2024-10-04
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अमेरिकी-प्रौद्योगिकी-दिग्गजाः कृत्रिम-बुद्धि-प्रौद्योगिक्याः (ai) प्रौद्योगिक्याः तस्य अनुप्रयोगानाञ्च वर्धमान-शक्ति-माङ्गल्याः पूर्तये परिश्रमं कुर्वन्ति । माइक्रोसॉफ्ट इत्यनेन अद्यैव परित्यक्तपरमाणुविद्युत्संस्थानानां पुनः आरम्भं कृत्वा दत्तांशकेन्द्र ऊर्जायाः उपभोगार्थं परमाणु ऊर्जास्रोताः अन्वेष्टुं सम्झौताः कृताः गूगलः हरित ऊर्जायाः उपयोगस्य उपायान् अनुसन्धानं कर्तुम् इच्छति।
गुरुवासरे, अक्टोबर् ३ दिनाङ्के टोक्योनगरे स्थानीयसमये गूगलस्य तस्य मूलकम्पनी अल्फाबेट् इत्यस्य च मुख्यकार्यकारी सुन्दरपिचाई इत्यनेन निक्केई एशिया इत्यस्य साक्षात्कारे प्रकाशितं यत् गूगलः विद्युत् उत्पादनार्थं परमाणु ऊर्जायाः, सम्भाव्यस्य "हरित" ऊर्जायाः उपयोगस्य अध्ययनं कुर्वन् अस्ति तस्य दत्तांशकेन्द्राणां कृते । “अस्माकं इतिहासे प्रथमवारं अस्माकं कृते एषा आधारभूतप्रौद्योगिकी अस्ति या अद्यत्वे वयं यत् किमपि कुर्मः तत् सर्वं सूचयति” इति सः जननात्मक-एआइ-विषये अवदत् “अहं मन्ये अस्माकं अत्र बहु किमपि कर्तव्यम् अस्ति ।”
तथापि एआइ-विषये गूगलस्य महती पणं “दुष्प्रभावाः” अभवन् : गूगलेन मासद्वयात् पूर्वं घोषितम्, एआइ-प्रणालीनां समर्थनं कुर्वतां आँकडा-केन्द्राणां विस्तारस्य कारणात् २०१९ तः २०२३ पर्यन्तं पञ्चवर्षेषु गूगलस्य ग्रीनहाउस-वायु-उत्सर्जनं ४८% अधिकम् अभवत् । अस्य अर्थः अस्ति यत् एआइ-प्रणाल्या उत्पन्ना विद्युत्मागधा गूगलस्य कृते कार्बन-निवृत्ति-लक्ष्यं प्राप्तुं कठिनं कर्तुं शक्नोति । वर्षत्रयपूर्वं गूगलः २०३० तमवर्षपर्यन्तं सर्वाणि शुद्धप्रत्यक्ष-अप्रत्यक्ष-ग्रीनहाउस-वायु-उत्सर्जनं शून्यं कर्तुं प्रतिबद्धवान्, ततः यावत् २४ घण्टाः कार्बन-रहित-ऊर्जया चालयितुं जालं चालयिष्यति
एतस्याः पृष्ठभूमितः यथा यथा वर्षं २०३० तमस्य वर्षस्य समीपं गच्छति तथा तथा गूगलेन कार्बन उत्सर्जनस्य नियन्त्रणं कुर्वन् हरित ऊर्जायाः प्रवेशः सुनिश्चित्य उपायान् अन्वेष्टव्यः भवेत् ।
पिचाई गुरुवासरे अवदत् यत् गूगलस्य पूर्वोक्तं २०३० कार्बननिवृत्तिलक्ष्यं "अति महत्त्वाकांक्षी" अस्ति तथा च "अद्यापि वयम् अस्य लक्ष्यस्य दिशि कार्यं कर्तुं अतीव महत्त्वाकांक्षिणः भविष्यामः। स्पष्टतया, एआइ निवेशस्य प्रक्षेपवक्रता कार्यं (साधयितुं) आवश्यकं समयं वर्धयति। " emissions reduction) scale " इति सः अग्रे अवदत् -
"अधुना वयम् अतिरिक्तनिवेशानां विषये विचारं कुर्मः, उदाहरणार्थं सौरशक्त्या, लघुमॉड्यूलरपरमाणुअभियात्रिकाणां इत्यादीनां प्रौद्योगिकीनां मूल्याङ्कनं च कुर्मः।"
पिचाई इत्यस्य साक्षात्कारं कृतवान् मीडिया निक्केइ इत्यनेन सूचितं यत् पिचाई इत्यनेन गूगलः परमाणुशक्तिक्रयणं कुतः आरभुं शक्नोति इति न निर्दिष्टम् । अधिकांशः शक्तिः "अपशिष्टतापस्य संग्रहणार्थं" पुनः आरम्भात् आगन्तुं शक्नोति । अर्थात् माइक्रोसॉफ्ट इव अमेरिकादेशस्य थ्री माइलद्वीपपरमाणुविद्युत्संस्थानं पुनः सक्रियं कुर्वन्तु यत्र गम्भीरः परमाणुदुर्घटना अभवत् ।
अद्यतनलेखे उल्लेखितम् अस्ति यत् यतः तस्य एआइ-दत्तांशकेन्द्रस्य विद्युत्-आवश्यकतानां पूर्तये स्वच्छ-ऊर्जायाः बृहत् परिमाणस्य आवश्यकता वर्तते, तस्मात् माइक्रोसॉफ्ट-संस्थायाः संयुक्तराज्यस्य बृहत्तमेन परमाणु-अभियात्रिक-सञ्चालकेन सह constellation energy, three mile-इत्यनेन सह २० वर्षाणां विद्युत्-क्रयण-सम्झौते हस्ताक्षरं कृतम् द्वीप गतमासे। एतेन यूरेनियमखननं, परमाणुईंधनप्रक्रियाकरणं, परमाणुअभियात्रिकनिर्माणं, अनुरक्षणं च समाविष्टं परमाणुऊर्जापूर्तिशृङ्खलायाः अनुकूलनं विस्तारं च प्रोत्साहयितुं शक्यते
सम्झौते स्वच्छ ऊर्जामागधस्य सम्भावना प्रकाशिता अस्ति, यस्याः वृद्धिः निरन्तरं भविष्यति यतः आँकडाकेन्द्राणि अन्ये च बृहत् ऊर्जा उपभोक्तारः स्थिरं न्यूनकार्बन ऊर्जाविकल्परूपेण विद्युत् माङ्गं वर्धयन्ति।
गतबुधवासरे ओक्लो इति परमाणुऊर्जास्टार्टअपकम्पनी यत्र ओपनएआइ-सीईओ सैम आल्ट्मैन् अध्यक्षत्वेन कार्यं करोति, तस्याः प्रथमः वाणिज्यिकसूक्ष्मरिएक्टर् प्रारम्भिकनिर्माणचरणं प्रविशति इति घोषितवती। ओक्लो-सङ्घस्य मुख्यकार्यकारी जैकब डिविट् इत्यनेन तस्मिन् दिने थ्री-माइल-द्वीपस्य परमाणु-विद्युत्-संयंत्रस्य पुनः आरम्भस्य महत्त्वस्य उल्लेखः कृतः, यत् प्रौद्योगिकी-उद्योगः "ऊर्जा-माङ्गं वर्धमानं, सुरक्षित-ऊर्जा-आपूर्तिं ताडयितुं महत्त्वं च" पश्यति इति "प्रमाणम्" इति उक्तवान्
डिविट् इत्यस्य मतं यत् परमाणुऊर्जा-उद्योगः "विपण्यमागधायाः प्रतिक्रियायां भृशं पश्चात्तापं प्राप्नोति" । सः अवदत् यत् अमेरिकी ऊर्जाविभागेन ओक्लो-नगरं सूक्ष्म-अभियात्रिकाणां स्थल-अनुसन्धानं आरभ्य अनुमोदितम्, यत् आधारभूत-संरचना-नियोजनं, पर्यावरण-सर्वक्षणं, भू-तकनीकी-मूल्यांकनं च केन्द्रीक्रियते |. सः अपेक्षां करोति यत् ओक्लो २०२६ तमे वर्षे इडाहो-स्थले निर्माणं आरभेत, २०२७ तमे वर्षे च अस्य रिएक्टरस्य कार्यं कर्तुं योजना अस्ति ।
केचन भाष्यकाराः वदन्ति यत् वित्तपोषणविपण्यम् अधुना परमाणुऊर्जाव्यवहारस्य ग्रहणशीलं भवति, यतः सर्वकाराः प्रौद्योगिकीदिग्गजाः च अवगच्छन्ति यत् महत्त्वाकांक्षिणः शुद्धशून्यकार्बनउत्सर्जनस्य लक्ष्यं प्राप्तुं एकमात्रः उपायः सौर-वायु-ऊर्जा न, अपितु परमाणु-ऊर्जा एव अस्ति
त्रयः माइलद्वीपपरमाणुविद्युत्संस्थानेन उत्पन्नशक्तिविक्रयणार्थं माइक्रोसॉफ्ट् इत्यनेन सह २० वर्षाणां सम्झौतां कृत्वा कन्स्टेलेशन एनर्जी इत्यनेन सह गतमासे अमेरिकी-भण्डारस्य वृद्धिः अभवत्. गतमासे गोल्डमैन् सैच्स् इत्यस्य प्रतिवेदने अपि यूरेनियमस्य मूल्यवृद्धेः सम्भावना उद्धृता।
समग्र ऊर्जासंक्रमणे परमाणुशक्तिः भूमिकायाः विषये रचनात्मकदृष्टिकोणं कृत्वा गोल्डमैन् सैक्सस्य मतं यत् यूरेनियमस्य मूल्येषु वृद्धिः सम्भवति, यत् सशक्तमागधमूलभूतैः (नव-अभियात्रिकैः, पुनः आरम्भः, विस्तारः च) चालितः अस्ति तथा च 1990 तमस्य वर्षस्य अन्ते सीमित-आपूर्ति-वृद्धेः अपेक्षाभिः च दशकं यावत् कालान्तरे उच्चतरं गच्छन्तु इति प्रतिवेदने उक्तम्।