ऑटो मार्केट् इत्यस्य स्वर्णसप्ताहः अनेकस्थानेषु ऑटो शो इत्यस्य लोकप्रियता उच्छ्रितः अस्ति, बहुविधाः छूटाः च कारस्य उपभोगं वर्धयन्ति
2024-10-04
한어한어Русский языкРусский языкEnglishEnglishFrançaisFrançaisIndonesianSanskritIndonesian日本語SanskritDeutsch日本語PortuguêsDeutschΕλληνικάPortuguêsespañolΕλληνικάItalianoespañolSuomalainenItalianoLatinaSuomalainenLatina
"मम गृहे सम्प्रति एकः कारः अस्ति, परन्तु स्थानं तुल्यकालिकरूपेण अल्पम् अस्ति। अहं तस्य स्थाने बृहत् एसयूवी इत्यनेन प्रतिस्थापयितुं विचारयामि।" auto show on november 1, अपि च अधिकानि छूटाः भवेयुः यदि मम अनुकूलं भवति तर्हि अहं got it करिष्यामि।”
सम्प्रति बीजिंग-नगरस्य परितः राष्ट्रियदिवसस्य स्वर्णसप्ताहस्य वाहनप्रदर्शनं प्रचलति । अक्टोबर्-मासस्य प्रथमदिनात् अक्टोबर्-मासस्य द्वितीयदिनाङ्कपर्यन्तं बीजिंग-न्यूज-शेल्-वित्त-सम्वादकः बीजिंग-क्षेत्रे राष्ट्रिय-दिवसस्य स्वर्ण-सप्ताहस्य वाहन-प्रदर्शनस्य भ्रमणं कृत्वा ज्ञातवान् यत् स्थले प्रदर्शकाः मुख्यतया विभिन्न-ब्राण्ड्-समूहानां 4s-भण्डाराः सन्ति, येषां पुरतः उपभोक्तारः अतीव लोकप्रियाः आसन् कारं द्रष्टुं पृच्छितुं च बूथस्य यातायातस्य अपि वर्धनं भवति। तस्मिन् एव काले राष्ट्रियदिवसस्य अवकाशकाले विक्रयणं प्रवर्तयितुं वाहनस्य उपभोगं च चालयितुं तदनुरूपनगदछूटैः, उपहारसंकुलैः अन्यैः प्रचारैः च सह तस्य मेलनं भविष्यति।
कारप्रदर्शनम् अतीव लोकप्रियम् अस्ति
बीजिंग न्यूज शेल् फाइनेन्स् इति संवाददाता बीजिंगक्षेत्रे राष्ट्रियदिवसस्य स्वर्णसप्ताहस्य वाहनप्रदर्शनस्य भ्रमणं कृत्वा ज्ञातवान् यत् byd, wenjie इत्यादीनां स्वतन्त्रब्राण्ड्-बूथ्-स्थानेषु तुल्यकालिकरूपेण अधिकं यातायातम् अस्ति घटनास्थले केचन जनाः स्वस्य सम्पूर्णपरिवारस्य "संचालनं" कुर्वन्ति स्म यत् ते सीधा लक्ष्यकारस्य मॉडलं प्रति गन्तुं शक्नुवन्ति स्म;
"मम परिवारः नूतनं कारं क्रेतुं विचारयति। वाहनप्रदर्शनं तु अत्यन्तं रोचकम् अस्ति। यदि अहं कारं क्रेतुं न शक्नोमि चेदपि, तत् आरामार्थं उत्तमं स्थानं भवितुम् अर्हति इति झाङ्गमहोदयः अवदत् यत् अधुना व्यापार-नीतिः अस्ति पुरातनकारानाम् कृते, तथा च सः मन्यते यत् कारस्य व्यापारः अधिकं उपयुक्तः भवति राष्ट्रियदिवसस्य समये 4s भण्डाराः क्रियाकलापानाम् तीव्रता अल्पा न भवेत्। सः अनेकाः लक्ष्यमाडलाः अवलोकितवान्, विक्रेता च छूटस्य अनुदानस्य च अनन्तरं मूल्यानां गणनां कृतवान्, वाहनप्रदर्शनस्य समये कारस्य आदेशं दातुं च विचारितवान्
बीजिंगक्षेत्रे राष्ट्रियदिवसस्य स्वर्णसप्ताहस्य वाहनप्रदर्शनस्य दृश्यम्। बीजिंग न्यूज शेल् वित्तस्य संवाददाता वाङ्ग लिन्लिन् इत्यस्य चित्रम्
सुश्री ली, या स्वपरिवारेण सह शो गतवती, सा अवदत् यत् अस्मिन् समये सा मुख्यतया वाहनप्रदर्शने आगता, खलु स्थले रियायतीभिः आकृष्टा अभवत् "छूटाः बहु उत्तमाः सन्ति, अधुना राष्ट्रिय-प्रान्तीय-अनुदानाः सन्ति" इति एकः विक्रेता तस्याः कृते व्ययस्य गणनां कृतवान् यदि सा पुरातनं ईंधनवाहनं विक्रयति, नूतनं ऊर्जावाहनं च क्रीणाति तर्हि केषुचित् 4s भण्डारेषु निर्माता प्रतिस्थापनसहायतां अपि प्राप्तुं शक्नोति, येन प्रायः २०,००० युआन् रक्षितुं शक्यते
byd विक्रयकर्मचारिणः बीजिंग न्यूज शेल् फाइनेन्स् इति संवाददातारं ज्ञापयन्ति यत् अनेके उपभोक्तारः काराः द्रष्टुं आगच्छन्ति, राष्ट्रियदिने byd इत्यनेन ऑटो शो इत्यत्र १० अधिकानि काराः विक्रीताः। डोङ्गफेङ्ग होण्डा इत्यस्य विक्रयकर्मचारिणः अवदन् यत् राष्ट्रियवाहनप्रदर्शनस्य समये सीमितसमयस्य क्रियाकलापाः भविष्यन्ति उदाहरणार्थं सिविक् २७,००० युआन् इत्यस्य पूर्वभुगतानेन क्रेतुं शक्यते, तथा च सीआर-वी छूटस्य अनन्तरं १३०,९०० युआन् इत्यस्मात् आरभ्यते प्रतिस्थापनं कृत्वा ३०,००० युआन् यावत् अनुदानं भोक्तुं शक्नोति ।
तदतिरिक्तं वुलिंग्, बीजिंग हुण्डाई, चेरी आटोमोबाइल, रोवे, ट्रम्पची इत्यादयः अनेकेषां वाहनब्राण्ड्-समूहानां 4s-भण्डारेषु ११ तमे बीजिंग-वाहनप्रदर्शनस्य समये विशेषमूल्यानां काराः, ब्राण्ड्-नाम च कर- बीमा, तथा न्यूनपूर्वभुक्तिः सुपर दीर्घकालीनऋणं, प्रत्यक्षनगदछूटः इत्यादयः, दशसहस्राणि युआनतः यावत् नकदछूटाः च समाविष्टाः।
परन्तु faw toyota सहितं 4s भण्डारेषु विक्रयकर्मचारिणः अपि स्वीकृतवन्तः यत् राष्ट्रियदिवसस्य कालखण्डे भण्डाराः स्वसर्वां ऊर्जां वाहनप्रदर्शने केन्द्रीक्रियन्ते आटोप्रदर्शने बूथाः सीमिताः सन्ति, केवलं द्वौ वा त्रीणि वा काराः प्रदर्शिताः भविष्यन्ति .मुख्यविक्रयकर्मचारिणः अद्यापि भण्डारे एव सन्ति।
विक्रेतारः "हस्तद्वयेन सज्जाः" इति वक्तुं शक्यते । एकतः वाहनप्रदर्शनेषु प्रदर्शनकारानाम् व्यवस्था भवति, उपभोक्तृभ्यः स्थले एव व्याख्यानं च दीयते । अपरपक्षे, परीक्षणयानार्थं भण्डारं प्रति आगच्छन्तः उपभोक्तृभ्यः पृच्छां प्राप्तुं भण्डारे केचन विक्रयकर्मचारिणः अपि सन्ति ।
बहुस्थानेषु आयोजिताः वाहनप्रदर्शनानि कारक्रयणस्य माङ्गं अधिकं उत्तेजयन्ति
बीजिंगक्षेत्रे अक्टोबर् ११ दिनाङ्के कारक्रयणप्रदर्शने पुरातन-नवीननीतेः संयोजनं भवति पुरातन-नवीननीतेः विशिष्टाः अनुदानविवरणाः प्रदर्शनीभवनस्य केन्द्रे स्थापिताः सन्ति, व्यावसायिकाः च प्रासंगिकसहायतायाः व्याख्यां कर्तुं व्यवस्थापिताः सन्ति उपभोक्तृणां कृते स्थले एव नीतयः पृच्छन्ति।
अनेकब्राण्ड्-विक्रेतारः अवदन् यत् वाहन-प्रदर्शनस्य अन्तिमे एकस्मिन् वा द्वयोः वा दिवसेषु कारक्रयणस्य शिखरस्य तरङ्गः अपेक्षितः अस्ति, अस्मिन् वर्षे राष्ट्रियदिवसस्य स्वर्णसप्ताहस्य व्यवहारस्य परिमाणस्य विषये ते अतीव आशावादीः सन्ति
बीजिंग न्यूज शेल् वित्तस्य संवाददाता ज्ञातवान् यत् राष्ट्रियदिवसस्य स्वर्णसप्ताहस्य समये लान्झौ, क्षियान्, फुझौ, तियानजिन्, नानजिङ्ग्, शेन्याङ्ग, शेन्झेन्, ज़िनिङ्ग्, हैकोउ, हेज़े, क्वान्झौ इत्यादिषु प्रान्तेषु नगरेषु च वाहनप्रदर्शनानि आसन्, तथा ते सर्वे अनुदाननीतिभिः सह संयुक्तव्यापारसम्बद्धाः आसन्। तदतिरिक्तं शङ्घाई पुडोङ्ग, आन्तरिकमङ्गोलिया इत्यादिषु अपि पृथक् पृथक् कारक्रयणसहायता प्रस्ताविता अस्ति, ये व्यक्तिगतग्राहकाः शङ्घाई पुडोङ्ग नवीनक्षेत्रे नवीनकाराः क्रियन्ते, ते 3,000 युआन/वाहनस्य उपभोगसहायतां प्राप्तुं शक्नुवन्ति कारक्रयणसहायता/सरकारी उपभोगवाउचरं प्रारम्भं कर्तुं योजना अस्ति।
चीन-वाहन-विक्रेता-सङ्घस्य विशेषज्ञ-समितेः सदस्यः यान-जिंगहुई इत्यनेन उक्तं यत् पुरातन-नवीन-नीतिभिः, सशक्त-निगम-प्रचारैः च अनेकेषां कार-कम्पनीनां "गोल्डन्-नाइन"-विक्रयः अतीव उत्तमं प्रदर्शनं कृतवान्, तेषां विकास-प्रवृत्तिः च निरन्तरं भविष्यति राष्ट्रदिवसस्य स्वर्णसप्ताहस्य समये। स्थानीय ऑटो शो प्रभावीरूपेण ऑटो मार्केट् सक्रियं कर्तुं शक्नोति तथा च स्थानीय ऑटो उपभोगं वर्धयितुं शक्नोति।
यान् जिंगहुई इत्यनेन विश्लेषितं यत् स्थानीयवाहनप्रदर्शनानां मुख्यं उद्देश्यं विक्रयणं भवति ये बहवः उपभोक्तारः वाहनप्रदर्शनानां क्रयणस्य वा प्रतिस्थापनस्य वा योजनां कृतवन्तः सन्ति यदि वाहनप्रदर्शनस्य समये छूटाः अपेक्षां पूरयितुं शक्नुवन्ति तर्हि एते उपभोक्तारः आदेशं दास्यन्ति। यद्यपि स्थानीयानि वाहनप्रदर्शनानि सामान्यतया राष्ट्रियदिवसस्य स्वर्णसप्ताहस्य समये बहुकालं न भवन्ति तथापि तेषां विपण्यां उत्तमः उत्तेजकः प्रचारकः च प्रभावः भवितुम् अर्हति एषः प्रभावः अवकाशस्य अनन्तरं यावत् स्थातुं शक्नोति, येन अक्टोबर् मासे वाहनबाजारस्य नूतनविक्रयस्य शिखरं प्राप्तुं साहाय्यं भवति .
हुआफु सिक्योरिटीज इत्यस्य शोधप्रतिवेदने विश्लेषितं यत् स्थानीयप्रतिस्थापनसहायताप्रवर्तनस्य पृष्ठभूमितः विभिन्नाः कारकम्पनयः विक्रयार्थं स्प्रिन्ट् कुर्वन्ति, तथा च वाहन-उद्योगस्य समृद्धिः निरन्तरं वर्धते इति अपेक्षा अस्ति सिनोलिङ्क् सिक्योरिटीज इत्यनेन एकस्मिन् शोधप्रतिवेदने उल्लेखः कृतः यत् २०२४ तमे वर्षे घरेलु-वाहन-बाजारस्य "गोल्डन् सेप्टेम्बर् तथा रजत-दश" इति शिखर-ऋतुषु विक्रयः अपेक्षाभ्यः अधिकः भविष्यति
बीजिंग न्यूज शेल् वित्त संवाददाता वाङ्ग लिन्लिन्
सम्पादक जू युटिंग
ली लिजुन् द्वारा प्रूफरीड