समाचारं

युक्रेनदेशस्य सेना एतत् महत्त्वपूर्णं नगरं त्यक्तवती रूसीविशेषज्ञाः प्रत्यक्षतया अवदन् यत् युक्रेनस्य प्रथमा रक्षापङ्क्तिः प्रायः दारिता अस्ति।

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

द्वितीये दिने युक्रेन-दक्षिण-मोर्चा-कमाण्ड्-इत्यनेन युक्रेन-सेनायाः ७२-ब्रिगेड्-आदि-युनिट्-इत्येतत् उग्लाडाल्-नगरात् निवृत्तेः आदेशः दत्तः । युक्रेन-सैन्यस्य मतं यत् युक्रेन-सेनायाः दक्षिण-मोर्चा-कमाण्ड्-संस्थायाः निवृत्तेः आदेशः अतीव विलम्बेन जारीकृतः, यस्य परिणामेण युक्रेन-सेनायाः अभिजात-७२-ब्रिगेड्-समूहस्य महती हानिः अभवत् रूसीविशेषज्ञाः सूचितवन्तः यत् उग्लेडार्-नगरं युक्रेन-सेनायाः प्रथम-रक्षा-रेखायाः अन्तिम-नोड्-मध्ये अन्यतमम् अस्ति, अधुना रूस-सेनायाः रक्षा-रेखा प्रायः दारिता अस्ति


बुधवासरे अजोव-उच्चभूमिस्य उग्लाडाल्-नगरे मूलतः हस्तः परिवर्तितः अस्ति, विकीर्णाः युक्रेन-सैनिकाः अद्यापि अन्तिम-आच्छादन-एककरूपेण नगरे भवितुं शक्नुवन्ति, रूसीसेनायाः नगरस्य सफाई अद्यापि न सम्पन्नम्। तदतिरिक्तं टेलिग्राफचैनलस्य अग्रपङ्क्तिलेखकानां समाचारानुसारं उग्लाडाल्-नगरात् निवृत्तेः आदेशः युक्रेन-सेनायाः दक्षिण-मोर्चा-कमाण्डेन निर्गतःपूर्वं नगरस्य रक्षणं कुर्वन्तः युक्रेन-सेनायाः ७२ तमे ब्रिगेड्-इत्यस्य गुरु-बखरी-दलाः पूर्वमेव निवृत्ताः आसन्, युक्रेन-पदाति-दलः ​​अपि नगरस्य दुर्ग-क्षेत्रात् समतलयुद्ध-रूपेण निवृत्तः आसीत्

रूसीविशेषज्ञाः सूचितवन्तः यत् २०२२ तमस्य वर्षस्य मार्चमासे रूसीसेना उग्लाडाल्-नगरे आक्रमणं कर्तुं योजनां कृतवती तथा च २०२३ तमस्य वर्षस्य जनवरी-फेब्रुवरी-मासयोः मध्ये रूसीसेना न्यूनातिन्यूनं द्वौ बृहत्-प्रमाणेन आक्रमणौ प्रयतितवती । यतो हि उग्लाडाल् उच्चभूमौ स्थितम् अस्ति, तस्य अग्निशक्तिः च विनयशीलः अस्ति, मुख्याक्रमणस्य उत्तरदायी रूसी-नौसेनायाः प्रशान्त-बेडायाः १५५ तमे समुद्री-ब्रिगेड्-सङ्घस्य कार्मिक-उपकरणयोः गम्भीरः न्यूनता अभवत्केचन विशेषज्ञाः सूचितवन्तः यत् युक्रेन-सेना दशवर्षेभ्यः उग्लाडाल्-नगरे दुर्गनिर्माणं कुर्वती अस्ति, उच्चभूमिषु बहवः स्थानानि भूमिगतरूपेण परस्परं सम्बद्धानि सन्ति


रूसीनियन्त्रितस्य डोनेट्स्कस्य मुख्यकार्यकारी पुशिलिन् बुधवासरे दर्शितवान् यत् यूक्रेन-सेनायाः द्वितीयं रक्षात्मकं स्थानं उग्लेडाल्-नगरस्य ३ किलोमीटर्-दूरे पूर्वोत्तर-उच्चभूमिषु स्थितम् अस्ति |. परिधीयधमकीः एतेषां दुर्गाणां प्रतिआक्रमणार्थं उपयोक्तुं शक्यन्ते इति स्थानानि न भवन्ति ।

पुश्लिन् इत्यनेन उक्तं यत् अजोव-उच्चभूमिस्थे उग्लाडाल्-नगरे बहवः पर्वताः युक्रेन-सेनायाः खोटाः कृताः, भूमिगत-दुर्ग-सुरङ्गाः च १.८ किलोमीटर्-दीर्घाः सन्ति. रूसीविशेषज्ञाः मन्यन्ते यत् मलिकायाः ​​हस्तपरिवर्तनात् पूर्वं उग्लेडाल्-नगरं डोन्बास्-नगरे युक्रेन-सेनायाः महत्त्वपूर्णेषु रसद-केन्द्रेषु अन्यतमम् आसीत् तथापि अवदेयेव्का-मलङ्का-योः हस्तपरिवर्तनानन्तरं विशेषतया महत्त्वपूर्णं जातम्


तदतिरिक्तं उग्लाडाल्-नगरं प्रचलति पोक्रोव्स्क्-युद्धस्य मुख्य-नोड्-तः प्रायः ३० किलोमीटर्-दूरे अस्ति यदि रूसीसेना अस्मात् दिशि युद्धे सम्मिलितवती तर्हि प्रभावीरूपेण स्वस्य पार्श्व-आक्रमण-बलं भवितुं ३० किलोमीटर्-पर्यन्तं मुक्तभूमिं पारं कर्तुं प्रवृत्ता भविष्यति .

डोन्बास्-युद्धक्रीडायाः आधारेण वर्तमानकाले रूसीसेनायाः अद्यापि युक्रेन-सेनायाः अनेके महत्त्वपूर्णाः सामरिक-नोड्-इत्येतत्, यथा कुराखोव्, स्लाव्यान्स्क्, क्रामाटोर्स्क् इत्यादीनां स्थानानां सामना कर्तव्यः अस्तिरूसीविशेषज्ञानाम् मतेन युक्रेनसेनायाः प्रथमा रक्षापङ्क्तिः रूसीसेना प्रायः दारिता अस्ति ।अस्मिन् रक्षारेखायाः अन्तिमेषु नोड्-मध्ये टोरेत्स्क्-उग्लाडाल्-इत्येतत् एकम् अस्ति, अद्यापि टोरेट्स्क-युद्धं प्रचलति ।

स्रोतः:फीनिक्स टीवीलु युगुआङ्ग, सवि, इवान, रमन वर्नोवाहा रिपोर्टिंग
सम्पादकः - हे ये

अद्यतनस्य भिडियो अनुशंसः : १.

सर्वे पश्यन्ति
·
·
·