पार्क मॉलं गत्वा बालकान् पश्यन्तु! हैडियनपुलिसः शीघ्रमेव अनेकेषां लापताबालानां स्वबन्धुजनानाम् अन्वेषणाय साहाय्यं कृतवन्तः
2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
राष्ट्रदिवसस्य अवकाशकाले बीजिंग-नगरस्य प्रमुखेषु उद्यानेषु, दर्शनीयस्थलेषु च यात्रिकाणां चरमप्रवाहः अभवत्, तत्र च शॉपिङ्ग्-मॉल-मध्ये पर्यटकानाम् आगमन-गमनस्य अनन्त-धारा आसीत् हैडियननगरे कर्तव्यनिष्ठाः पुलिसैः शीघ्रमेव जनसमूहे स्वपरिवारात् विरक्ताः बहवः बालकाः आविष्कृताः, तेषां शीघ्रं स्वजनानाम् अन्वेषणाय साहाय्यं कृतम् तदतिरिक्तं "मदाहा" पर्यटकानां नष्टानि दस्तावेजानि अपि प्राप्तानि
अक्टोबर्-मासस्य २ दिनाङ्के अपराह्णे ग्रीष्मकालीन-महलस्य यियुन्-द्वारे हैडियन-जनसुरक्षा-ब्यूरो-इत्यस्य वानशौ-रोड्-पुलिस-स्थानकस्य एकः पुलिस-अधिकारी झोउ जी-इत्यस्य कर्तव्यनिष्ठः आसीत् यदा सः अचानकं षड्-सप्त-वर्षीयं बालकं ज्ञातवान् एकः एव जनसमूहस्य मध्ये आगत्य आगत्य गच्छन् बालकः आतङ्कितः इव दृश्यते। पुलिसैः अग्रे त्वरितम् आगत्य ज्ञातं यत् सः बालकः क्रीडन् मातापितृभ्यः आकस्मिकतया विरक्तः अभवत् । पश्चात् झोउ जी बालकेन प्रदत्तस्य दूरभाषसङ्ख्यायाः माध्यमेन स्वमातुः सम्पर्कं कृतवान् ।
"भवतः साहाय्यं विना तस्य परिणामः अकल्पनीयः स्यात्!", ततः किञ्चित्कालानन्तरं बालकस्य माता आगत्य उत्साहेन पुलिसं धन्यवादं दत्तवती। पुलिसैः बालकान् अपि उक्तं यत् - "भविष्यत्काले यदा भवन्तः बहिः गच्छन्ति तदा भवन्तः स्वमातुः निकटतया अनुसरणं कुर्वन्तु। यदा भवन्तः साहाय्यस्य आवश्यकतां अनुभवन्ति तदा भवन्तः सर्वदा पुलिसमातुलं पृच्छितुं शक्नुवन्ति।"
तस्मिन् दिने ग्रीष्मकालीनभवनस्य गलियारे गस्तं कुर्वन् अन्यः पुलिस-अधिकारी पान लेइ इत्यपि स्वपरिवारात् विरक्तौ किशोरौ आविष्कृतवान् पान लेइ इत्यनेन दूरभाषेण सम्पर्कः कृतः, अन्ततः मातुः पुत्रस्य च सफलतया पुनः मिलने साहाय्यं कृतम् ।
गस्तीकाले पान लेइ इत्यनेन अनेकेषां पर्यटकानां नष्टानि परिचयपत्राणि अपि आविष्कृतानि, अतः सः तत्क्षणमेव तासां परिचयपत्राणां स्वामिनं अन्विषत् । यदा पर्यटकाः स्वस्य नष्टानि परिचयपत्राणि पुनः प्राप्तवन्तः तदा तेषां आनन्दः वचनात् परः आसीत्, ते च बहुवारं पुलिसाय धन्यवादं दत्तवन्तः।
द्वितीयदिनाङ्कस्य सायं हाइडियनजनसुरक्षाब्यूरोस्य शुगुआङ्गपुलिसस्थानकं सुश्रीमियाओ इत्यस्याः कालः प्राप्तः यत् सा एकस्मिन् शॉपिंग मॉलमध्ये स्वस्य ७ वर्षीयबालकात् पृथक् कृता आसीत्! तत्क्षणमेव पुलिस अधिकारी याङ्ग ज़िंग् घटनास्थलं प्राप्तवान्। ज्ञायते यत् मियाओमहोदया स्वबालकं मॉलमध्ये क्रीडितुं नीत्वा स्नानगृहं गता, केवलं बालकः अप्राप्तः इति ज्ञातवती। याङ्ग क्षिङ्ग् इत्यनेन मियाओ महोदयेन बालस्य शारीरिकगुणानां विषये पृष्टं, परितः क्षेत्रे अन्वेषणार्थं बालस्य अद्यतनचित्रं च पृष्टम्। तस्मिन् एव काले याङ्ग ज़िंग् इत्यनेन अन्वेषणस्य व्याप्तिः विस्तारयितुं मॉलसुरक्षाबलानाम् समीपस्थव्यापारिणां च स्थितिः सूचिता ।
२० निमेषाधिकेभ्यः अनन्तरं पुलिसैः मॉलस्य क्रीडासामग्रीभण्डारे लापता बालकः प्राप्तः । बालकः सुरक्षितः स्वस्थः च इति दृष्ट्वा अन्ततः मियाओमहोदया निश्चिन्तः अभवत् ।
हैडियन-पुलिसः पर्यटकानाम् स्मरणं करोति : अवकाशदिनेषु पर्यटनस्थलानि, शॉपिङ्ग्-मॉल-आदिषु जनसङ्ख्यायुक्तेषु स्थानेषु गच्छन्ते सति सर्वदा स्वबालानां उपरि दृष्टिः स्थापयन्तु। क्रीडनकाले भवता स्वस्य व्यक्तिगतस्य सम्पत्तिस्य च सुरक्षायाः विषये अपि ध्यानं दातव्यम् । यदि आपत्कालस्य सम्मुखीभवति तर्हि कृपया ११० इति क्रमाङ्कं डायलं कुर्वन्तु अथवा परितः स्थितानां पुलिसैः सहायं याचयन्तु।
स्रोतः - बीजिंग दैनिक ग्राहक
संवाददाता : लिन जिंग