2024-10-04
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एकदा मोबाईल-फोनानां जलरोधनं प्रमुख-फोनानां, कतिपयानां बहिः-फोनानां च कृते अनन्यकौशलम् आसीत् अवश्यं, मूल्यदृष्ट्या केवलं प्रमुखफोनानां उच्चप्रीमियमः एव जलरोधकविन्यासेन प्रवर्तितस्य अतिरिक्तव्ययस्य स्वीकुर्वितुं शक्नोति ।
परन्तु अन्तिमेषु वर्षेषु यथा यथा जलरोधकप्रौद्योगिकी परिपक्वा अभवत् तथा तथा अधिकाधिकाः मोबाईलफोनब्राण्ड्-संस्थाः मध्यस्तरीय-प्रवेशस्तरीय-मोबाइल-फोनेषु अपि जलरोधक-प्रौद्योगिकीम् प्रयोक्तुं आरब्धवन्तः जलरोधकस्तरस्य दृष्ट्या अपि ब्राण्ड् "पारम्परिक" ip67 तथा ip68 इत्यनेन सन्तुष्टाः न भवन्ति ।यथा, oppo इत्यनेन कतिपयेभ्यः मासेभ्यः पूर्वं विमोचितं oppo a3 pro ip69 परीक्षणं उत्तीर्णं जातम्, ततः परं विमोचनीयं oppo find x8 इत्येतत् अपि समानं रक्षणमानकं पूरयति इति चर्चा अस्ति;
चित्रस्य स्रोतः : एप्पल्
अतः प्रश्नः अस्ति यत्, वयं ip67 तथा ip68 इत्येतयोः बहु दृष्टवन्तः, परन्तु ip69 इति किम्?
ip69 धूलरोधकः जलरोधकः च: संख्यायां एकं योजयित्वा कठिनतां दुगुणं कुर्वन्तु
यद्यपि न्यूनतया उपयुज्यते तथापि ip69 अपि ip प्रमाणीकरणप्रणाल्याः भागः अस्ति ।
वयं जानीमः यत् ip रेटिंग् द्वयोः सङ्ख्यायोः भवति, प्रथमा संख्या धूलिप्रतिरोधस्तरं सूचयति, द्वितीया सङ्ख्या जलप्रतिरोधस्तरं च सूचयति सामान्ये ip67 तथा ip68 इत्यस्मिन् "6" इत्यस्य अर्थः अस्ति यत् यन्त्रं पूर्णतया धूलि-प्रूफम् अस्ति तथा च यन्त्रस्य अन्तः धूलि-प्रवेशः प्रायः असम्भवः इति क्रमशः "7" तथा "8" इति सूचयन्ति यत् यन्त्रं जलप्रतिरोधी अस्ति; निश्चितगभीरतायां शान्तजले निमज्जनम्।
चित्रस्य स्रोतः : polycase
ip69 इत्यस्मिन् "9" इत्यस्य अर्थः अस्ति यत् उच्चदाबजलप्रवाहवातावरणे जलरोधकप्रदर्शनं निर्वाहयितुं शक्नोति तथा च विभिन्नकोणात् जलप्रवाहस्य प्रभावं सहितुं शक्नोतिविशेषतः ip69 रेटिंग् इत्यनेन निर्धारितं यत् उपकरणानि भिन्नदिशाभ्यः उच्चदाबजलप्रवाहं सहितुं समर्थाः भवितुमर्हन्ति ।परीक्षणकाले जलप्रवाहस्य दाबः ८०-१०० बारपर्यन्तं आसीत्, जलस्य तापमानं च सामान्यम् आसीत्, अस्मिन् वातावरणे उपकरणानां उत्तमं जलरोधकप्रभावं निरन्तरं भवति
oppo a3 pro समीक्षायां अहं कारस्य छतौ दूरभाषं स्थापयित्वा स्वचालितकारप्रक्षालने वाहितवान् परीक्षणं जलप्रवाहस्य प्रभावं प्रतिरोधयितुं दूरभाषस्य क्षमता आसीत्। ip68 इत्यस्मात् भिन्नं यत् स्थिरजलदाबस्य उपयोगं करोति, ip69 इत्यस्य मोबाईलफोनस्य जलरोधकसंरचनायाः कठोरतराः आवश्यकताः सन्ति, तथा च दैनन्दिनजीवने अधिकानि परिदृश्यानि अपि आच्छादयति यत् सहजतया मोबाईलफोनेषु जलस्य प्रवेशं जनयितुं शक्नोति
चित्र स्रोतः niteize
यथा, जलरोधकमोबाइलफोनस्य बहवः उपयोक्तारः "मोबाईलफोनस्य प्रक्षालनस्य" आदतिः भवति । ते दूरभाषात् शीघ्रं तापं विसर्जयितुं वा, अथवा दूरभाषात् आकस्मिकतया प्रक्षिप्तं पेयं प्रक्षालितुं वा भवन्ति । परन्तु केषुचित् सन्दर्भेषु नलस्य प्रभावः ip68 रक्षणस्य उपरितनसीमाम् अतिक्रमितुं शक्नोति, तथा च मोबाईलफोनग्राहकाः, चार्जिंग-अन्तरफलकाः इत्यादयः स्थानानि अपि फ्लशिंग्-काले जलस्य प्रवेशस्य प्रवणाः भवन्ति यदि एषः दूरभाषः ip69 परीक्षणं उत्तीर्णः भवति तर्हि अस्मिन् विषये चिन्ता न भविष्यति।
यद्यपि ip69 पूर्वमेव "असामान्य" मानकः अस्ति तथापि ip रेटिंग् मध्ये अद्यापि एकः मानकः अस्ति यः ip69 - ip69k इत्यस्मात् अपि अधिकं "कमलोकप्रियः" अस्ति ।
सरलतया वक्तुं शक्यते यत् ip69k ip69 इत्यस्य विस्तारितः मानकः अस्ति, यः विशेषतया उच्चतापमानस्य उच्चदाबस्य च वातावरणस्य कृते विनिर्मितः अस्ति । ip69 संरक्षणक्षमतायाः अतिरिक्तं ip69k इत्यस्य उच्चतापमानस्य उच्चदाबस्य च जलप्रवाहस्य प्रभावं सहितुं उपकरणानां अपि आवश्यकता भवति । ip69k मानके निर्धारितं यत् उपकरणं ८० डिग्री सेल्सियसपर्यन्तं उच्चतापमानजलप्रवाहं, उपकरणस्य पृष्ठभागे ८० तः १०० बारपर्यन्तं उच्चदाबस्य जेट् च भिन्नकोणात् सहितुं समर्थं भवितुमर्हति तुलनायै ip69 इत्यस्य जलतापमानस्य आवश्यकता सामान्यतापमानं ३० डिग्री सेल्सियसतः अधिकं न भवति ।
चित्रस्य स्रोतः : agm
एषः मानकः मुख्यतया औद्योगिकसाधनानाम् उपरि प्रयुक्तः भवति येषु नित्यं सफाई आवश्यकी भवति, यथा पाकशालायाः उपकरणानि, निर्माणयन्त्राणि इत्यादयः अस्य मूलविन्यासः अस्ति यत् अत्यन्तं सफाईस्थितौ उपकरणं अद्यापि सुरक्षात्मकं कार्यं निर्वाहयितुं शक्नोति इति सुनिश्चितं भवति परन्तु एतस्य अर्थः न भवति यत् ip69k केवलं औद्योगिकसाधनेषु एव विद्यते यत् agm x6 यत् xiaolei इत्यनेन पूर्वं अनुभवितं तत् ip69k परीक्षणं उत्तीर्णं उष्णं स्मार्टफोनम् अस्ति।
सूपं परिवर्त्य किन्तु औषधं न परिवर्त्य ip69 प्रौद्योगिक्याः गुणात्मकरूपेण परिवर्तनं न जातम्
ततः पुनः विपण्यां बहवः मोबाईलफोनाः ip68 अथवा उच्चस्तरीयं जलरोधकपरीक्षणं प्राप्तवन्तः इति वक्तुं शक्यते यत् सम्पूर्णः उद्योगः प्रगतिम् करोति। परन्तु यदि वयं मोबाईलफोनस्य जलरोधकप्रौद्योगिक्याः दृष्ट्या चिन्तयामः तर्हि मोबाईलफोनस्य जलरोधकप्रौद्योगिक्यां कोऽपि अत्यावश्यकः परिवर्तनः नास्ति।
स्मार्टफोनजलरोधकप्रौद्योगिकी मुख्यतया भौतिकसीलिङ्गं जलरोधकलेपनं च इति द्वयोः पद्धतयोः उपरि निर्भरं भवति ।भौतिक-सीलिंग्-करणे मोबाईल-फोनस्य अन्तरफलकेषु, अन्तरालेषु अन्येषु भागेषु रबर-वलयस्य अथवा सिलिकॉन-पैड्-इत्यस्य उपयोगः भवति यत् आर्द्रतायाः प्रवेशः न भवति
जलरोधकलेपनेन नैनो-लेपनस्य उपयोगेन मोबाईल-फोनस्य सर्किट्-बोर्डं, घटकान् च आच्छादयित्वा जलरोधक-अवरोधः निर्मितः भवति चेदपि आन्तरिक-घटकानाम् प्रत्यक्षं क्षतिः न भविष्यति एतेषां प्रौद्योगिकीनां माध्यमेन मोबाईलफोनाः ip67, ip68 अथवा ip69 संरक्षणस्तरं अपि प्राप्तुं शक्नुवन्ति, अल्पकालं यावत् जलस्य निश्चितगहनतायां उपयोक्तुं शक्यन्ते च
चित्रस्य स्रोतः : एप्पल्
परन्तु विद्यमानं जलरोधकप्रौद्योगिकी जटिलदैनिकपरिदृश्येषु उपयोक्तृणां आवश्यकतां पूरयितुं न शक्नोति ।प्रथमं यद्यपि ip69 उच्चस्तरीयं रक्षणं दातुं शक्नोति तथापि मुख्यतया औद्योगिकसाधनादिविशेषपरिदृश्येषु अस्य उपयोगः भवति तथा च अद्यापि मोबाईलफोनेषु व्यापकरूपेण उपयोगः न कृतःपरन्तु विद्यमानस्य ip68 डिजाइनस्य उच्चतापमानस्य, वाष्पस्य वा उच्चदाबस्य जलप्रवाहस्य सम्मुखे सीलविफलता भवितुम् अर्हति ।
द्वितीयं, यथा यथा मोबाईलफोनस्य उपयोगसमयः वर्धते तथा तथा भौतिकमुद्राः वृद्धाः वा क्षीणाः वा भविष्यन्ति, यस्य परिणामेण जलरोधकप्रदर्शने न्यूनता भविष्यतिअधिकांशः जलरोधकः मोबाईलफोनः जलक्षतिस्य कवरेजं न ददाति यतोहि मोबाईलफोनब्राण्ड् एतासां वृद्धत्वस्य, धारणस्य च स्थितिः पूर्वानुमानं कर्तुं न शक्नुवन्ति । यस्मिन् युगे मोबाईलफोनस्य जलरोधकं जलरोधकरबर-वलय-जलरोधक-प्लग्-इत्येतयोः उपरि निर्भरं भवति, तस्मिन् युगे उपयोक्तारः मोबाईल-फोनस्य अन्तः बैरोमीटर्-मापकस्य उपयोगेन मोबाईल-फोनस्य "वायु-तटता" ज्ञातुं शक्नुवन्ति (ये प्रशंसकाः xperia-इत्यस्य उपयोगं कृतवन्तः ते अस्य पदस्य परिचिताः भविष्यन्ति) to confirm the wear and tear of the waterproof plug , येन मोबाईलफोनस्य समग्रजलरोधकप्रदर्शनस्य मूलभूतबोधः भवति।
परन्तु जलरोधकलेपनयुगे उपयोक्तारः मोबाईलफोनेषु जलरोधकलेपनस्य क्षरणं अविनाशीरूपेण ज्ञातुं न शक्नुवन्ति। अस्मिन् समये दूरभाषः "जलरोधकः" "अजलरोधकः" इति सुपरपोजिशन-स्थितौ अस्ति - यावत् जलक्षतिकारणात् दूरभाषः भग्नः न भवति तावत् यावत् दूरभाषः जलरोधकः अस्ति वा न वा इति कोऽपि न जानाति
उपभोक्तृभ्यः "श्रोडिङ्गर् इत्यस्य मोबाईल-फोनः" न रोचते इति न संशयः ।
विक्रयानन्तरं गारण्टीं विना जलरोधनं जलरोधकं नास्ति इति तुल्यम् अस्ति
वस्तुतः जलक्षतिकारणात् उष्ट्राणां मोबाईलफोनानां वारण्टी नास्ति इति विषये वेइबो इत्यत्र दीर्घकालं यावत् चर्चा अभवत् । विशेषतः यदा स्मार्टफोनाः एतादृशं स्तरं विकसितवन्तः यत्र ते जलरोधकं आवरणं विना जलरोधकं भवितुम् अर्हन्ति यत् बहूनां सम्भाव्यजलप्रवेशविफलतां परिहरितुं मोबाईलफोननिर्मातारः सामान्यतया एकमतं प्राप्तवन्तः यत् ते जलप्रवेशं पारं इच्छितक्षतिरूपेण व्यवहरिष्यन्ति बोर्डं कुर्वन्तु तथा च किमपि समर्थनं न ददति - यद्यपि प्रचार-पोस्टर्-मध्ये "ip68" इत्यादीनां जलरोधक-सूचकानाम् उपरि पुनः पुनः बलं दत्तम् अस्ति।
क्षियाओलेई इत्यनेन एतादृशस्य एकआकारस्य सर्वेषां कृते उपयुक्तस्य व्यवहारस्य स्पष्टविरोधः, अस्वीकारः च प्रकटितः । अन्तिमविश्लेषणे एतादृशाः विक्रयपश्चात् नीतयः स्वभावतः असङ्गताः सन्ति एकतः मोबाईलफोनब्राण्ड्-संस्थाः "विभेदित" प्रतिस्पर्धात्मकविक्रयबिन्दून् निर्मातुं उपभोक्तृषु "वयं "मम" इति प्रवर्तयितुं तथाकथितानां "त्रिनिवारणप्रभावानाम्" उपयोगं कुर्वन्ति मोबाईलफोनः जलरोधकः अस्ति", परन्तु यदा सः वस्तुतः प्लावितः अभवत् तदा सः किमपि वारण्टीं अङ्गीकृतवान् ।
अवश्यं, केचन निर्मातारः एतेषु पक्षेषु चतुराः भविष्यन्ति, यथा व्याख्यानबफरं प्रदातुं जलरोधकं धूलिरोधकं च प्रमाणीकरणमानकानां समुचितरूपेण न्यूनीकरणं, अथवा सम्भाव्यकानूनीजोखिमानां परिहाराय "जलरोधी" इत्यस्य स्थाने "जलप्रतिरोधी" इति वर्णनस्य उपयोगः
परन्तु एतत् ip68 समर्थयति परन्तु जलप्रवेशस्य वारण्टीतः पूर्णतया कटयति इति विज्ञापनं करणं अदयालुः भविष्यति। क्षियाओलेइ चिन्तयति, .यदि कश्चन मोबाईलफोननिर्माता स्वस्य उत्पादानाम् प्रचारं कर्तुं निश्चयति यत् ip68 अथवा जलरोधनस्य निश्चिता प्रमाणं भवति, तर्हि विक्रयोत्तरपरिचयपरिपाटनानां व्यवहार्यानां समुच्चयं स्थापयितव्यम्अस्मिन् यन्त्रस्य विच्छेदनात् पूर्वं वायुजठनतानिरीक्षणं, विच्छेदनानन्तरं जलप्रवेशबिन्दुस्य पुष्टिः, जलप्रवेशस्य उत्तरदायी पक्षस्य निर्धारणाय क्षतिप्रमाणस्य निर्णयः, यन्त्रस्यैव गुणवत्तासमस्याः सन्ति वा इति निर्णयः च अन्तर्भवति
चित्रस्य स्रोतः : sony
यदि वास्तवमेव उपयोगकाले मोबाईलफोनः अनुचितं व्यवहारं करोति, यथा प्रत्यक्षतया विभिन्नानि छिद्राणि जलेन प्रक्षाल्य, दीर्घकालं यावत् भिजयित्वा जलस्य प्रवेशं जनयति इत्यादयः, तर्हि विक्रयोत्तरसेवा परीक्षणप्रतिवेदनं निर्गत्य स्पष्टतया वारण्टीं अङ्गीकृत्य भुक्तं प्रदास्यति अनुरक्षणसेवाः अन्यथा, उचितस्य अनन्तरं यदि जलं उपयोगस्य व्याप्तेः अन्तः प्रविशति तर्हि अस्माकं शङ्कायाः कारणं भवति यत् मोबाईलफोने एव डिजाइनदोषाः सन्ति वा गुणवत्तासमस्याः सन्ति वा निर्माता अन्यगुणवत्तासमस्या इव वारण्टीसेवाः प्रदातव्याः।
यदा जलरोधकप्रौद्योगिक्याः विषयः आगच्छति तदा ब्राण्ड्-संस्थाः चतुरविपणन-विधिनाम् अभिमानं कर्तुं शक्नुवन्ति, अपि च "जलरोधक" इत्यस्य स्थाने "जलरोधक" इति वर्णनस्य उपयोगं कर्तुं शक्नुवन्ति परन्तु उपभोक्तृणां अपेक्षाणां सम्मुखे जलरोधकं तेषां अधिकारानां कृते "अवरोधकता" अभवत् रक्षणम् । "जले प्लवमानः" इति प्रचारं निरन्तरं कर्तुं स्थाने, सम्भवतः उपभोक्तृणां कृते यथार्थतया उत्तरदायी विक्रयोत्तरसंरक्षणव्यवस्थां स्थापयितुं समयः अस्ति।
किन्तु उपभोक्तारः मूर्खाः न भवन्ति। वयं जानीमः यत् "schrödinger's waterproofing" इत्यस्य तुलने, मोबाईल-फोन-ब्राण्ड् इत्यस्य विश्वसनीयता एव सच्चिदानन्द-जलरोधनस्य तलरेखा अस्ति ।