समाचारं

अवकाशदिने पादचारेण गच्छन्तौ द्वौ महिलाः मार्गं त्यक्त्वा फसितवन्तौ

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

राष्ट्रियदिवसस्य स्वर्णसप्ताहस्य समये बहवः जनाः बीजिंग-नगरस्य उपनगरे पादचारेण गन्तुं चयनं कुर्वन्ति । अक्टोबर्-मासस्य ३ दिनाङ्के बीजिंग-युवा-दैनिक-सम्वादकः बीजिंग-मेण्टौगौ-मण्डलस्य अग्नि-उद्धार-दलात् ज्ञातवान् यत् अक्टोबर्-मासस्य २ दिनाङ्के १४:५५ वादने मेन्टौगौ-मण्डलस्य अग्नि-उद्धार-दलस्य अलार्मः प्राप्तः यत् ३० वर्षीयौ महिलाः फसितौ यतः ते न शक्नुवन्ति इति पर्वतस्य अधः मार्गं अन्वेष्टुम्। अलार्मं प्राप्य लॉन्ग्क्वैन् अग्निशामकस्थानकं शीघ्रमेव प्रेषयित्वा उद्धारसाधनं, आपत्कालीनभोजनं, अन्यसामग्री च गृहीत्वा घटनास्थलं प्रति त्वरितम् अगच्छत्।

मार्गे अग्निरक्षकाः फसितानां जनानां सम्पर्कं कृत्वा ज्ञातवन्तः यत् एषा घटना याङ्गशान्, यिंगतैगौ ग्रामस्य, मियाओफेङ्गशान्-नगरस्य कियिन्-मन्दिरात् १ किलोमीटर्-दूरे अभवत् जनाः आहताः भवन्ति।

फसितानां जनानां स्थितिं ज्ञात्वा उद्धारकाः फसितान् जनान् दूरभाषेण सान्त्वयित्वा उद्धारस्य प्रतीक्षां कर्तुं पृष्टवन्तः। तदनन्तरं आह्वानकर्तुः वर्णनस्य आधारेण अग्नि-उद्धारकर्मचारिणः फसितस्य व्यक्तिस्य अनुमानितस्थानं उद्धारमार्गं च निर्धारयित्वा पुलिसैः मार्गदर्शकैः च सह उद्धारार्थं पर्वतस्य उपरि गन्तुं कार्यं कृतवन्तः

पर्वतस्य उपरि मार्गः अतीव उष्ट्रः आसीत्, वृक्षैः आच्छादितः च आसीत् तथा पर्वतस्य उपरि अन्यं पर्वतमार्गं गृहीत्वा।

प्रायः १७:०० वादने उद्धारकाः फसितान् व्यक्तिं सफलतया प्राप्नुवन् प्रश्नोत्तरं निरीक्षणं च कृत्वा उभौ अपि आहताः न अभवताम्। "उद्धारार्थं पर्वतम् आगत्य बहु धन्यवादः। यदि भवान् न आगतः स्यात् तर्हि तस्य परिणामः किं भविष्यति इति अहं कल्पयितुं न शक्नोमि।"

किञ्चित्कालं विश्रामं कृत्वा उद्धारकाः फसितान् जनान् पर्वतात् अधः अनुसृत्य गन्तुं आरब्धवन्तः । अस्मिन् क्रमे उद्धारकाः सर्वदा फसितयोः जनानां सुरक्षां रक्षन्ति स्म, अपरिचितभूभागस्य कारणेन तेषां संकटं न प्राप्नुवन्ति स्म

१७:३६ वादने सः समूहः सुरक्षिततया पर्वतस्य पादे आगतः । "अति धन्यवादः। अस्मिन् समये वयं ज्ञातं पाठं स्मरामः।"

पाठ/बीजिंग युवा दैनिक संवाददाता वांग तियानकी

प्रतिवेदन/प्रतिक्रिया