2024-10-04
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
जुकरबर्ग्
ifeng.com technology news, beijing time, october 4, यथा मेटा इत्यस्य शेयरमूल्यं निरन्तरं वर्धमानं भवति स्म, तथैव तस्य मुख्यकार्यकारी मार्क जुकरबर्ग् इत्यस्य धनं गुरुवासरे अमेजन संस्थापकस्य जेफ् बेजोस् इत्यस्य धनं अतिक्रान्तवान् प्रथमवारं विश्वस्य द्वितीयः धनीतमः पुरुषः अभवत्।
मेटावर्स् इत्यस्य विषये जुकरबर्ग् इत्यस्य दावः आरम्भे महती असफलता इव आसीत्, परन्तु अन्तिमेषु मासेषु तस्य फलं जातम् । ब्लूमबर्ग् अरबपतिसूचकाङ्कानुसारं 1999 तमे वर्षे ।गुरुवासरे तस्य सम्पत्तिः २०६.२ अरब डॉलरस्य उच्चतमं स्तरं प्राप्तवती, यत् बेजोस् इत्यस्मात् १.१ अब्ज डॉलर अधिकं किन्तु अद्यापि टेस्ला-सङ्घस्य मुख्यकार्यकारी एलोन् मस्क् इत्यस्मात् प्रायः ५० अरब डॉलरं पृष्ठतः अस्ति ।अस्मिन् वर्षे जुकरबर्ग् ब्लूमबर्ग् अरबपतिसूचकाङ्के चतुर्णां स्थानानां उपरि गतः ।
जुकरबर्ग् प्रथमवारं विश्वस्य द्वितीयः धनी व्यक्तिः भवति
मेटा-संस्थायाः स्टॉक-मूल्ये वर्धनेन तस्य धनं वर्धितम् । यतः मेटा इत्यस्य द्वितीयत्रिमासिकस्य राजस्वं अपेक्षां अतिक्रान्तवान् तथा च एआइ-बृहत्भाषा-प्रतिरूप-विकासस्य क्षेत्रे उच्च-प्रोफाइल-प्रवेशः, तस्मात् कम्पनीयाः स्टॉक-मूल्यं २३% वर्धितम् अस्ति गुरुवासरे मेटा-शेयराः सर्वकालिक-उच्चतम-स्तरेन ५८२.७७ डॉलर-रूप्यकाणि यावत् समाप्ताः । जुकरबर्ग् इत्यस्य मेटा-भागस्य १३% भागः अस्ति ।
मेटा इत्यनेन डाटा-केन्द्रेषु कम्प्यूटिङ्ग्-शक्तौ च बहु निवेशः कृतः यतः जुकरबर्ग् उद्योगव्यापी एआइ-दौडस्य नेतृत्वस्थानं स्थापयितुं प्रयतते । कम्पनी अन्येषां दीर्घकालीनपरियोजनानां अपि उन्नतिं कुर्वती अस्ति, यत्र गतमासे प्रारब्धं ओरियन-संवर्धित-वास्तविकता-चक्षुः अपि अस्ति । (लेखक/xiao yu)
अधिकानि प्रथमहस्तवार्तानि प्राप्तुं कृपया phoenix news क्लायन्ट् डाउनलोड् कृत्वा phoenix technology इत्यस्य सदस्यतां गृह्यताम्। यदि भवान् गहनानि प्रतिवेदनानि द्रष्टुम् इच्छति तर्हि कृपया wechat इत्यत्र "ifeng.com technology" इति अन्वेषणं कुर्वन्तु ।