समाचारं

nvidia चिप्स् इत्येव लोकप्रियाः सन्ति यत् जेन्-ह्सुन् हुआङ्ग् इत्यनेन प्रकाशितं यत् ब्लैकवेल् इत्यस्य माङ्गं "अति उन्मत्तम्" अस्ति ।

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय समाचार एजेन्सी, ४ अक्टोबर (सम्पादक झाओ हाओ) २.एनवीडिया-सङ्घस्य मुख्याधिकारी जेन्-ह्सुन् हुआङ्ग् इत्यनेन अद्यैव उक्तं यत् कम्पनीयाः अग्रिम-पीढीयाः कृत्रिम-बुद्धि-चिप्-ब्लैक्वेल्-इत्यस्य माङ्गं “उन्मत्तता” अस्ति ।

बुधवासरे (अक्टोबर् २) स्थानीयसमये हुआङ्ग रेन्क्सन् इत्यनेन मीडियासञ्चारमाध्यमेन सह साक्षात्कारे उक्तं यत्, "सर्वः सर्वाधिकं उत्पादं प्राप्तुम् इच्छति, सर्वे च प्रथमं मालम् प्राप्तुं इच्छन्ति।

ज्ञातव्यं यत् हुआङ्ग रेन्क्सन् अपि सप्ताहत्रयपूर्वं घोषितवान्

एतया वार्तायां प्रभावितः एनवीडिया एकदा प्रारम्भिकव्यापारे प्रतिशेयरं १२४.३६ अमेरिकीडॉलर् यावत् वर्धितः, अधुना ४.६% पर्यन्तं वृद्धिः अभवत्, अधुना तस्य मूल्यं प्रतिशेयरं १२२.३७ अमेरिकीडॉलर् यावत् अभवत् ।

एनवीडिया इत्यस्य आधिकारिकजालस्थलस्य अनुसारं ब्लैकवेल् आर्किटेक्चर जीपीयू इत्यस्मिन् २०८ अरब ट्रांजिस्टराः सन्ति तथा च विशेषरूपेण अनुकूलितस्य tsmc 4np प्रक्रियायाः उपयोगेन निर्मितः अस्ति तथा च अस्मिन् फोटोलिथोग्राफी सीमा आकारस्य दुगुणं डाई चिप्स् इत्यस्य उपयोगः भवति तथा च १०टीबी/सेकण्ड् अन्तर्चिप् अन्तरसंयोजनद्वारा एकीकृत जीपीयू इत्यनेन सह सम्बद्धः अस्ति तन्त्रज्ञान।

अस्मिन् वर्षे मार्चमासे हुआङ्ग रेन्क्सन् इत्यनेन उक्तं यत् ब्ल्याक्वेल् इत्यस्य मूल्यं ३०,००० तः ४०,००० अमेरिकीडॉलर् यावत् अस्ति । किन्तुnvidiagpus पृथक् न विक्रीयन्ते, परन्तु संजालसाधनं, सॉफ्टवेयरसेवाः इत्यादयः संकुलरूपेण विक्रीयन्ते ।

chatgpt, copilot इत्यादीनां सॉफ्टवेयर-उत्पादानाम् शक्तिं दातुं openai, microsoft, meta इत्यादीनि प्रौद्योगिकी-कम्पनयः आर्टिफिशियल इन्टेलिजेन्स (ai) आँकडा-केन्द्राणि स्थापयन्ति, येन nvidia gpu उत्पादानाम् आग्रहः अतीव उष्णः भवति

"यस्मिन् काले प्रौद्योगिकी एतावता तीव्रगत्या विकसिता अस्ति, तस्मिन् काले एतेन अस्माकं प्रयत्नाः दुगुणीकरणस्य अवसरः प्राप्यते तथा च वास्तवतः उत्पादनक्षमतां वर्धयितुं, उत्पादनं वर्धयितुं, व्ययस्य न्यूनीकरणाय, ऊर्जायाः उपभोगं न्यूनीकर्तुं च नवीनताचक्रं चालयितुं अवसरः प्राप्यते" इति हुआङ्गः अवदत्

"वयं तस्याः दिशि गच्छामः सर्वं च क्रमेण गच्छति।"जेन्-ह्सुन् हुआङ्गएनवीडिया प्रतिवर्षं स्वस्य एआइ-मञ्चं अपडेट् कर्तुं योजनां करोति यत् कार्यक्षमतायां द्वित्रिगुणं सुधारं प्राप्नुयात् इति तया उक्तम्।

एआइ-उत्साहस्य मुख्यलाभार्थी इति नाम्ना एनवीडिया इत्यस्य शेयरमूल्यं वर्षस्य आरम्भात् प्रायः १५०% वर्धितम् अस्ति । द्वितीयवित्तत्रिमासे कम्पनीयाः राजस्वं ३०.०४० अरब अमेरिकीडॉलर्, वर्षे वर्षे १२२% वृद्धिः, शुद्धलाभः च १६.५९९ अरब अमेरिकीडॉलर्, वर्षे वर्षे १६८% वृद्धिः अभवत्

कार्यप्रदर्शनप्रतिवेदनस्य दिने एनवीडिया मुख्यवित्तीयपदाधिकारी कोलेट् क्रेस् इत्यनेन उक्तं यत् चतुर्थे वित्तत्रिमासे ब्ल्याक्वेल् इत्यस्य राजस्वं अरबौ डॉलरं यावत् भविष्यति इति कम्पनी अपेक्षां करोति।

(झाओ हाओ, वित्तीय एसोसिएटेड प्रेस)