समाचारं

chatgpt प्रमुखं अद्यतनं विमोचयति! एजीआई युगे परमं अन्तरक्रियाशीलं रूपं पश्यामि

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य प्रातःकाले chatgpt इत्यनेन स्वस्य अन्तरक्रियाशीलस्य अन्तरफलकस्य दुर्लभं प्रमुखं परिष्कारं प्राप्तम्।

तत्र कोऽपि विघटनकारी नवीनता नास्ति, उत्पादकताक्रान्तिं प्रति त्वरितरूपेण गच्छन्त्याः chatgpt canvas इत्यस्य नवीनविशेषताः च क्लाउड् आर्टिफैक्ट्स् इत्यस्य छायां अस्पष्टरूपेण प्रकाशयन्ति।

canvas इति नूतनं अन्तरफलकं यत् उपयोक्तृभ्यः लेखनस्य कोडिंग् इत्यस्य च विषये chatgpt इत्यनेन सह अधिकं निकटतया सहकार्यं कर्तुं सहायकं भवति ।

अस्य विशेषतायाः विषये ओपनएआइ-संशोधननिर्देशिका करीना गुयेन् इत्यनेन एक्स-मञ्चे स्वविचाराः व्याख्याताः -

मम मनसि परमं agi अन्तरफलकं रिक्तं कैनवासम् अस्ति।

मानवस्य प्राधान्यानां अनुरूपं स्वस्य विकासं परिवर्तनं च कर्तुं शक्नोति, मानवैः सह अन्तरक्रियायाः नूतनानां मार्गानाम् आविष्कारं कर्तुं च शक्नोति, एआइ-प्रौद्योगिक्या सह समग्ररूपेण अन्तर्जालस्य च सह अस्माकं सम्बन्धं पुनः परिभाषयति

संक्षेपेण, कैनवासः जटिलकार्यस्य कृते अधिकतया उपयुक्तः बृहत्तरः सहयोगस्थानः अस्ति ।

रोचकं तत् अस्ति यत् openai आधिकारिकजालस्थले अपि अस्माभिः ज्ञातं यत् अस्य नूतनविशेषतायाः समर्थनं कुर्वन् नेतृत्वदले अस्मिन् वर्षे त्यक्ताः केचन परिचिताः मुखाः सन्ति-बैरेट् ज़ोफ्, जॉन् शुल्मैन्, मीरा मुराटी।

अद्य आरभ्य openai chatgpt plus तथा team उपयोक्तृभ्यः canvas प्रारम्भं करिष्यति।

एण्टरप्राइज् तथा एडु उपयोक्तारः आगामिसप्ताहे प्रवेशं प्राप्नुयुः। परीक्षणानन्तरं openai इत्यनेन canvas इत्येतत् मुक्तप्रयोक्तृभ्यः प्रसारयितुं योजना अस्ति ।

मया यत् सूचितं तत् परिवर्तयम्, मम लेखनक्षमता च अधिका अभवत् ।

लेखनम्, कोडिंग् च chatgpt इत्यस्य उच्च-आवृत्ति-उपयोग-परिदृश्यौ स्तः ।

यद्यपि गपशप-अन्तरफलकं सरलं कुशलं च भवति तथा च विविधकार्यस्य कृते उपयुक्तं भवति तथापि वर्तमानकाले जटिलपदार्थानाम् बहुपक्षीयकौशलस्य च आवश्यकतां जनयन्ते सति किञ्चित् अपर्याप्तं दृश्यते

canvas एकं नूतनं कार्य-अन्तरफलकं प्रदाति यत्र उपयोक्तारः ai इत्यस्य आउटपुट् सम्पादयितुं सुधारयितुं च शक्नुवन्ति ।

openai अधिकारिणः अवदन् यत् canvas इत्यनेन chatgpt इत्यस्मै भवतः विचारान् अधिकतया अवगन्तुं शक्यते उदाहरणार्थं, भवान् प्रमुखान् भागान् प्रकाशयितुं शक्नोति तथा च chatgpt इत्यस्मै कथयितुं शक्नोति यत् कुत्र विशेषं ध्यानं दातव्यम् इति।

आधिकारिकरूपेण, इदं यथा भवतः पार्श्वे प्रतिलिपिसम्पादकः अथवा कोडसमीक्षकः भवति यः वास्तविकसमये वास्तविकसमये प्रतिक्रियाः सुझावः च प्रदाति ।