2024-10-04
한어한어Русский языкРусский языкEnglishEnglishFrançaisFrançaisIndonesianSanskritIndonesian日本語SanskritDeutsch日本語PortuguêsDeutschΕλληνικάPortuguêsespañolΕλληνικάItalianoespañolSuomalainenItalianoLatinaSuomalainenLatina
अक्टोबर्-मासस्य ३ दिनाङ्के फ्रीस्टाइल्-स्कीइंग्-विश्वविजेता गु ऐलिंग्-इत्यनेन स्वस्य व्यक्तिगत-सामाजिक-खाते स्थापितं यत् सा आक्सफोर्ड-नगरे विद्यालयं आरब्धवती इति ।
गु ऐलिंग् लिखितवान् यत् - "आक्सफोर्डनगरे सेमेस्टरस्य आरम्भः अभवत्! नूतनं स्थानं, नूतनं जिज्ञासा, नूतनाः च आव्हानाः। अहम् एतादृशे दीर्घकालीन- पौराणिक-संस्थायाः एकसत्रं यावत् अध्ययनं कर्तुं बहु उत्सुकः अस्मि।
स्रोतः : गु ऐलिंगस्य व्यक्तिगतसामाजिकलेखः
पूर्वं गु ऐलिंग् स्वस्य परीक्षानुभवं साझां कर्तुं जूनमासस्य ७ दिनाङ्के (महाविद्यालयप्रवेशपरीक्षायाः प्रथमदिने) स्वस्य व्यक्तिगतवेइबो-इत्यत्र पोस्ट् कृतवती ।
ब्लॉग्-पोष्ट्-मध्ये गु ऐलिंग् अवदत् यत् - "माउण्टन् ड्यू स्पर्धायाः अनन्तरं पुनरागमने तस्याः रात्रौ १२ वादनात् पूर्वं मया आवश्यकं ३,००० शब्दानां आवेदनपत्रं सम्पन्नं कृत्वा प्रस्तुतं कृत्वा स्टैन्फोर्डतः मम प्रतिलेखं संलग्नं कृतम् । अहं गौरवान्वितः अभवम् अत्यन्तं प्रतिस्पर्धात्मके आक्सफोर्डविश्वविद्यालये प्रवेशं प्राप्तवान् अहं स्टैन्फोर्ड-अध्ययन-कार्यक्रमे स्वीकृतः अस्मि तथा च अहं भाग्यशाली भविष्यामि यत् अहं आक्सफोर्ड-विश्वविद्यालये एकं सेमेस्टरं यावत् अध्ययनं करिष्यामि।”
स्रोतः : गु ऐलिंगस्य व्यक्तिगतसामाजिकलेखः
"ऑक्सफोर्ड" इति उल्लिखितः आक्सफोर्डविश्वविद्यालयः इङ्ग्लैण्डदेशस्य आक्सफोर्डनगरे स्थितः अस्ति यत् पारम्परिकमहाविद्यालयव्यवस्थां स्वीकुर्वन् सार्वजनिकसंशोधनविश्वविद्यालयः अस्ति ।
आक्सफोर्डविश्वविद्यालयः आङ्ग्लभाषिणां विश्वस्य प्राचीनतमं विश्वविद्यालयं विश्वस्य द्वितीयं प्राचीनतमं जीवितं उच्चशिक्षणसंस्था च अस्ति । आक्सफोर्डविश्वविद्यालयस्य विशिष्टा स्थापनातिथिः अधुना उपलब्धा नास्ति, परन्तु अभिलेखागारेषु स्पष्टतया अभिलेखितः प्रारम्भिकः शिक्षणसमयः १०९६ अस्ति ।
२०२४qs विश्वविश्वविद्यालयस्य क्रमाङ्कनं प्रकाशितम्, आक्सफोर्डविश्वविद्यालयः तृतीयस्थानं प्राप्तवान् ।
२००३ तमे वर्षे अमेरिकादेशस्य कैलिफोर्निया-देशस्य सैन्फ्रांसिस्को-नगरे गु ऐलिंग्-इत्यस्य जन्म अभवत् । २०१९ तमस्य वर्षस्य जूनमासे गु ऐलिंग् इत्यनेन आधिकारिकतया घोषितं यत् सा २०२२ तमस्य वर्षस्य शिशिर-ओलम्पिक-क्रीडायां चीन-देशस्य प्रतिनिधित्वं करिष्यति, स्वस्य राष्ट्रियतां चीनीयभाषायां परिवर्तयिष्यति च ।
२०२२ तमस्य वर्षस्य फरवरीमासे बीजिंग-शीतकालीन-ओलम्पिक-क्रीडायां गु ऐलिंग् इत्यनेन फ्रीस्टाइल्-स्कीइंग्-बृहत्-कूद-क्रीडायां, फ्री-स्टाइल्-स्कीइंग्-क्रीडायां यू-आकारस्य क्षेत्रकौशलस्य च स्वर्णपदकद्वयं प्राप्तम्
२०२३ तमे वर्षे आस्ट्रियादेशस्य हिमक्षेत्रे प्रशिक्षणकाले गु ऐलिंग् इत्यस्य स्कन्धः भग्नः अभवत् ततः परं सः अद्यापि चोटेन सह क्रीडति स्म । अन्ते सा अस्मिन् ऋतौ चत्वारि चॅम्पियनशिप्स् जित्वा करियरविश्वकपचैम्पियनशिपानां संख्या १४ यावत् वर्धितवती ।
ततः परं गु ऐलिंग् इत्यस्य शल्यक्रिया न कृता, परन्तु स्कन्धस्य चोटस्य रूढिवादी चिकित्सां कर्तुं चितम् । गु ऐलिंग् इत्यस्याः परिवारस्य अनुसारं तस्याः स्कन्धस्य चोटः न स्वस्थः अभवत् नूतने सत्रे गु ऐलिंग् स्कन्धपट्टिकां धारयित्वा प्रशिक्षणं प्रतियोगिताविधिं च आरब्धवती ।
२०२४ तमस्य वर्षस्य सितम्बरमासे न्यूजीलैण्ड्-देशस्य कार्ड्रोना-नगरे २०२४-२०२५ तमस्य वर्षस्य एफआइएस-फ्रीस्टाइल्-स्कीइंग्-यू-आकारस्य स्कीइंग्-विश्वकपस्य अन्तिम-क्रीडायां गु ऐलिंग् चोटं प्राप्य अपि क्रीडित्वा ऋतुस्य प्रथमं चॅम्पियनशिपं प्राप्तवान् एषा गु ऐलिंग् इत्यस्याः १५ तमे विश्वकप-विजेता अस्ति, सा एफआइएस-अभिलेखं भङ्गं कृत्वा पुरुष-महिला-क्रीडकानां इतिहासे प्रथमस्थानं प्राप्तवती ।
स्रोतः : गु ऐलिंगस्य व्यक्तिगतसामाजिकलेखः
नूतनस्य ऋतुस्य आरम्भे गु ऐलिंग् स्वर्णपदकेन प्रमुखमाध्यमानां शीर्षकं गृहीतवान् । गतग्रीष्मकाले सा अपि बहुधा उष्णसन्धानं कृतवती ।
अस्मिन् वर्षे जूनमासे गु ऐलिंग् चीनदेशस्य प्रथमः सक्रियः क्रीडकः अभवत् यः पेरिस् ओलम्पिकस्य मशालं धारयति स्म । तदनन्तरं गु ऐलिंग् ओलम्पिक-इतिहासस्य प्रथमस्य सामूहिक-मैराथन्-दौडस्य पटले स्थित्वा ३ घण्टाः, २४ निमेषाः, ३६ सेकेण्ड् च यावत् प्रथमं मैराथन्-दौडं सम्पन्नवती
सीमापारं २०२४ तमे वर्षे गु ऐलिंग् इत्यस्याः प्रमुखशब्दः अभवत् वस्तुतः सा पूर्वमेव सीमापारस्य स्थितिं बहु सम्यक् अनुकूलतां प्राप्तवती अस्ति । वर्षद्वयात् पूर्वमेव गु ऐलिंग् एकस्मिन् साक्षात्कारे "विविधविकासस्य" विषये स्वस्य दृष्टिकोणस्य विषये कथितवान् यत्, "वास्तवतः अहं मम विविधपरिचयानां आनन्दं लभते। मम स्कीइंग् इत्येतत् रोचते, मम फैशनम् अपि रोचते। ततः प्रशिक्षणानन्तरं अहं मम अध्ययनं बहु गम्भीरतापूर्वकं गृह्णामि सर्वेषु च सुष्ठु कर्तुं आशां कुर्वन्ति” इति ।
यथा गु ऐलिंग् स्वयमेव अवदत्, ओलम्पिकविजेता, स्कीइंग् ग्राण्डस्लैम् विजेता, मैराथन् धावकः, मॉडल् च इति बहुविधपरिचयानां अतिरिक्तं गु ऐलिंग् इत्यस्य महत्त्वपूर्णं परिचयलेबलम् अपि अस्ति अर्थात् "शैक्षणिकमास्टर" इति
स्रोतः : गु ऐलिंगस्य व्यक्तिगतसामाजिकलेखः
सार्वजनिकसूचनाः दर्शयन्ति यत् गु ऐलिंग् अमेरिकादेशस्य सैन्फ्रांसिस्कोविश्वविद्यालयस्य उच्चविद्यालये अध्ययनं कृतवान् । २०२० तमस्य वर्षस्य अक्टोबर्-मासस्य १९ दिनाङ्के गु ऐलिंग् अमेरिकन-महाविद्यालय-प्रवेश-परीक्षायाः sat-इत्यस्य परिणामं प्राप्तवान् । २०२० तमस्य वर्षस्य डिसेम्बर्-मासस्य १४ दिनाङ्के गु ऐलिंग् इत्यनेन अमेरिकादेशस्य स्टैन्फोर्ड-विश्वविद्यालये प्रवेशः प्राप्तः इति घोषितम् ।
२०२२ तमस्य वर्षस्य डिसेम्बरमासे महाविद्यालयस्य अन्तिमपरीक्षां समाप्तवान् गु ऐलिंग् इत्यनेन प्रशिक्षणक्षेत्रे नूतनः विश्वविक्रमः निर्मितः । सा महिलानां मुक्तशैलीस्कीइंग्-जगति कठिनतमं चालनं विपरीतपाद-१२६० बोर्ड-पुच्छ-ग्रहणं सम्पन्नवती, एतत् चालनं सम्पन्नं कृत्वा प्रथमा महिला-स्केटरः अभवत्
२०२३ तमस्य वर्षस्य डिसेम्बरमासे गु ऐलिंग् २०२३-२०२४ तमस्य वर्षस्य एफआइएस फ्रीस्टाइल् स्कीइंग् यू-आकारस्य स्कीइंग् विश्वकपस्य विजयं प्राप्तवान् । क्रीडायाः अनन्तरं गु ऐलिंग् इत्यनेन प्रकटितं यत् सा अन्तिमपक्षस्य पूर्वमेव अन्तिमपत्रं प्रदत्तवती, कालः च सा स्वकक्षे १२ घण्टाः कठिनलेखने व्यतीतवती।
अस्मिन् वर्षे जूनमासे गु ऐलिंग् इत्यनेन प्रकटितं यत् सा आक्सफोर्डविश्वविद्यालये स्टैन्फोर्ड-विदेश-अध्ययनकार्यक्रमे प्रवेशिता अस्ति । स्टैन्फोर्डविश्वविद्यालये कनिष्ठछात्रत्वेन गु ऐलिंग् नूतनसत्रस्य आरम्भानन्तरं आदानप्रदानछात्ररूपेण इङ्ग्लैण्डदेशस्य आक्सफोर्डविश्वविद्यालयं गतः ।
"यदा भवतः लक्ष्यं भवति तदा भवतः तत् प्रेम्णः आनन्दः च भवितुमर्हति, परन्तु तत्सहकालं भवतः परिश्रमं कर्तव्यम्।" her सा प्रत्येकस्मिन् क्षेत्रे उत्तमरीत्या वर्धमाना अस्ति, सा च आशास्ति यत् एतत् वृद्धिप्रक्रियायाः आनन्दं लप्स्यते "वृद्धिप्रक्रियायां स्वयमेव भवितुं सर्वाधिकं महत्त्वपूर्णम् अस्ति।"
स्रोतः |.जिउपाई न्यूज, गु ऐलिंगस्य व्यक्तिगतं सामाजिकं खाता, द पेपर, सीसीटीवी स्पोर्ट्स्, सीसीटीवी न्यूज