समाचारं

अद्यतनम् ! प्रकाशविद्युत्प्रौद्योगिक्यां प्रमुखा सफलता

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं उच्चतापमानस्य संचालनस्थितौ पेरोव्स्काइट् सौरकोशिकानां दुर्बलसञ्चालनस्थिरतायाः समस्यायाः प्रतिक्रियारूपेण नानकाई विश्वविद्यालयस्य रसायनशास्त्रस्य विद्यालयस्य प्रोफेसरः युआन मिंगजियान् उच्चस्तरीयं अन्तर्राष्ट्रीयसहकारिसंशोधनं कर्तुं शोधदलस्य नेतृत्वं कृतवान् तथा च... सफलतया उच्च ऊर्जारूपान्तरणदक्षतायुक्तं यन्त्रं सज्जीकृतवान् तथा च उच्चसञ्चालनस्थिरतायुक्ताः पेरोव्स्काइटसौरकोशिकायन्त्राणि प्रकाशविद्युत्प्रौद्योगिक्याः नवीनपीढौ प्रमुखं सफलतां चिह्नितवन्तः

३० सितम्बर् दिनाङ्के सायं "प्रकृति" पत्रिकायाः ​​"उच्चदक्षता च तापस्थिरता च सह csium formamidine घटकैः सह perovskite solar cells" इति शीर्षकेण शोधपरिणामाः प्रकाशिताः

स्फटिकीकरणमार्गरूपान्तरणरणनीतिः उच्चतापमानस्य परिस्थितौ उच्च-दक्षतां स्थिरं च पेरोव्स्काइट-सौरकोशिकं प्राप्नोति । (साक्षात्कारिणा प्रदत्तं छायाचित्रम्)

पेरोव्स्काइट् इति एकः प्रकारः पदार्थः यस्याः अद्वितीयस्फटिकसंरचना भवति यस्य उपयोगः नूतनसौरकोशिकासु अन्येषु अर्धचालकयन्त्रेषु च बहुधा भवति ।तृतीयपीढीयाः प्रकाशविद्युत्प्रौद्योगिक्याः रूपेण पेरोव्स्काइटसौरकोशिकानां अद्वितीयलचीलसङ्गतिः बृहत्क्षेत्रस्य सज्जीकरणक्षमता च भवति, येन प्रकाशविद्युत्, इन्टरनेट् आफ् थिंग्स, नवीन ऊर्जावाहनानि अपि च एरोस्पेस् इत्यादिक्षेत्रेषु अभूतपूर्वाः अवसराः आनयन्तिपरन्तु अस्य नूतनप्रकारस्य सौरकोशिकायाः ​​स्थिरता तस्य बृहत्-परिमाणेन व्यावसायिक-प्रयोगं सीमितं कुर्वन् प्रमुखः कारकः अभवत् । पेरोव्स्काइट् सामग्रीः बैटरीणां प्रकाशशोषकस्तरस्य कार्यं करोति, तेषां स्थिरता च बाह्यपर्यावरणकारकैः महत्त्वपूर्णतया प्रभाविता भवति । सम्प्रति उच्चप्रदर्शनयुक्ताः पेरोव्स्काइट् सौरकोशिकाः प्रायः चरणस्य स्थिरीकरणाय तथा निर्माणप्रक्रियायाः समये स्फटिकीकरणं नियन्त्रयितुं वाष्पशीलकार्बनिक अमाइनलवणसंयोजकानाम् उपरि निर्भराः भवन्ति परन्तु उच्चतापमानस्य परिस्थितौ एतत् योजकं सहजतया विघटितं भवति, येन पेरोव्स्काइट्-पटलस्य रासायनिकसंरचनायां असन्तुलनं भवति, यत् उच्चतापमानस्य परिस्थितौ बैटरी-सञ्चालनस्थिरतां महत्त्वपूर्णतया न्यूनीकरोति

अस्याः समस्यायाः प्रतिक्रियारूपेण युआन मिंगजियान् इत्यनेन शोधदलस्य नेतृत्वं कृत्वा सैद्धान्तिकभविष्यवाणीनां आधारेण अधिकतापीयस्थिरतायुक्तस्य मिश्रधातुपेरोव्स्काइट्-इत्यस्य कृते तैयारी-रणनीतिः विकसिता ।एतस्याः रणनीत्याः उपयोगेन निर्मिताः पेरोव्स्काइट् सौरकोशिकायन्त्राणि विश्वस्तरीयं ऊर्जारूपान्तरणदक्षतां उच्चतापमानस्य संचालनस्थिरतां च प्रदर्शयन्ति ।

"एतत् शोधं न केवलं पेरोव्स्काइट् सौरकोशिकानां स्थिरतां सुधारयितुम् एकं ठोसम् तकनीकी आधारं स्थापयति, अपितु प्रकाशविद्युत्प्रौद्योगिक्याः अग्रे व्यावहारिकीकरणस्य व्यावसायिकीकरणस्य च व्यापकसंभावनाः अपि उद्घाटयति, तथा च वैश्विक ऊर्जायाः हरितरूपान्तरणस्य प्रवर्धनार्थं दूरगामी महत्त्वं वर्तते संरचना। " युआन मिंगजियान् अवदत्।

युआन मिंगजियान् इत्यनेन उक्तं यत् शोधदलः सम्प्रति विद्यालय-उद्यम-सहकार्यस्य माध्यमेन औद्योगिकीकरणस्य आवश्यकतां पूरयन्तः उच्च-प्रदर्शन-पेरोव्स्काइट-सौर-कोशिका-मॉड्यूलस्य अनुसन्धानं विकासं च सक्रियरूपेण प्रवर्धयति, तथा च शोधपरिणामानां व्यावहारिक-अनुप्रयोगं औद्योगिकीकरणं च शीघ्रमेव प्रवर्धयितुं प्रयतते सम्भव।

सौरकोशिका मुख्यतया द्वयोः वर्गयोः विभक्ताः सन्ति इति कथ्यते : स्फटिकीयसिलिकॉनकोशिका, पतलीपटलकोशिका च एतौ प्रकारौ प्रथमे प्रौद्योगिक्यां तुल्यकालिकरूपेण स्वतन्त्रौ आस्ताम्, तथा च स्वस्वदिशि विकासः पुनरावृत्तिश्च निरन्तरं भवति

स्फटिकीयसिलिकॉनकोशिकासु एन-प्रकारस्य, पी-प्रकारस्य च एकस्फटिकीयसिलिकॉनकोशिका उद्योगे मुख्यधारा अस्ति । पतलीपटलबैटरीषु गैलियमआर्सेनाइड्, कैडमियमटेलुराइड्, ताम्रइण्डियमगैलियमसेलेनाइड्, पेरोव्स्काइट् इत्यादयः अनेकाः सामान्याः यौगिकबैटरीः सन्ति सापेक्षतया पेरोव्स्काइट्-इत्यस्य कृते आवश्यकाः तत्त्वानि पृथिव्याः पृष्ठभागे प्रचुराणि सन्ति, येन तस्य बृहत्-परिमाणस्य विकासाय आवश्यकाः परिस्थितयः प्राप्यन्ते

पेरोव्स्काइट् सौरकोशिकासु, नवीनसौरकोशिकानां तृतीयपीढीरूपेण, उच्चरूपान्तरणदक्षतायाः, न्यूनलाभस्य, व्यापकप्रयोगपरिदृश्यानां च लाभाः सन्तिऔद्योगिकशृङ्खलायाः उपरिभागे टीसीओ काचः, लक्ष्यसामग्रीः, पीओई फिल्मः, ब्यूटाइल गोंदः इत्यादयः सहायकसामग्रीः, तथैव लेपनसाधनं, लेपनसाधनं, लेजरसाधनं, पैकेजिंग् उपकरणं इत्यादीनि उपकरणानि च सन्ति, येषु लेपनसाधनं (pvd, rpd) , लेपनयन्त्राणि, लेजर-उपकरणं कोरम् अस्ति;मध्यप्रवाहः पेरोव्स्काइट-कोशिकानां निर्माणम् अस्ति, यत्र बीआईपीवी (भवन-एकीकृत-प्रकाश-विद्युत्), वाहन-माउण्टेड्-फोटोवोल्टिक्, आन्तरिक-प्रकाश-विद्युत्-आदिः सन्ति

सूचोव सिक्योरिटीज इत्यनेन एकस्मिन् शोधप्रतिवेदने उक्तं यत् विभिन्ननिर्मातृभिः विमोचितानाम् सामूहिक-उत्पादन-योजनानां अनुसारं कुल-पेरोव्स्काइट्-मॉड्यूल्-उत्पादनक्षमता २०२३ तमे वर्षे १.२५gw, २०२५ तमे वर्षे ७.४gw च भविष्यति ।मॉड्यूल्-बाजार-स्थानं प्रायः ३.७५ अरब-युआन्-रूप्यकाणां भविष्यति perovskite modules in 2030 उत्पादनक्षमता 142gw भविष्यति, यत् प्रायः 95 अरब युआन् इत्यस्य विपण्यस्थानस्य अनुरूपं भवति, यस्य चक्रवृद्धिः 2022 तः 2030 पर्यन्तं 128% भवति

ए-शेयर-सूचीकृतकम्पनीषु बहवः कम्पनयः पेरोव्स्काइट्-बैटरी-प्रौद्योगिक्यां सफलतां प्राप्तवन्तः ।

tongwei co., ltd. इत्यनेन पेरोव्स्काइट् स्टैक्ड् बैटरी प्रयोगशाला स्थापिता अस्ति तथा च पेरोव्स्काइट/सिलिकन् स्टैक्ड् एडवांस बैटरी सहित विविधतकनीकीमार्गेषु समानान्तरं शोधं विकासं च कर्तुं टोङ्ग्वेई ग्लोबल इनोवेशन आर एण्ड डी केन्द्रं स्थापितं वर्तमानकाले, लघु-आकारस्य पेरोव्स्काइट् the efficiency of the mine/hjt stacked cell ३३.०८% यावत् भवति ।

चीनपरमाणुशक्तेः सम्प्रति मूलप्रौद्योगिकीः सन्ति तथा च कठोरलचीलपरोव्स्काइटसौरकोशिकानां कृते स्वतन्त्रबौद्धिकसम्पत्त्याधिकारस्य पूर्णसमूहः अस्ति २०२४ तमे वर्षे सफलतया विकसितस्य १२००×४००मिमी२ व्यावसायिक-श्रेणीयाः लचीले पेरोव्स्काइट्-मॉड्यूलस्य १७.७५% पर्यन्तं दक्षता अस्ति, यत् लचीले पेरोव्स्काइट्-मॉड्यूल्-उद्योगे बृहत्तमस्य आकारस्य उच्चतम-दक्षतायाः च अभिलेखं स्थापयति

तुओरी न्यू एनर्जी इत्यस्य सम्प्रति समर्पितं पेरोव्स्काइट् परियोजनादलम् अस्ति यत् मुख्यतया पार-संरचित-पेरोव्स्काइट् बैटरीषु अध्ययनं करोति अस्मिन् स्तरे सः लघु-क्षेत्रस्य बैटरीषु नवीनसामग्रीषु, नवीनसूत्रेषु, नवीनसंरचनेषु च प्रयोगान् कुर्वन् अस्ति, तथैव सामूहिक-उत्पादन-प्रयोगान् च कुर्वन् अस्ति वास्तविक उत्पादनरेखासु।

manster इत्यनेन पेरोव्स्काइट् सौरक्षेत्रे स्थिरं विपण्यविस्तारं उत्पादवितरणक्षमता च निर्मितवती अस्ति प्रयोगात्मकरेखायाः पायलटरेखायाः च आदेशानां परिमाणं निरन्तरं वर्धमानं वर्तते, अस्मिन् वर्षे ग्राहकस्वीकृतेः अनन्तरं केचन आदेशाः क्रमेण राजस्वमान्यतां सम्पन्नं करिष्यन्ति।

longi green energy इत्यस्य पेरोव्स्काइट् बैटरी प्रौद्योगिकी सम्प्रति प्रयोगशालासंशोधनविकासपदे अस्ति । नवम्बर् २०२३ तमे वर्षे कम्पनीद्वारा विकसितस्य स्फटिकीयस्य सिलिकॉन्-पेरोव्स्काइट्-स्टैक्ड् बैटरी-इत्यस्य प्रमाणीकरणं अमेरिकी-राष्ट्रीय-नवीनीकरणीय-ऊर्जा-प्रयोगशालायाः (nrel) अभवत्, यस्य कार्यक्षमता ३३.९% आसीत्