समाचारं

guizhou red·shanshui cross country challenge |

2024-10-04

한어한어Русский языкРусский языкEnglishEnglishFrançaisFrançaisIndonesianSanskritIndonesian日本語SanskritDeutsch日本語PortuguêsDeutschΕλληνικάPortuguêsespañolΕλληνικάItalianoespañolSuomalainenItalianoLatinaSuomalainenLatina

रङ्गिणी गुइझोउ न्यूज (अस्माकं संवाददाता गुओ होङ्ग्यु, झाङ्ग सियु, फू लेई, झांग चिक्सियाङ्ग) अक्टोबर् २ दिनाङ्के लिपिंग काउण्टी इत्यत्र गुइझोउ रेड लैंडस्केप क्रॉस्-कण्ट्री चैलेन्ज इत्यस्य आरम्भः अभवत् अयं कार्यक्रमः न केवलं अनेकेषां पर्वतस्य बहिः क्रीडाप्रेमिणां सहभागिताम् आकर्षितवान्, but also joined by canoe slalom world champion cen nanqin, तथा च पेरिस ओलम्पियन तथा एशियाई गेम्स् विजेता mi jiujiang तथा huang juan ते क्रीडकैः सह स्पर्धां कर्तुं एकं चॅम्पियनशिप-दलं निर्मितवन्तः, येन न केवलं क्रीडायां सशक्तं राष्ट्रिय-सुष्ठुता-वातावरणं योजितम्, अपितु "वेगतरं, उच्चतरं, बलिष्ठतरं, अधिकं एकीकृतं च" इति ओलम्पिक-अवधारणा अपि सजीवरूपेण प्रसारिता
सेन् नान्किन् (वामभागे), मी जिउजियाङ्ग् (मध्य), हुआङ्ग जुआन् (दक्षिणे) प्रतियोगितायां भागं गृहीतवन्तः
"त्रियाथलॉन् शारीरिकसीमानां कृते एकं आव्हानं वर्तते, ओलम्पिकस्य भावना च निरन्तरं स्वयमेव चुनौतीं दातुं सीमां अतिक्रमितुं च भवति।" एषा भावना न केवलं ओलम्पिकमञ्चे प्रतिबिम्बिता भवति, अपितु जीवने अपि प्रकाशनीया। यथा एतत् पर्वतजलं क्रॉस्-कण्ट्री-आव्हानं, सर्वेषां भिन्नस्थानात् आगत्य भिन्न-भिन्न-अनुभवाः सन्ति, परन्तु तेषां सर्वेषां आव्हानस्य इच्छा, विजयस्य अन्वेषणं च वर्तते |. जीवने पराजयं स्वीकुर्वितुं, कष्टानां सम्मुखे कदापि न संकुचितुं, स्वप्नानां साकारीकरणाय साहसेन अग्रे त्वरितम् अपि भवतः एतादृशी अनिच्छा भवितुम् अर्हति
ओलम्पिक अवधारणानां आयोजनेषु समावेशः
गुइझोउ प्रान्तीयक्रीडाब्यूरोद्वारा नवनिर्मितस्य आईपी इवेण्ट् इत्यस्य रूपेण गुइझोउ रेड लैंडस्केप क्रॉस्-कण्ट्री चैलेन्ज इवेण्ट् योजना, मार्गनिर्धारणं, दृश्यनिर्माणं, परियोजनानियोजनं इत्यादिषु प्रक्रियासु लालसंस्कृतेः, दीर्घमार्चस्य भावनां च एकीकृत्य स्थापयति
"मार्गे शिक्षकाः प्रशिक्षकाः च मां शिक्षितुं प्रेरयितुं च दीर्घयात्रायाः भावनां प्रयुक्तवन्तः।" लालसेनायाः दीर्घयात्रा कस्यापि कठिनतायाः बाधायाः च भयं न कृतवती, तस्य परिश्रमस्य परिश्रमस्य च अभिप्रायः महत्त्वपूर्णं व्यावहारिकं महत्त्वं धारयति आशासे यत् क्रीडकाः अपि तस्मात् बलं आकर्षयितुं शक्नुवन्ति, जीवने स्पर्धायां च स्वस्य सीमां च आव्हानं कर्तुं साहसं कर्तुं शक्नुवन्ति।
"प्रभातनगरे" दीर्घयात्रायाः भावनां अनुभवन्तु।
ओलम्पिकस्वप्नस्य अनुसरणं कुर्वन् गुइझोउ चलति। चॅम्पियनशिप-दले सम्मिलितः न केवलं प्रतियोगिनां कृते प्रोत्साहनं भवति, अपितु राष्ट्रिय-सुष्ठुता-चालनाय, क्रीडायाः अनुरागं च अनुभवितुं स्वस्य प्रभावस्य उपयोगस्य महत्त्वपूर्णः उपायः अपि अस्ति
समग्रजनस्य भागं गृहीत्वा क्रीडाशक्तिं प्रति गच्छन्तु
"राष्ट्रीयसुष्ठुता जीवनस्य प्रति एकः दृष्टिकोणः अस्ति तथा च क्रीडाशक्तिनिर्माणस्य महत्त्वपूर्णः भागः अस्ति। सकारात्मकः, आत्मविश्वासयुक्तः, आशावादी च भवितुम्, स्वस्य चॅम्पियनः भवितुम् अपि महत्त्वपूर्णः अस्ति।"सेन् नान्किन् इत्यनेन उक्तं यत् अद्यत्वे सर्वे अधिकाधिकं ध्यानं ददति स्वास्थ्यं, व्यायामं च स्वास्थ्यं स्थापयितुं सर्वोत्तमः उपायः। अस्मिन् क्रॉस्-कण्ट्री-चैलेन्ज-समारोहे एतावन्तः जनाः भागं गृह्णन्ति स्म, तस्मात् सा सर्वेषां क्रीडायाः उत्साहं दृष्टवती । क्रीडायां युवा वृद्धौ सुखं सन्तुष्टिं च प्राप्तुं शक्नुवन्ति । आशासे सर्वे कार्यं करिष्यन्ति, गृहात् बहिः गत्वा, विभिन्नेषु क्रीडाक्रियासु भागं गृह्णन्ति, भवेत् तत् धावनं, तरणं, सायकलयानं, अथवा बैडमिण्टन-क्रीडा वा टेबल-टेनिस्-क्रीडा वा, येन क्रीडाः जीवनस्य अनिवार्यः भागः भवन्ति |.
प्रथमः उदाहरणः - गुओ किउलेई
द्वितीयः प्रसंगः गुओ जिन
तृतीयः परीक्षणः : झाङ्ग चाओ
प्रतिवेदन/प्रतिक्रिया