समाचारं

मेइटुआन् इत्यस्य सहसंस्थापकः मु रोङ्गजुन् इत्यनेन २० लक्षं भागं न्यूनीकृत्य प्रायः ३४४ मिलियन हॉङ्गकॉन्ग डॉलरं नगदं कृतम्

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दृश्य चीन मानचित्र

मेइटुआन् इत्यस्य सहसंस्थापकः कम्पनीयाः भागेषु स्वस्य धारणा न्यूनीकृतवान् ।

अक्टोबर्-मासस्य ३ दिनाङ्के हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-द्वारा प्रकटितानां सूचनानां अनुसारं मेइटुआन् (०३६९०.एच्.के.) इत्यस्य सहसंस्थापकः, कार्यकारीनिदेशकः, वरिष्ठ-उपाध्यक्षः च मु रोङ्गजुन् इत्यनेन सितम्बर-मासे प्रतिशेयरं १७१.८०५५ हाङ्गकाङ्ग-डॉलर्-इत्यस्य औसतमूल्येन स्वस्य धारणानां न्यूनीकरणं कृतम् 30. 2 मिलियनं भागाः, कुलम् प्रायः 344 मिलियन हॉगकॉग डॉलरः । न्यूनीकरणानन्तरं धारितानां भागानां संख्या प्रायः ५६.३१ मिलियनं भागाः सन्ति ।

दत्तांशः दर्शयति,२०२४ तमे वर्षे मु रोङ्गजुन् इत्यनेन अपि एप्रिलमासे द्विवारं कुलम् २० लक्षं भागं न्यूनीकृतम् ।

मेइटुआन् इत्यस्य २०२४ तमस्य वर्षस्य मध्यवर्षस्य प्रतिवेदनानुसारं २०२४ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्कपर्यन्तं मेइटुआन् इत्यस्य कुलम् ६.२२१ अर्बं निर्गताः भागाः आसन्, येषु ५९७ मिलियनं कवर्गस्य भागाः, ५.६२५ अब्जः खवर्गस्य भागाः च सन्ति मध्यवर्षस्य प्रतिवेदने सूचनानुसारं तस्मिन् समये मु रोङ्गजुन् इत्यस्य ८०.७२ मिलियनं क वर्गस्य भागाः आसन्, यस्य भागधारकानुपातः १३.५३% आसीत्, तथा च ३१.९२ मिलियनं खवर्गस्य भागाः आसन्, यस्य भागधारकानुपातः ०.५७% आसीत्

वार्षिकप्रतिवेदने दर्शितं यत् मु रोङ्गजुन् मेइटुआन् इत्यस्य सहसंस्थापकः, कार्यकारीनिदेशकः, वरिष्ठः उपाध्यक्षः च अस्ति ।४४ वर्षीयः सः वित्तीयसेवानां, निगमकार्याणां च उत्तरदायी अस्ति । मु रोङ्गजुन् इत्यस्य अन्तर्जाल-उद्योगे १५ वर्षाणाम् अधिकः प्रबन्धनस्य, परिचालनस्य च अनुभवः अस्ति । मेइटुआन् इत्यस्य सहस्थापनात् पूर्वं सः २००५ तमस्य वर्षस्य जुलैतः २००७ तमस्य वर्षस्य मे-मासपर्यन्तं बैडु-नगरे वरिष्ठः सॉफ्टवेयर-इञ्जिनीयरः परियोजना-प्रबन्धकः च अभवत् । मु रोङ्गजुन् fanfou.com इत्यस्य सहसंस्थापकः अपि अस्ति तथा च मे २००७ तः जुलै २००९ पर्यन्तं कम्पनीयाः तकनीकीनिदेशकरूपेण कार्यं कृतवान् ।

मु रोङ्गजुन् इत्यनेन २००२ तमे वर्षे जुलैमासे सिङ्घुआ विश्वविद्यालयात् स्वचालन-इञ्जिनीयरिङ्ग-विषये स्नातकपदवीं, २००५ तमे वर्षे जुलै-मासे सिङ्घुआ-विश्वविद्यालयात् कम्प्यूटर-विज्ञान-प्रौद्योगिक्याः च स्नातकोत्तरपदवी प्राप्ता

ज्ञातव्यं यत् मेइटुआन् इत्यस्य शेयरमूल्ये हाले एव ऊर्ध्वगामिनी प्रवृत्तिः स्पष्टा अस्ति यत् अक्टोबर् ३ दिनाङ्के व्यापारस्य समापनपर्यन्तं मेइटुआन् इत्यस्य व्यापारः २०५ हॉगकॉग डॉलर आसीत्, यत् ३.९६% वृद्धिः अभवत्, येन वर्षद्वयाधिके नूतनं समापनस्य उच्चतमं स्तरं स्थापितं . ३० सेप्टेम्बर् दिनाङ्के मेइटुआन् इत्यस्य समापनमूल्यं १७२ हाङ्गकाङ्ग डॉलर आसीत्, यत् ४.५% वृद्धिः अभवत् । सेप्टेम्बरमासात् आरभ्य मेइतुआन् इत्यस्य शेयरमूल्यं ७०% अधिकं वर्धितम् अस्ति ।

पूर्वं अगस्तमासस्य २८ दिनाङ्के मेइटुआन् (३६९०.एच्के) इत्यनेन २०२४ तमस्य वर्षस्य द्वितीयत्रिमासिकस्य अर्धवर्षस्य च कार्यप्रदर्शनस्य प्रतिवेदनं प्रकाशितम् ।अस्मिन् वर्षे द्वितीयत्रिमासे मेइटुआन् इत्यनेन ८२.३ अरब युआन् राजस्वं प्राप्तम्, वर्षे वर्षे २१% वृद्धिः, १३.६ अरब युआन् समायोजितशुद्धलाभः च प्राप्तः, यत् ७७.६% वर्षे वर्षे वृद्धिः अभवत्वर्षस्य प्रथमार्धे राजस्वं १५५.५२७ अरब युआन्, वर्षे वर्षे २२.९% वृद्धिः, समायोजितः शुद्धलाभः २१.१ अरब युआन्, वर्षे वर्षे ६०.४% वृद्धिः च अभवत् द्वितीयत्रिमासे १३.६ अरब युआन् लाभस्य आधारेण अस्मिन् वर्षे द्वितीयत्रिमासे मेइटुआन् इत्यस्य औसत दैनिकलाभः १४९ मिलियन युआन् आसीत् ।