समाचारं

वेदना, क्षतविक्षता, रक्तस्रावः च ४ वर्षाणि यावत् "विचित्ररोगेण" पीडितः अस्ति ।

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नान्चुआन्-मण्डले, चोङ्गकिङ्ग्-नगरस्य झाङ्ग-महोदयस्य परिवारः एकेन "विचित्र-रोगेण" पीडितः आसीत् यः चतुर्वर्षं यावत् चलति स्म : शरीरस्य बहुभागेषु वेदना, अङ्गयोः क्षतविक्षता, चोटस्य अनन्तरं रक्तस्रावः च चिकित्सां कृत्वा वैद्यः शङ्कितवान् यत् ते "मूषकविषेण" विषं प्राप्तवन्तः इति । चतुर्वर्षेभ्यः चिकित्सायाः अनन्तरं लक्षणं अद्यापि वर्तते स्म । झाङ्गमहोदयः अवदत् यत् ते अपि एतया विचित्रघटनायाः कारणात् भ्रमिताः अभवन्।

झाङ्गमहोदयः - "मम सर्वं शरीरं कृष्णं नीलं च आसीत्, मम मुखस्य जिह्वायाश्च सर्वत्र रक्तफोडाः आसन्। यदा अहं तान् निपीड्य पुनः बहिः पोपं कृतवान् तदा अहं स्तब्धः अभवम्।

झाङ्गमहोदयस्य पुत्रः – “मम पादौ व्यथते, मम उदरं व्यथते, मम पादौ व्यथते, क्षतस्य अनन्तरं रक्तस्रावः अपि निरन्तरं भवति स्म” इति ।

झाङ्गमहोदयः अवदत् यत् २०२० तमस्य वर्षस्य अगस्तमासस्य आरम्भे एव तस्य पुत्रः सहसा मूर्च्छितः भूत्वा चिकित्सालये प्रवेशितः। चिकित्सालये निदानं कृत्वा जिओ झाङ्ग इत्यस्य सम्पूर्णशरीरे जठरीकरणस्य विकारः, बहुविधचर्मान्तरस्य रक्तस्रावः, जठरान्त्रस्य रक्तस्रावः, हेमोपेरिटोनियमः, मूत्रपिण्डस्य असामान्यकार्यं च अभवत् तदनन्तरं झाङ्गमहोदयेन तस्य पत्न्या सह अपि क्रमेण एतादृशी स्थितिः अभवत् ।वर्षद्वयात् पूर्वं तस्य पत्नी अपि व्याधिना मृता । अद्यत्वे पिता पुत्रयोः लक्षणं मन्दं कर्तुं सप्ताहे द्विवारं इन्फ्यूजनं भवति । अनेकानाम् चिकित्सालयानाम् वैद्याः मन्यन्ते यत् झाङ्गमहोदयेन तस्य पुत्रेण च यत् लक्षणं अनुभवितं तत् मूषकविषेण सह सम्बद्धं भवितुम् अर्हति ।

झाङ्गमहोदयस्य भगिनी : “(वैद्यः) तस्मिन् समये (चतुर्वर्षपूर्वं) अवदत् यत् यदि प्रायः सार्धवर्षं यावत् इन्फ्यूजनं निरन्तरं भवति तर्हि विषं न्यूनीकरिष्यामि रक्तपरीक्षा, अधुना एव मया कृता मूषकविषस्य अवयवः अद्यापि अतीव उच्चः अस्ति।”

त्रयः चत्वारः वा वर्षाणि व्यतीतानि, पितुः पुत्रस्य च स्थितिः न सुधरति । अस्मिन् वर्षे सेप्टेम्बरमासे जिओ झाङ्गः पुनः परीक्षणार्थं चिकित्सालयं गतः ।परीक्षायां ज्ञातं यत् रक्ते "ब्रोडिफाकोम" इत्यस्य सामग्री सामान्यमूल्यात् विंशतिगुणा अस्ति ।"ब्रोडिफाकोम" इति कृन्तकनाशकं बहु विषाक्तं भवति इति अवगम्यते, तस्य सेवनानन्तरं रक्तस्य जठरता न भवति, यदि कालान्तरे चिकित्सा न क्रियते तर्हि तस्य मृत्युः भविष्यति

चतुर्वर्षेभ्यः पुनः पुनः विषं दत्तस्य अनन्तरं झाङ्गमहोदयस्य परिवारः अद्यापि भ्रमितः इति अवदत्। किं सम्भवति यत् समस्या गृहे नित्यं जलं आहारं च अस्ति?

झाङ्गमहोदयः – “वयं सर्वे पेयजलार्थं शीशीजलं क्रीणामः।”

संवाददाता - "किं भवतः उपरि अधः च प्रतिवेशिनः समानाः परिस्थितयः सन्ति?"

झाङ्गमहोदयः - "न।"

झाङ्गमहोदयस्य भगिनी : “मया सर्वं क्षिप्तव्यं पुरातनं च क्षिप्तं, गृहं च स्वच्छं कृतम्, परन्तु स्रोतः कुतः एतत् विषं न प्राप्तम्?”

अस्मिन् वर्षे आरम्भे झाङ्गमहोदयस्य नूतनः भागीदारः तस्य समीपे एव निवसति स्म, परन्तु सप्त-अष्ट-मासानां अनन्तरं तस्याः स्वास्थ्यं अतीव सुष्ठु आसीत् । झाङ्गमहोदयस्य पुत्रः पत्रकारैः अवदत् यत् यावत् सः किञ्चित्कालं यावत् गृहात् निर्गच्छति तावत् तस्य स्वास्थ्यं सुधरति।

झाङ्गमहोदयस्य पुत्रः : “(अध्ययनकारणात्) अहं दीर्घकालं यावत् गृहात् दूरः अस्मि, आधानेन च क्रमेण अहं सुस्थः भविष्यामि, यतः गतवर्षे किञ्चित्कालं यावत् अहं सुस्थः आसम्।”.

झाङ्गमहोदयस्य परिवारः अवदत् यत् ते पुलिसैः सह सम्पर्कं कृतवन्तः, आशास्ति च यत् ते अन्वेषणे सहायतां कर्तुं शक्नुवन्ति। तत्सह, ते विशेषज्ञानाम् समीपं गमिष्यन्ति ये तेषां सुझावं दातुं साहाय्यं कर्तुं शक्नुवन्ति, समस्यायाः मूलकारणं ज्ञातुं शक्नुवन्ति वा इति अपि आशां कुर्वन्ति ।

झाङ्गमहोदयस्य भगिनी : “वयं केवलं न जानीमः यत् विषं कुतः आगच्छति वयम् अपि अतीव भ्रमिताः स्मः यतोहि मम भ्राता अद्यापि अतीव युवा अस्ति तथा च विषस्य अनन्तरं अनुवर्तनचिकित्सा कथं चिकित्सा कर्तव्या इति विषये निर्भरं भवति आशास्ति पश्चात्” इति ।