यमानस्य निष्कासनं च भवति एतेभ्यः क्रियाभ्यः निर्गताः पदार्थाः ऊर्जा च पृथिव्याः समीपस्थं अन्तरिक्षं प्राप्त्वा पृथिव्याः चुम्बकमण्डलं, आयनमण्डलं, उपरितनवायुमण्डलं च प्रबलतया बाधिष्यन्ति, येन उपग्रहाणां कार्यक्षमतां, सुरक्षां च प्रभावितं कर्तुं शक्यते, रेडियोसञ्चारं, विद्युत्जालं, मार्गदर्शनसंकेतान्, इत्यादि पृथिव्यां ।