समाचारं

१५ तमे एशिया-प्रशांत-शौकिया-चैम्पियनशिप्-क्रीडायाः प्रथम-परिक्रमे इन्डोनेशिया-देशस्य बिन्टाङ्ग-क्लबः अग्रतां प्राप्नोति

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनदैनिकः, अक्टोबर् ३ (रिपोर्टरः सन क्षियाओचेन्) जापानदेशस्य प्रशांतक्लबस्य गोटेम्बा-क्रीडाङ्गणे अद्य १५ तमे एशिया-प्रशांत-शौकिया-चैम्पियनशिपस्य प्रथम-परिक्रमस्य समाप्तिः अभवत् अस्मिन् स्पर्धायां ४० देशेभ्यः प्रदेशेभ्यः च कुलम् १२० क्रीडकाः भागं गृहीतवन्तः ।
इन्डोनेशियादेशस्य खिलाडी रेण्डी बिन्टाङ्गः ६५ रनस्य शूटिंग् कृत्वा प्रथमपरिक्रमे एकेन शॉटेन अग्रतां प्राप्तवान् । बिन्टाङ्गः २० वर्षीयः अस्ति, अस्मिन् सप्ताहे एशिया-प्रशान्त-शौकिया-चैम्पियनशिप्-क्रीडायां तस्य तृतीयः भागः अस्ति । सः १० तमे छिद्रात् टी-ऑफ् कृत्वा आरम्भे बोगी कृतवान्, परन्तु शीघ्रं स्थिरः भूत्वा १३ तमे १४ तमे च छिद्रे बर्डी-इत्येतत् कृत्वा स्थितिं रक्षितवान् made an eagle अन्ते सः ध्वजस्तम्भात् ५ पाददूरे स्थगित्वा गोलस्य चतुर्थं बर्डी कृतवान् । प्रथमेषु ९ छिद्रेषु मुखं कृत्वा बिन्टाङ्गः तृतीय-सप्तम-छिद्रयोः बर्डी-इत्येतत् कृत्वा -५-स्ट्रोक्-इत्यनेन क्रीडायाः समाप्तिम् अकरोत् ।
"एशिया-प्रशांत-शौकिया-चैम्पियनशिपः विश्वस्य बृहत्तमः शौकिया-स्पर्धा अस्ति। अहं बहु प्रसन्नः अस्मि यत् विश्वस्य उत्तम-क्रीडकैः सह भागं ग्रहीतुं स्पर्धां च कर्तुं अवसरः प्राप्तः। अद्य अहं बहु उत्तमं क्रीडितवान्, विशेषतः क्रीडायाः अनन्तरं , bintang said , सः २०२२ तमे वर्षे २०२३ तमे वर्षे च एशिया-प्रशांत-शौकिया-चैम्पियनशिप-क्रीडायां द्विवारं भागं गृहीतवान् तथा अत्र उत्तमं प्रदर्शनं कर्तुं आशास्ति।
हाङ्गकाङ्ग-क्रीडकः शेन् होङ्गी ६६ रनस्य स्कोरं कृतवान्, ४ अण्डर-पार् इति स्कोरेन च, ताइशी मोटो, रिण्टारो नाकानो च जापानी-क्रीडकद्वयेन सह द्वितीयस्थानं प्राप्तुं बराबरः अभवत् । "अद्यतनप्रदर्शनेन अहं बहु सन्तुष्टः अस्मि। अहं यथार्थतया क्रीडायां ध्यानं दत्तवान्, क्रीडायाः अनन्तरं बहु दृढनिश्चयः च अभवम्।" सः अद्य १० तमे छिद्रात् अपि टी-ऑफ् कृत्वा प्रथमे प्रयासे बर्डी कृतवान् ततः १३ तमे छिद्रे सः रूक्षतः हरितपर्यन्तं कटितवान् तथा च सार्ध-गजस्य सम-पुशं कर्तुं असफलः अभवत् तथा च बोगी-रोगं प्राप्नोत्। परन्तु सः बहु प्रभावितः न अभवत्, शीघ्रमेव स्वस्य मनोदशां समायोजितवान्, १५ तमे छिद्रे बर्डी, -१ स्ट्रोक् इत्यनेन च गोलस्य समाप्तिम् अकरोत् । प्रथमेषु ९ छिद्रेषु प्रवेशं कृत्वा सः त्रीणि स्वच्छानि पक्षिणि गृहीत्वा -४ स्ट्रोक् इत्यनेन क्रीडायाः समाप्तिम् अकरोत् ।
"अद्य अहं सम्यक् टी-ऑफ् कृतवान्, अतीव आत्मविश्वासेन च क्रीडितवान् इति शेन् होङ्गी इत्यनेन उक्तं यत् सः अद्यैव न्यायालये स्वस्य मानसिकदशां विशेषतया प्रशिक्षयति यत् सः दृढः भवितुम् अर्हति तथा च क्रीडितुं साहसं करोति। २०२३ तमे वर्षे शेन् होङ्गी प्रथमवारं एशिया-प्रशांत-शौकिया-चैम्पियनशिप्-क्रीडायां २४ तमे स्थाने बद्धः अभवत् अस्मिन् सप्ताहे सः अधिकं दृढतया हृदयेन, अधिक-निश्चयेन च स्विंग्-मध्ये प्रवेशं कर्तुं आशास्ति ।
मुख्यभूमिचीनदेशस्य षट्क्रीडकानां मध्ये डिङ्ग वेन्यी मध्याह्नसमये एव आरम्भं कृतवान्, मार्गे ६७ शूटिंग् कृत्वा चीनदेशस्य ताइपेक्रीडकैः चेन् जिकुन्, जिओ युकाई च सह पञ्चमस्थाने बद्धः अभवत् । डिङ्ग वेन्यी प्रथमे छिद्रे टी-ऑफ् कृतवान्, प्रथमेषु पञ्चेषु छिद्रेषु समं कृतवान्, षष्ठे छिद्रे च बोगीं कृतवान्, ९ तमे छिद्रे द्वितीयं बोगी-दोषं कृत्वा + इत्यनेन समाप्तवान् १. परन्तु द्वितीयपर्यन्तं प्रवेशानन्तरं सः १० तमे ११ तमे च छिद्रे क्रमशः द्वौ बर्डी-द्वयं, १३ तमे १७ तमे च छिद्रे द्वौ अपि बर्डी-इत्येतत् कृत्वा -३ स्ट्रोक्-इत्यनेन क्रीडायाः समाप्तिम् अकरोत्
"समग्रं प्रदर्शनं ठीकम् आसीत्, संक्रमणं च सुचारुतया अभवत्।" , सर्वे च सद्मानसिकतां धारयन्ति स्म।" न दुष्टम्! "सः अपि स्वस्य अग्रिमक्रीडायाः प्रतीक्षां कुर्वन् अस्ति।
एशिया-प्रशांत-शौकिया-चैम्पियनशिप्-क्रीडायां तृतीयवारं क्रीडितः झोउ जिकिन् प्रथम-परिक्रमे ६९ रनस्य स्कोरं कृतवान्, १ अण्डर-पार् इति । सः १० तमे छिद्रे टी-ऑफ् कृतवान् तथा च १३ तमे १६ तमे च होल् मध्ये बर्डी-क्रीडायाः अनन्तरं एकदा -२ स्ट्रोक्-इत्यनेन अग्रतायाः कृते बद्धः अभवत् । वारस्य अनन्तरं होल् १ इत्यत्र तस्य टी शॉट् बङ्कर् मध्ये गत्वा बोगी कृतवान् । तदनन्तरं झोउ जिकिन् इत्यस्य तृतीये छिद्रे एकः बर्डी, ५ तमे षष्ठे च छिद्रे क्रमशः द्वौ बर्डी, ९ तमे छिद्रे च अन्यः बोगी कृतवान् पञ्च बर्डीजः गृहीत्वा चत्वारि बोगीजः निगलित्वा झोउ जिकिन् -१ स्ट्रोक् इत्यनेन क्रीडायाः समाप्तिम् अकरोत् ।
"अस्मिन् दौरे प्रथमार्धे अहं तुल्यकालिकरूपेण स्थिरतया क्रीडितवान्। अहं उत्तमं सेवां कृतवान्, कोऽपि त्रुटिः अपि न कृतवान्। संक्रमणानन्तरं मम सर्व् दक्षिणदिशि गतः तदा अहं केचन बोगी त्रुटयः कृतवान्, परन्तु समग्रतया अहं स्थिरतया क्रीडितवान्, मम लोहशूट् च उत्तमाः आसन् . , अहम् अपि परिणामैः सन्तुष्टः अस्मि।" क्रीडायाः अनन्तरं झोउ जिकिन् निष्कर्षं गतवान् यत् सः श्वः नकारात्मकं स्कोरं लक्ष्यं करिष्यति तथा च टी-बॉक्सस्य स्थापनेन सह वायु-अन्तरेण सह मिलित्वा वास्तविक-मौसम-स्थित्यानुसारं समायोजनं करिष्यति दिशां विशेषतया रणनीतिं समायोजयन्तु तथा आदर्शफलं प्रदातुं आशास्ति।
एशिया-प्रशांत-शौकिया-चैम्पियनशिप-क्रीडायां प्रथमवारं भागं गृहीतवान् फाङ्ग-जेकियान् अद्य त्रीणि बर्डी-चत्वारि बोगी-इत्येतत् कृत्वा ७१-शूट् कृतवान् । एशिया-प्रशांत-शौकिया-चैम्पियनशिप्-क्रीडायां अपि प्रथमवारं क्षियोङ्ग-तिआन्यी-क्रीडां कृतवान् ।
चाङ्ग ज़िहुआन् ७६ रनस्य गोलं कृतवान् । अद्य सः १० तमे छिद्रे आरब्धवान् प्रथमयोः छिद्रयोः द्विगुणं बोगीं कृतवान् ततः सः १४ तमे छिद्रे बोगीं कृतवान्, १८ तमे छिद्रे च बर्डीं कृत्वा +४ स्ट्रोक् कृत्वा समाप्तवान्। प्रथमेषु ९ छिद्रेषु सः एकं बर्डी, त्रीणि बोगी च कृत्वा +६, ७६ स्ट्रोक् च कृत्वा क्रीडां समाप्तवान् ।
चाय बोवेन् अपि कठिनं दिवसं अनुभवितवान् सः प्रथमक्रमाङ्कस्य छिद्रे बर्डी इत्यनेन आरब्धवान्, परन्तु ततः परं १७ छिद्रेषु द्विगुणं बोगीं षट् बोगीं च प्राप्नोत्, ७७ छिद्रेण समाप्तवान्
अक्टोबर्-मासस्य ४ दिनाङ्के १५ तमे एशिया-प्रशांत-शौकिया-चैम्पियनशिप्-क्रीडायां द्वितीय-परिक्रमस्य स्पर्धायाः आरम्भः भविष्यति । ३६ छिद्राणां अनन्तरं शीर्ष ६० खिलाडयः (टाईसहिताः) पदोन्नतिं प्राप्नुयुः, चॅम्पियनशिप-सम्मानार्थं स्पर्धां कर्तुं सप्ताहान्ते स्पर्धायां प्रविशन्ति च । शौकियापदवीं निर्वाहयन् चॅम्पियनः २०२५ तमस्य वर्षस्य मास्टर्स्-क्रीडायाः आमन्त्रणं प्राप्स्यति, ततः सेण्ट्-जार्ज-नगरे १५३ तमे ब्रिटिश-ओपन-क्रीडायाः, २०२५ तमे वर्षे ब्रिटिश-शौकिया-चैम्पियनशिप्-क्रीडायाः च योग्यतां प्राप्स्यति उपविजेता ब्रिटिश-ओपन-क्वालिफाइंग-प्रतियोगितायाः अन्तिम-क्वालिफाइंग्-परिक्रमाय कार्डं प्राप्स्यति, मुख्य-अङ्क-क्रीडायां आसनस्य कृते स्पर्धां कर्तुं च अवसरः प्राप्स्यति
स्रोतः चीन दैनिक डॉट कॉम
प्रतिवेदन/प्रतिक्रिया