2024-10-04
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कुआइ टेक्नोलॉजी न्यूज इत्यस्य अनुसारं अक्टोबर् ३ दिनाङ्के लेडो ऑटो इत्यनेन अद्य लेडो प्रश्नोत्तरस्य एकादशः अंकः प्रकाशितः।
लेडो ऑटोमोबाइल इत्यनेन बैटरी-अदला-बदली इत्यस्य लाभः विस्तरेण व्याख्यातः यत् बैटरी-प्रौद्योगिक्याः उन्नयनेन आनयितस्य लाभांशस्य आनन्दं लब्धुं शक्नुवन्ति इति।
उदाहरणतया:षड् वर्षपूर्वं ये प्रारम्भिकाः उपयोक्तारः nio इत्यस्य मूलसंस्करणं es8 क्रीतवन्तः तेषां ७० डिग्री बैटरी आसीत् यस्य बैटरी आयुः ३५० किलोमीटर् अधिकः आसीत् ।
इदानीं भवान् प्रतिदिनं १५० डिग्री बैटरी भाडेन ग्रहीतुं शक्नोति, बैटरी आयुः ७०० किलोमीटर् अधिकं भवति एतत् बैटरी उन्नयनेन आनयितम् अस्ति ।केवलं ते मॉडलाः एव बैटरी-अदला-बदली कर्तुं शक्नुवन्ति, ते एव बैटरी-उन्नयनेन आनितस्य अनुभवस्य उन्नयनस्य एतावत् सुचारुतया आनन्दं लब्धुं शक्नुवन्ति ।
तदतिरिक्तं लेडो ऑटो इत्यनेन लेडो ऑटो इत्यस्य कृते एनआईओ इत्यस्य पावर स्वैप् स्टेशनस्य समर्थनमपि प्रवर्तयितम् सम्प्रति लेडो ऑटो केवलं एनआईओ इत्यस्य तृतीयचतुर्थपीढीयाः पावर स्वैप स्टेशन इत्यस्य समर्थनं करोति, तथा च एनआईओ इत्यस्य प्रथमद्वितीयपीढीयाः पावर स्वैप स्टेशन इत्यस्य प्रत्यक्षं उपयोगं तावत्पर्यन्तं कर्तुं न शक्नोति
लेडो मोटर्स् इत्यनेन स्पष्टीकृतं यत् एतत् यतोहि द्वितीयपीढीयाः स्टेशने १३ बैटरी-कक्षाः सन्ति यदि कतिपयानि एनआईओ-बैटरी-यंत्राणि निष्कासितानि भवन्ति तथा च लेडो-बैटरी-इत्येतत् योजितं भवति तर्हि पङ्क्तिः विशेषतया गम्भीरा भविष्यति यदि उपयोक्तृ-माङ्गं एकाग्रं भवति तर्हि वयं new fourth- परितः जनरेशन स्टेशनाः निर्मिताः भविष्यन्ति।
एनआईओ इत्यस्य नवीनीकरणं कृतानि तृतीयपीढीयाः स्टेशनाः नवनिर्मिताः चतुर्थपीढीयाः स्टेशनाः च वर्षस्य अन्ते यावत् 1,000 तः अधिकेषु लेटाओ उपयोक्तृणां समर्थनं करिष्यन्ति।सम्प्रति एनआईओ इत्यस्य तृतीयपीढीयाः विद्युत्-अदला-बदली-स्थानकं २१ बैटरी-कक्षैः सुसज्जितम् अस्ति, तस्य चतुर्थ-पीढीयाः विद्युत्-अदला-बदली-स्थानकं च २३ बैटरी-कक्षैः सुसज्जितम् अस्ति ledo बैटरी स्थापयित्वा ledo तथा nio इत्येतयोः उपयोक्तृअनुभवे कोऽपि प्रभावः न भविष्यति ।
बैटरी-अदला-बदली-स्थानके वेइलाई मुख्यतया ७५-डिग्री-१००-डिग्री-बैटरी-इत्यस्य उपयोगं करोति, लेटाओ-नगरे मुख्यतया ६०-डिग्री-८५-डिग्री-बैटरी-इत्यस्य उपयोगः भवति । अधुना एनआईओ इत्यस्य सर्वाणि नवीनस्थानकानि चतुर्थपीढीयाः स्टेशनाः सन्ति, येषां अन्तः २३ बैटरी-कक्षाः सन्ति ।
चतुर्विध बैटरी परिसञ्चरणं द्वयोः प्रकारयोः अपेक्षया बहु भिन्नं नास्ति आगमनस्य आरक्षणस्य च क्रमेण सर्वे परिवर्तनार्थं पङ्क्तिं कुर्वन्ति तस्मिन् एव काले चतुर्णां बैटरीणां अनुपातः लचीलेन समायोजितः भविष्यति सर्वेषां सुरक्षां सुनिश्चित्य मेघदत्तांशेषु औसतपङ्क्तिसमयः।