समाचारं

सिलिकन-उपत्यकायाः ​​दिग्गजाः एआइ-कृते विद्युत्-उपयोगस्य स्वस्य अद्वितीय-क्षमताम् प्रदर्शयन्ति : माइक्रोसॉफ्ट-संस्था परित्यक्त-परमाणु-विद्युत्-संस्थानानां पुनः आरम्भं कर्तुम् इच्छति, गूगल-संस्थायाः अपि परमाणु-ऊर्जायाः दृष्टिः अस्ति

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकी-प्रौद्योगिकी-दिग्गजाः कृत्रिम-बुद्धि-प्रौद्योगिक्याः (ai) प्रौद्योगिक्याः तस्य अनुप्रयोगानाञ्च वर्धमान-शक्ति-माङ्गल्याः पूर्तये परिश्रमं कुर्वन्ति । माइक्रोसॉफ्ट इत्यनेन अद्यैव परित्यक्तपरमाणुविद्युत्संस्थानानां पुनः आरम्भं कृत्वा दत्तांशकेन्द्र ऊर्जायाः उपभोगार्थं परमाणु ऊर्जास्रोताः अन्वेष्टुं सम्झौताः कृताः गूगलः हरित ऊर्जायाः उपयोगस्य उपायान् अनुसन्धानं कर्तुम् इच्छति।

गुरुवासरे, अक्टोबर् ३ दिनाङ्के टोक्योनगरे स्थानीयसमये गूगलस्य तस्य मूलकम्पनी अल्फाबेट् इत्यस्य च मुख्यकार्यकारी सुन्दरपिचाई इत्यनेन निक्केई एशिया इत्यस्य साक्षात्कारे प्रकाशितं यत् गूगलः विद्युत् उत्पादनार्थं परमाणु ऊर्जायाः, सम्भाव्यस्य "हरित" ऊर्जायाः उपयोगस्य अध्ययनं कुर्वन् अस्ति तस्य दत्तांशकेन्द्राणां कृते । “अस्माकं इतिहासे प्रथमवारं अस्माकं कृते एषा आधारभूतप्रौद्योगिकी अस्ति या अद्यत्वे वयं यत् किमपि कुर्मः तत् सर्वं सूचयति” इति सः जननात्मक-एआइ-विषये अवदत् “अहं मन्ये अस्माकं अत्र बहु ​​किमपि कर्तव्यम् अस्ति ।”

तथापि एआइ-विषये गूगलस्य महती पणं “दुष्प्रभावाः” अभवन् : गूगलेन मासद्वयात् पूर्वं घोषितम्, एआइ-प्रणालीनां समर्थनं कुर्वतां आँकडा-केन्द्राणां विस्तारस्य कारणात् २०१९ तः २०२३ पर्यन्तं पञ्चवर्षेषु गूगलस्य ग्रीनहाउस-वायु-उत्सर्जनं ४८% अधिकम् अभवत् । अस्य अर्थः अस्ति यत् एआइ-प्रणाल्या उत्पन्ना विद्युत्मागधा गूगलस्य कृते कार्बन-निवृत्ति-लक्ष्यं प्राप्तुं कठिनं कर्तुं शक्नोति । वर्षत्रयपूर्वं गूगलः २०३० तमवर्षपर्यन्तं सर्वाणि शुद्धप्रत्यक्ष-अप्रत्यक्ष-ग्रीनहाउस-वायु-उत्सर्जनं शून्यं कर्तुं प्रतिबद्धवान्, ततः यावत् २४ घण्टाः कार्बन-रहित-ऊर्जया चालयितुं जालं चालयिष्यति

एतस्याः पृष्ठभूमितः यथा यथा वर्षं २०३० तमस्य वर्षस्य समीपं गच्छति तथा तथा गूगलेन कार्बन उत्सर्जनस्य नियन्त्रणं कुर्वन् हरित ऊर्जायाः प्रवेशः सुनिश्चित्य उपायान् अन्वेष्टव्यः भवेत् ।

पिचाई गुरुवासरे अवदत् यत् गूगलस्य पूर्वोक्तं २०३० कार्बननिवृत्तिलक्ष्यं "अति महत्त्वाकांक्षी" अस्ति तथा च "अद्यापि वयम् अस्य लक्ष्यस्य दिशि कार्यं कर्तुं अतीव महत्त्वाकांक्षिणः भविष्यामः। स्पष्टतया, एआइ निवेशस्य प्रक्षेपवक्रता कार्यं (साधयितुं) आवश्यकं समयं वर्धयति। " emissions reduction) scale " इति सः अग्रे अवदत् -

"अधुना वयम् अतिरिक्तनिवेशानां विषये विचारं कुर्मः, उदाहरणार्थं सौरशक्त्या, लघुमॉड्यूलरपरमाणुअभियात्रिकाणां इत्यादीनां प्रौद्योगिकीनां मूल्याङ्कनं च कुर्मः।"

पिचाई इत्यस्य साक्षात्कारं कृतवान् मीडिया निक्केइ इत्यनेन सूचितं यत् पिचाई इत्यनेन गूगलः परमाणुशक्तिक्रयणं कुतः आरभुं शक्नोति इति न निर्दिष्टम् । अधिकांशः शक्तिः "अपशिष्टतापस्य संग्रहणार्थं" पुनः आरम्भात् आगन्तुं शक्नोति । अर्थात् माइक्रोसॉफ्ट इव अमेरिकादेशस्य थ्री माइलद्वीपपरमाणुविद्युत्संस्थानं पुनः सक्रियं कुर्वन्तु यत्र गम्भीरः परमाणुदुर्घटना अभवत् ।

अद्यतनलेखे उल्लेखितम् अस्ति यत् यतः तस्य एआइ-दत्तांशकेन्द्रस्य विद्युत्-आवश्यकतानां पूर्तये स्वच्छ-ऊर्जायाः बृहत् परिमाणस्य आवश्यकता वर्तते, तस्मात् माइक्रोसॉफ्ट-संस्थायाः संयुक्तराज्यस्य बृहत्तमेन परमाणु-अभियात्रिक-सञ्चालकेन सह constellation energy, three mile-इत्यनेन सह २० वर्षाणां विद्युत्-क्रयण-सम्झौते हस्ताक्षरं कृतम् द्वीप गतमासे। एतेन यूरेनियमखननं, परमाणुईंधनप्रक्रियाकरणं, परमाणुअभियात्रिकनिर्माणं, अनुरक्षणं च समाविष्टं परमाणुऊर्जापूर्तिशृङ्खलायाः अनुकूलनं विस्तारं च प्रोत्साहयितुं शक्यते

सम्झौते स्वच्छ ऊर्जामागधस्य सम्भावना प्रकाशिता अस्ति, यस्याः वृद्धिः निरन्तरं भविष्यति यतः आँकडाकेन्द्राणि अन्ये च बृहत् ऊर्जा उपभोक्तारः स्थिरं न्यूनकार्बन ऊर्जाविकल्परूपेण विद्युत् माङ्गं वर्धयन्ति।

गतबुधवासरे ओक्लो इति परमाणुऊर्जास्टार्टअपकम्पनी यत्र ओपनएआइ-सीईओ सैम आल्ट्मैन् अध्यक्षत्वेन कार्यं करोति, तस्याः प्रथमः वाणिज्यिकसूक्ष्मरिएक्टर् प्रारम्भिकनिर्माणचरणं प्रविशति इति घोषितवती। ओक्लो-सङ्घस्य मुख्यकार्यकारी जैकब डिविट् इत्यनेन तस्मिन् दिने थ्री-माइल-द्वीपस्य परमाणु-विद्युत्-संयंत्रस्य पुनः आरम्भस्य महत्त्वस्य उल्लेखः कृतः, यत् प्रौद्योगिकी-उद्योगः "ऊर्जा-माङ्गं वर्धमानं, सुरक्षित-ऊर्जा-आपूर्तिं ताडयितुं महत्त्वं च" पश्यति इति "प्रमाणम्" इति उक्तवान्

डिविट् इत्यस्य मतं यत् परमाणुऊर्जा-उद्योगः "विपण्यमागधायाः प्रतिक्रियायां भृशं पश्चात्तापं प्राप्नोति" । सः अवदत् यत् अमेरिकी ऊर्जाविभागेन ओक्लो-नगरं सूक्ष्म-अभियात्रिकाणां स्थल-अनुसन्धानं आरभ्य अनुमोदितम्, यत् आधारभूत-संरचना-नियोजनं, पर्यावरण-सर्वक्षणं, भू-तकनीकी-मूल्यांकनं च केन्द्रीक्रियते |. सः अपेक्षां करोति यत् ओक्लो २०२६ तमे वर्षे इडाहो-स्थले निर्माणं आरभेत, २०२७ तमे वर्षे च अस्य रिएक्टरस्य कार्यं कर्तुं योजना अस्ति ।

केचन भाष्यकाराः वदन्ति यत् वित्तपोषणविपण्यम् अधुना परमाणुऊर्जाव्यवहारस्य ग्रहणशीलं भवति, यतः सर्वकाराः प्रौद्योगिकीदिग्गजाः च अवगच्छन्ति यत् महत्त्वाकांक्षिणः शुद्धशून्यकार्बनउत्सर्जनस्य लक्ष्यं प्राप्तुं एकमात्रः उपायः सौर-वायु-ऊर्जा न, अपितु परमाणु-ऊर्जा एव अस्ति

त्रयः माइलद्वीपपरमाणुविद्युत्संस्थानेन उत्पन्नशक्तिविक्रयणार्थं माइक्रोसॉफ्ट् इत्यनेन सह २० वर्षाणां सम्झौतां कृत्वा कन्स्टेलेशन एनर्जी इत्यनेन सह गतमासे अमेरिकी-भण्डारस्य वृद्धिः अभवत्. गतमासे गोल्डमैन् सैच्स् इत्यस्य प्रतिवेदने अपि यूरेनियमस्य मूल्यवृद्धेः सम्भावना उद्धृता।

समग्र ऊर्जासंक्रमणे परमाणुशक्तिः भूमिकायाः ​​विषये रचनात्मकदृष्टिकोणं कृत्वा गोल्डमैन् सैक्सस्य मतं यत् यूरेनियमस्य मूल्येषु वृद्धिः सम्भवति, यत् सशक्तमागधमूलभूतैः (नव-अभियात्रिकैः, पुनः आरम्भः, विस्तारः च) चालितः अस्ति तथा च 1990 तमस्य वर्षस्य अन्ते सीमित-आपूर्ति-वृद्धेः अपेक्षाभिः च दशकं यावत् कालान्तरे उच्चतरं गच्छन्तु इति प्रतिवेदने उक्तम्।