2024-10-04
한어한어Русский языкРусский языкEnglishEnglishFrançaisFrançaisIndonesianSanskritIndonesian日本語SanskritDeutsch日本語PortuguêsDeutschΕλληνικάPortuguêsespañolΕλληνικάItalianoespañolSuomalainenItalianoLatinaSuomalainenLatina
चीनसमाचारसेवा, रोङ्गजियाङ्ग, गुइझोउ, अक्टोबर् ४ (रिपोर्टरः युआन चाओ) ३ दिनाङ्के सायं चीनस्य गुइझोउ प्रान्तस्य रोङ्गजियाङ्ग काउण्टी इत्यस्मिन् "ग्रामसुपरलीग" इति क्रीडाङ्गणे "फुटबॉलराज्यस्य" ब्राजीलस्य साओ पाउलो इत्यस्य खिलाडयः गाओकियाओ फुटबॉलदलः प्रेक्षकाणां पुरतः आसीत् जयजयकारस्य मध्ये चीनीयग्रामीणपदकक्रीडायाः आनन्दं, अनुरागं च मया स्वयमेव अनुभूतम्।
तस्याः रात्रौ ३०,००० तः अधिकाः प्रशंसकाः क्रीडां द्रष्टुं आगतवन्तः । रोङ्गजियाङ्ग-मण्डलस्य छात्राः जनाः च ब्राजीलस्य साओ पाउलो गाओकियाओ-फुटबॉल-दलस्य कृते चीयरलीडिंग्-दलस्य निर्माणार्थं वर्दी-राष्ट्रीयवेषभूषाः अपि धारयन्ति स्म क्रीडाङ्गणं प्रविष्टमात्रेण प्रशंसकैः पर्यटकैः च दलस्य हार्दिकं स्वागतं कृतम् ।
अक्टोबर्-मासस्य ३ दिनाङ्के सायं ब्राजीलस्य साओ पाउलो गाओकियाओ-क्रीडासमूहः गुइझोउ "विलेज् सुपरलीग्" इति क्रीडाङ्गणे प्रविष्टवान्, ततः क्रीडकाः प्रशंसकैः सह संवादं कृतवन्तः फोटो wei guijin द्वारा
ब्राजीलस्य साओ पाउलो ताकाहाशी-फुटबॉल-दलस्य सामना गुइझोउ-प्रान्तस्य गुइयाङ्ग-नगरस्य शौकिया-क्रीडकैः निर्मितेन दलेन सह अभवत् । क्रीडायाः ८४ तमे मिनिट् मध्ये ब्राजीलस्य साओ पाउलो ताकाहाशी फुटबॉलदलस्य फेरेरा पूरकशूटेन क्रीडायाः प्रथमं गोलं सफलतया कृतवान् अन्ते ब्राजीलस्य साओ पाउलो ताकाहाशी फुटबॉलदलेन एतेन लक्ष्येण प्रतिद्वन्द्विनं संकीर्णतया पराजितम् ।
"ब्राजील इव अत्र जनाः अपि फुटबॉल-क्रीडां प्रेम्णा पश्यन्ति) ब्राजीलस्य साओ पाउलो ताकाहाशी-फुटबॉल-दलस्य खिलाडी लीमा-इत्यनेन पत्रकारैः उक्तं यत् "ग्राम-सुपर-लीग्"-इत्यनेन सः आश्चर्यचकितः अभवत् , and even एतेन विभिन्नदेशानां क्रीडकानां परस्परं संवादस्य अवसरः प्राप्यते । "एतत् पादकन्दुकम्। भाषां न अवगच्छामः अपि सर्वेषां पादकन्दुकप्रेमस्य कारणेन मित्रता भवितुम् अर्हति।"
अक्टोबर्-मासस्य ३ दिनाङ्के सायं ब्राजीलदेशस्य साओ पाउलो ताकाहाशी-फुटबॉल-दलस्य क्रीडकाः (श्वेतवर्णेन) प्रतिद्वन्द्वस्य आक्रमणस्य रक्षणं कृतवन्तः । फोटो wei guijin द्वारा
लीमा-देशः बहुवारं चीनदेशं गतः अस्ति, चीनदेशस्य विभिन्ननगरेषु भोजनस्य जलवायुस्य च अनुभवं कर्तुं रोचते । अस्मिन् समये "विलेज् सुपर लीग्" इति क्रीडाङ्गणे आगत्य लीमा रोङ्गजियाङ्ग-प्रशंसकानां उत्साहेन संक्रमितः अभवत् । प्रवेशप्रक्रियायां लीमा रोङ्गजियाङ्गतः डोङ्ग-मातुलैः सह नृत्यं कर्तुं आमन्त्रितः, सः च साम्बा-नृत्यम् अपि दर्शितवान् । "चीनदेशस्य ग्राम्यक्षेत्रं अतीव मजेयम् अस्ति। अत्र सर्वे मां सुखीम् अनुभवन्ति। सर्वे मिलित्वा नृत्यन्ति अहं च अपरिचितः न अनुभवामि।"
पुरस्कारसमारोहस्य समये यदा कर्मचारी लघुसुगन्धितकुक्कुटद्वयं कल्पितवान् तदा ब्राजीलस्य साओ पाउलो गाओकियाओ फुटबॉलदलस्य क्रीडकाः "ग्रामसुपरलीग" इत्यस्मात् अस्य "स्थानीयपुरस्कारस्य" विषये अतीव उत्साहिताः आसन् यदा प्रशंसकाः समूहचित्रं गृहीतवन्तः तदा क्रीडकः डिएगो लघुकुक्कुटं बाहुयुग्मे धारयति स्म, "एतत् पुरस्कारं अविश्वसनीयम्, मम अतीव रोचते!"
ब्राजीलदेशस्य साओ पाउलो गाओकियाओ-फुटबॉल-दलस्य एलियासा इत्यनेन उक्तं यत् सः "विलेज् सुपरलीग्"-पदकक्रीडाक्षेत्रे फुटबॉल-क्रीडायाः शक्तिं चीनीय-प्रशंसकानां शक्तिं च अनुभवति स्म यत् एतावन्तः सामान्याः जनाः मिलित्वा फुटबॉल-क्रीडायाः अनुसरणं कुर्वन्ति इति गर्वस्य विषयः . "मम विश्वासः अस्ति यत् फुटबॉल-क्रीडा निश्चितरूपेण रोङ्गजियाङ्ग-नगरे महत् परिवर्तनं आनयिष्यति, यतः एषः फुटबॉल-कार्यक्रमः अत्र आगत्य फुटबॉल-संस्कृतेः, सुन्दर-दृश्यानां च अनुभवाय आकर्षयति इति एलियासा अवदत्, "आशासे वयं परस्परं शिक्षितुं शक्नुमः। वयं फुटबॉल-क्रीडायाः कारणात् परस्परं सहकार्यं करिष्यामः, अधिकान् साओ पाउलो-युवानां क्रीडकान् 'ग्राम-सुपर-लीग्'-क्रीडायां आगन्तुं संगठयिष्यामः, येन ते ज्ञास्यन्ति यत् ग्राम्य-चीन-देशे फुटबॉल-क्रीडायाः एतावत् दृढतया स्वागतं भवति इति।
पुरस्कारसमारोहस्य अन्ते "ग्रामसुपरलीग"-क्रीडाङ्गणस्य बहिः तेजस्वी आतिशबाजीः प्रज्वलिताः, क्रीडाङ्गणे सङ्गीतं ध्वनितम्, ब्राजीलस्य साओ पाउलो गाओकियाओ-पदकक्रीडादलस्य खिलाडयः विरामं ग्रहीतुं न शक्नुवन्ति स्म, तस्मात् पूर्वं ते उत्साही रोङ्गजियाङ्ग-इत्यनेन आयोजिताः आसन् जनान् कृत्वा क्रीडाङ्गणस्य केन्द्रं प्रति गतवन्तः । (उपरि)