2024-10-04
한어한어Русский языкРусский языкEnglishEnglishFrançaisFrançaisIndonesianSanskritIndonesian日本語SanskritDeutsch日本語PortuguêsDeutschΕλληνικάPortuguêsespañolΕλληνικάItalianoespañolSuomalainenItalianoLatinaSuomalainenLatina
लीग्-क्रीडायां प्रवेशस्य वर्षत्रयानन्तरं २०२१ तमस्य वर्षस्य मसौदे अद्यापि निर्णयः न कृतः ।
अनुबन्धविस्तारस्य समयसीमापर्यन्तं सप्ताहद्वयं अवशिष्टम् अस्ति, केवलं चत्वारः २०२१ प्रथमपरिक्रमस्य पिक्स् विस्तारं हस्ताक्षरितवन्तः ये आगामि जुलैमासे प्रभावी भविष्यन्ति। एते चत्वारः जनाः - केड् कनिङ्घम्, इवान् मोब्ले, स्कॉटी बार्न्स्, फ्रांज् वैग्नर् च - सर्वे अधिकतम-अनुबन्ध-विस्तारेषु हस्ताक्षरं कृतवन्तः (पञ्चवर्षेषु २२५ मिलियन-डॉलर्-रूप्यकाणां अनुमानितम्)
वयं अधिकविस्ताराः आगमिष्यन्ति इति अपेक्षां कर्तुं शक्नुमः यतः एते अनुबन्धाः ऋतुप्रारम्भात् पूर्वं शीघ्रमेव हस्ताक्षरिताः भवन्ति। गतवर्षे जुलैमासे पञ्च, अक्टोबर्-मासे आरम्भे द्वौ अपि, ततः सप्त अधिकाः क्रीडकाः उद्घाटनस्य त्रयः दिवसाः पूर्वं विस्तारं कृतवन्तः ।
तेषां विस्तारं हस्ताक्षरितम् अस्ति वा न वा इति न कृत्वा, २०२१ तमस्य वर्षस्य मसौदे प्रत्येकस्य प्रमुखस्य खिलाड्यस्य अद्यापि बहु किमपि सिद्धं कर्तव्यम् अस्ति । अत्र शीर्षत्रयस्य मसौदापिक् विषये केचन आँकडा: चलच्चित्रं च सन्ति तथा च ते अस्मिन् ऋतौ कीदृशाः भवितुम् अर्हन्ति इति।
1. केड कनिङ्घम् - कन्दुकेन सह ब्रेकथ्रू अद्यापि पालिशस्य आवश्यकता वर्तते
मुख्य आँकडा : कनिङ्घम् गतसीजनस्य लीगे चतुर्थस्थानं प्राप्तवान् प्रतिक्रीडायां १७.० कब्जां कृतवान् ।
प्रतिक्रीडायां कन्दुकेन सह अधिकानि चालनानि सरासरीकृतवन्तः एकमात्राः खिलाडयः - शै गिल्गेउस्-अलेक्जेण्डर्, जेलेन् ब्रुन्सन्, लुका डोन्सिच च - ते सर्वे एमवीपी-मतदानस्य शीर्षपञ्चसु अन्तम् अकुर्वन् परन्तु २२ वर्षीयस्य कनिङ्घम् इत्यस्य तुलने ते त्रयः अपि बहु अधिकं प्रतिशतं शूटिंग् कृतवन्तः, दूरं न्यूनानि परिवर्तनानि कृतवन्तः, अधिकवारं मुक्तक्षेपरेखां च प्राप्तवन्तः
समग्रतया कनिङ्घम् केवलं ४९.१% रङ्गात् शूटिंग् कृतवान् । सः तस्य पूर्वयोः ऋतुयोः ४८.२ प्रतिशतात् सुधारः, परन्तु न्यूनातिन्यूनं १०० प्रयासैः सह ३०६ क्रीडकानां मध्ये केवलं २८५ तमे स्थाने अस्ति । तथा च तस्य सहायता-कारोबार-अनुपातः (१.२७) गतसीजनस्य न्यूनातिन्यूनं २०० सहायतां कृत्वा १९५ क्रीडकानां मध्ये केवलं १२१ तमे स्थाने आसीत् ।
पिस्टन्स् तं विशेषतया सम्यक् स्पेसं न दत्तवान्, परन्तु सः केचन कठिनाः शॉट्-आदयः eked out.
कनिङ्घम् इत्यनेन ब्रन्सन्, डोन्सिक् च प्रायः एकवारं रङ्गस्य अन्तः प्राप्तस्य पादकार्यस्य प्रकारस्य प्रदर्शनं कृतवान्, यत्र ते स्वस्य प्रारम्भिकस्य आक्रामकमार्गस्य स्थगितस्य अनन्तरं पुनः लाभं प्राप्तुं शक्नुवन्ति
एतादृशः अधिकनियन्त्रितः अपराधः कनिङ्घम् इत्यस्य कन्दुकं न्यूनतया परिवर्तयितुं मुक्तप्रक्षेपरेखां प्रति अधिकं प्राप्तुं च साहाय्यं कर्तुं शक्नोति।
द्वितीयं सत्रं यावत् लीगस्य दुष्टतमं अभिलेखं कृत्वा समाप्तं कृत्वा पिस्टन्-क्लबः पुनः प्रशिक्षकान् परिवर्तयति स्म । ते केचन दिग्गजाः, केचन युवानः क्रीडकाः च योजितवन्तः येषां उत्तमतायाः आवश्यकता वर्तते। परन्तु कनिङ्घम् अद्यापि दलस्य महत्त्वपूर्णः खिलाडी अस्ति, पिस्टन्-क्लबस्य कृते कन्दुक-टोकरी-सहितं सर्वेषु परिस्थितिषु अधिकानि अवसरानि प्राप्तुं तस्य आवश्यकता वर्तते ।
2. जेलेन् ग्रीन-अधिक आक्रामकसङ्गठनस्य आवश्यकता अस्ति
मुख्य आँकडा: ग्रीनः प्रतिनिमेषं केवलं १.४२ सम्भाव्यसहायतां सरासरीकृतवान्, ७८ खिलाडयः मध्ये तृतीयः सर्वाधिकं दुष्टः ये गतसीजनस्य न्यूनातिन्यूनं २०० निमेषाः लॉग् कृतवन्तः।
ग्रीनस्य अपेक्षया प्रतिनिमेषस्य औसतं न्यूनसंभाव्यसहायतां धारयन्तः एकमात्राः खिलाडयः सन्ति ब्रुन्सन् (१.४०) गेन्टे जार्ज (१.३८) च । ब्रुन्सनस्य स्कोरिंगदक्षता ग्रीनस्य अपेक्षया बहु अधिका अस्ति, जार्जः अद्यापि नवयुवकः अस्ति ।
एकं दलरूपेण रॉकेट्स्-क्लबः कन्दुक-गति-क्रीडायां लीग्-मध्ये २९ तमे स्थाने अस्ति, यत्र प्रति २४ निमेषेषु केवलं ३०४ पास-समासे भवति । क्लिपर्स्-क्लबः न्यूनं गच्छति परन्तु तत्र तारकाः सन्ति ये एकान्ते स्कोरं कर्तुं शक्नुवन्ति, अपराधे चतुर्थस्थानं च प्राप्नुवन्ति । रॉकेट्स्-क्लबस्य तादृशी प्रतिभा नास्ति, केवलं २० तमे स्थाने अस्ति ।
ग्रीनस्य शॉट् इत्यस्य बृहत् भागः स्टेप-बैक् त्रि-पॉइण्टर् भवति यदा अद्यापि शूटिंग्-समयः बहु भवति । तस्य धैर्यस्य अभावः भवेत् यत् सः उत्तमशॉट् अन्वेष्टुं शक्नोति, सः च रक्षकान् स्वस्य अन्तरिक्षे द्वितीयं रक्षकं स्थापयितुं न दास्यति।
२४ सेकेण्ड्-घटिकायां ११ सेकेण्ड् अवशिष्टे सति, एकः स्टेप-बैक् द्वि-सूचकः क्षिप्तः, जेडेन् मेक्डैनियल्स् च पूर्वमेव फ्रेड् वैनव्लीट् इत्यस्मात् दूरम् आसीत्, उत्तरस्य ए-पास् इत्यस्य एकः एव लज्जालुः आसीत्
स्पष्टं यत् ग्रीनः स्वस्य वेगस्य उपयोगं कृत्वा रक्षां भङ्गयितुं शक्नोति तथा च स्वसहयोगिनां कृते उत्तमशॉट् निर्मातुम् अर्हति, तथा च तस्य स्टीव नैशः वा निकोला जोकिच् इव खिलाडी भवितुम् अथवा महान् न्यायालयः भवितुं आवश्यकता नास्ति। सः केवलं निरन्तरं ज्ञातुं आवश्यकं यत् यदा अतिरिक्ताः रक्षकाः तस्य हस्तक्षेपं कुर्वन्ति यत् सः उत्तमः खिलाडी भवितुम् अर्हति तथा च रॉकेट्स्-क्लबस्य अपराधे ऊर्जां प्रविशति यतः ते स्वस्य चतुर्वर्षीयस्य प्लेअफ्-अनवृष्टेः समाप्त्यर्थं प्रयतन्ते।
२०२१ तमस्य वर्षस्य मसौदे शीर्षचतुर्णां पिक् मध्ये ग्रीनः एकमात्रः खिलाडी अस्ति यः जुलैमासे अनुबन्धविस्तारस्य हस्ताक्षरं न कृतवान्, परन्तु तस्य सङ्गणकस्य सहचरः आल्पेरोन् शेन्जिङ्ग् (२०२१ तमे वर्षे १६ क्रमाङ्कस्य पिकः) अपि अक्टोबर्-मासस्य पूर्वं अनुबन्धं न कृतवान्
3. इवान् मोब्ले – तलम् प्रसारयन्तु दीर्घशॉट् च गृह्यताम्
मुख्य आँकडा: मोब्ले विना, कैवेलियर्स् न्यायालये जैरेट् एलेन् इत्यनेन सह प्रति १०० कब्जे ७.० अंकं अधिकं प्राप्तवान् (११७.३ अंकाः) यदा द्वयोः बृहत्पुरुषयोः एकस्मिन् समये आरम्भः (११०.२ अंकाः) अभवत्
मोब्ले, एलेन् च परस्परं विरुद्धं प्रति ३६ निमेषेषु २.४ सहायताः सरासरीकृतौ स्तः, यत् गतसीजनस्य प्रति ३६ निमेषेषु १.४ सहायतां प्राप्तवन्तौ । परन्तु यदा ते एकत्र तलस्य उपरि भवन्ति तदा कैवेलियर्स्-क्लबस्य अपराधः लीग-सरासरीयाः अपेक्षया दुष्टः भवति ।
अवश्यं एकः विषयः अन्तरिक्षम् अस्ति। वस्तुतः यदा मोब्ले लीगं प्रविष्टवान् तदा प्रत्येकं ऋतौ त्रिबिन्दुप्रयासानां अनुपातः न्यूनः अभवत्, नवयुवकरूपेण ११.१% तः २०२२-२३ सत्रे १०.८% यावत् ततः गतसीजनस्य १०.७% यावत्
गतसीजनस्य तस्य दीर्घदूरपर्यन्तं शूटिंग् दुष्टं नासीत् (२२-५९, ३७.३%) । सः केवलं पर्याप्तं शूटिंग् न करोति, प्रायः चापस्य अन्तः कठिनतरशूट्-पक्षे मुक्त-३-बिन्दु-प्रयासान् अङ्गीकुर्वति ।
ग्रहणं शूटिंग् च कुर्वन् अपि मोब्ले इत्यस्य विमोचनवेगः अतीव मन्दः भवति । परन्तु यदि भवान् तं पञ्चसु स्थापयति, शूटरैः च परितः करोति तर्हि मोब्ले द्रुतं गतिशीलं च आक्रामकं केन्द्रं भवितुम् अर्हति ।
किम् एतत् तस्य भविष्यम्, अथवा कैवेलियर्स् द्वौ बृहत्पुरुषौ एकत्र तलस्थाने स्थापयितुं शक्नोति? बिकरस्टैफ् गतः, केनी एट्किन्सन् च नियुक्तः - प्रशिक्षणपरिवर्तनं येन तेभ्यः पुनः प्रयासस्य अवसरः प्राप्तः । तेषां पृष्ठाङ्गणयुगलस्य डारियस गार्लैण्ड्, डोनोवान् मिचेल् च एतादृशी एव समस्या अस्ति, यत्र समग्रं तस्य भागानां योगात् न्यूनम् अस्ति ।
यदि ते तत् पृष्ठाङ्गणे अग्रभागे च परिवर्तयितुं शक्नुवन्ति तर्हि कैवेलियर्स् महत् वर्षस्य कृते अस्ति।