2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
१९८४ तमे वर्षे चीनगणराज्यस्य स्थापनायाः ३५ तमे वर्षे सैन्यपरेडे स्वदेशीयरूपेण निर्मितस्य होङ्गकी-२ वायुरक्षाक्षेपणास्त्रस्य प्रथमवारं सार्वजनिकरूपेण उपस्थितिः अभवत्, तस्य समीक्षा दलेन जनानां च कृते पराक्रमी मनोवृत्त्या कृता चीनीयवायुरक्षाक्षेपणास्त्रबलस्य प्रथमं सार्वजनिकं उपस्थितिः - वस्तुतः होङ्गकी-२ प्रायः २० वर्षाणि यावत् सेवायां वर्तते एतेन चीनस्य होङ्गकी २ प्रति “निधिः” “प्रेम” च दृश्यते । होङ्गकी-१, २ च विमानविरोधी क्षेपणास्त्राः अस्माकं पुण्याः क्षेपणास्त्राः सन्ति, तेषां कृते स्वदेशवायुरक्षाकार्यक्रमेषु महतीः उपलब्धिः अभवत् । तस्मिन् समये अमेरिकादेशे सर्वाधिकं उन्नतं उच्च-उच्च-टोही-विमानं इति नाम्ना कुलम् केवलं ७ विमानानि एव नष्टानि, तेषु ५ विमानानि वयं निपातयामः, येन परपक्षः भयभीतः अभवत्
होङ्गकी १ तथा होङ्गकी २ वायुरक्षाक्षेपणानां दृढः उत्तराधिकारसम्बन्धः अस्ति होङ्गकी १ सोवियत-एस-७५ वायुरक्षाक्षेपणास्त्रस्य अनुकरणम् अस्ति, यदा तु होङ्गकी २ एस-७५ इत्यस्य सम्यक् अवगमने आधारितम् अस्ति own, and its performance exceeds सोवियतसङ्घस्य मूलं उत्पादं चीनस्य वायुरक्षाक्षेपणास्त्रस्य स्वतन्त्रविकासस्य आरम्भः अभवत् ।
(१९८४ तमे वर्षे ३५ तमे राष्ट्रियदिवसस्य सैन्यपरेडस्य समये स्वदेशीयरूपेण निर्मितं होङ्गकी-२ वायुरक्षाक्षेपणास्त्रं प्रथमं सार्वजनिकरूपेण प्रदर्शितम्)
एस-७५ तः लालध्वजः १ यावत्
१९५० तमे वर्षे ताइवानदेशः अमेरिकादेशस्य समर्थनेन मुख्यभूमियां टोही-उत्पीडनं च कर्तुं बहुधा उच्च-उच्चतायाः टोही-विमानं प्रेषयति स्म एतेषां उच्च-उच्चतायाः टोही-विमानानां निवारणाय वयं सोवियत-एस-७५-विमानविरोधी-क्षेपणानि (नाटोsa-2 इति उच्यते) प्रवर्तितानां s-75 वायुरक्षाक्षेपणास्त्रानाम् उपयोगेन वयं वायुरक्षाक्षेपणास्त्र-एककानां प्रथम-समूहस्य निर्माणं कृतवन्तः, यत्र वीर-एककं - द्वितीय-वायु-रक्षा-क्षेपणास्त्र-दलम् - अपि अस्ति, यत् पश्चात् u-2-टोही-विमानं बहुवारं पातितवान्
(होङ्गकी-२ विमानविरोधी क्षेपणास्त्रस्य आदर्शः-सोवियत-एस-७५ विमानविरोधी क्षेपणास्त्रस्य)
प्रासंगिकसूचनानुसारं एस-७५ विमानविरोधी क्षेपणास्त्रस्य लम्बता १०.६ मीटर्, शरीरस्य व्यासः ०.५ मीटर्, द्रवरॉकेटइञ्जिनं, ठोसरॉकेटबूस्टरं, अधिकतमवेगः एम३.५, प्रक्षेपणभारः २,२०० च अस्ति किलोग्रामं, ३० किलोमीटर्पर्यन्तं च परिधिः । इदं तिर्यक् प्रक्षेपकं स्वीकुर्वति, सम्पूर्णप्रक्रियायां रेडियोआदेशैः मार्गदर्शितं च भवति । अस्य युद्धशिरस्य भारः १९५ किलोग्रामः अस्ति, तस्य वधत्रिज्या ६५ मीटर् अस्ति ।
१९५९ तमे वर्षे अक्टोबर्-मासस्य ७ दिनाङ्के द्वितीय-दलेन बीजिंग-क्षेत्रे एस-७५-विमानविरोधी-क्षेपणास्त्रस्य उपयोगेन ताइवान-देशस्य आरबी-५७डी-उच्च-उच्चतायाः टोही-विमानं सफलतया पातितम् आसीत् युद्धस्य इतिहासे विमानक्षेपणास्त्रम्। १९६२ तमे वर्षे द्वितीयदलेन तत्कालीनस्य अमेरिकी-देशस्य उन्नततमं यू-२-टोही-विमानं सफलतया पातितम् तदनन्तरं उत्तरदिशि गत्वा क्रमशः यू-२-विमानद्वयं पातितम् यू-२ टोहीविमानाः मुख्यभूमियां टोहीविमानं कर्तुं न साहसं कृतवन्तः ।
यतः वयं केवलं कुलम् ५० तः अधिकाः एस-७५ विमानविरोधी क्षेपणास्त्राः एव प्रवर्तितवन्तः, अतः विशालस्य देशस्य सम्मुखे एतत् लोटे एकः बिन्दुः अस्ति । अतः वयं एस-७५ वायुरक्षाक्षेपणास्त्रस्य आधारेण घरेलुवायुरक्षाक्षेपणास्त्रं विकसितुं निश्चयं कृतवन्तः एतत् होङ्गकी १ वायुरक्षाक्षेपणास्त्रम् अस्ति । होङ्गकी १ विमानविरोधी क्षेपणास्त्रस्य प्रतिकृतिः एस-७५ विमानविरोधी क्षेपणास्त्रस्य प्रथमः समूहः १९६१ तमे वर्षे परीक्षणरूपेण निर्मितः ।१९६५ तमे वर्षे अस्य डिजाइनस्य अन्तिमरूपं कृत्वा सैनिकैः सुसज्जितम् । तस्मिन् वर्षे प्रथमवायुरक्षाक्षेपणास्त्रदलेन होङ्गकी १ वायुरक्षाक्षेपणास्त्रस्य उपयोगेन आगच्छन्तं ताइवान-यू-२ टोहीविमानं सफलतया पातितम्, येन प्रथमस्य स्वदेशीयरूपेण निर्मितस्य वायुरक्षाक्षेपणास्त्रस्य निपातनस्य अभिलेखः निर्मितः
(अमेरिकादेशे केवलं ७ u-2 टोहीविमानानि नष्टानि, तेषु ५ वयं पातयामः)
होङ्गकी २ इत्यस्य कार्यक्षमतायाः महती उन्नतिः अभवत्
यद्यपि यू-२ टोहीविमानं बहुवारं आहतम्, तथापि ताइवानदेशः विफलतां प्राप्तुं न इच्छति स्म, अतः यू-२ इत्यस्य कृते रडार-चेतावनी-जामिंग्-प्रणालीं स्थापितवान् । होङ्गकी १ वायुरक्षाक्षेपणास्त्रेण एतेषां इलेक्ट्रॉनिकयुद्धप्रणालीनां सम्मुखे दुर्बलजामविरोधीक्षमतायाः दोषाः उजागरिताः, अतः वयं होङ्गकी १ वायुरक्षाक्षेपणास्त्रस्य उन्नतिं उन्नयनं च कर्तुं निश्चयं कृतवन्तः। होङ्गकी २ वायुरक्षाक्षेपणः स्वस्य इलेक्ट्रॉनिकहस्तक्षेपविरोधीक्षमतासु सुधारं कर्तुं केन्द्रितः अस्ति, अस्य डिजाइनं १९६६ तमे वर्षे अन्तिमरूपं च कृतम्, सैनिकैः च सुसज्जितम् । १९६७ तमे वर्षे ताइवानदेशस्य यू-२ टोहीविमानेन पूर्वचीनदेशे आक्रमणं कृतम् अस्माकं १४ तमे वायुरक्षाक्षेपणास्त्रदलेन होङ्गकी-२ वायुरक्षाक्षेपणास्त्रस्य इलेक्ट्रॉनिकहस्तक्षेपविरोधीक्षमतायाः उपयोगेन प्रतिद्वन्द्वस्य हस्तक्षेपस्य सफलतया प्रतिकारः कृतः, तस्य निपातनं च कृतम् । अस्य युद्धस्य अनन्तरं ताइवान-देशः, अमेरिका-देशः च हारं दत्तवन्तौ, मुख्यभूमितः उपरि u-2 टोही-विमानानाम् आकाशं प्रविष्टुं कठिनम् इति स्वीकुर्वन्तु, क्रमेण मुख्यभूमिस्य गहनक्षेत्रेषु टोही-उत्पीडनं च स्थगितवन्तौ तदनन्तरं अमेरिकीवायुसेना चीनविरुद्धं टोहीविमानं bqm-34 firebee इति मानवरहितं टोहीविमानं प्रयुक्तवान् चीनीयवायुसेनायाः वायुरक्षाक्षेपणास्त्रैः तस्य मुखाभिमुखी आक्रमणं कृत्वा bqm-34 मानवरहितं टोहीविमानं त्रीणि पातितानि, येन u.s. वायुसेना पुनः चीनविरुद्धं विमानटोही-कार्यं त्यक्तुं।
(घरेलु होङ्गकी २ वायुरक्षाक्षेपणास्त्रम्) २.
होङ्गकी २ २० वर्षाणि यावत् सेवां कृत्वा प्रमुखं उन्नयनं प्राप्नोति
युद्धस्य बप्तिस्मायाः अनन्तरं होङ्गकी २ वायुरक्षाक्षेपणास्त्रस्य उत्तमं प्रदर्शनमपि स्वीकृत्य चीनस्य वायुसेनायाः वायुरक्षाक्षेपणास्त्रसेनायाः मेरुदण्डस्य उपकरणं जातम् ततः परं चीनीयवायुसेना तथा तत्सम्बद्धाः एककाः विदेशीयवायुधमकीनां विकासस्य आधारेण होङ्गकी २ वायुरक्षाक्षेपणानां निरन्तरं सुधारं उन्नयनं च कृतवन्तः प्रथमं विदेशीययुद्धविमानानाम् अल्प-उच्चता-प्रवेश-क्षमतासु सुधारस्य प्रवृत्तेः प्रतिक्रियारूपेण होङ्गकी-२ए-इत्यस्य विकासः अभवत् । होङ्गकी-२ए इत्यनेन स्वस्य व्याप्तिः वर्धिता, प्रक्षेपणलिफाफस्य समीपस्थानि निम्नसीमाश्च संपीडितानि, ऊर्ध्वाधरचललक्ष्येषु आक्रमणं कर्तुं क्षमता अस्ति, १९८४ तमे वर्षे होङ्गकी-२ए वायुरक्षायाः डिजाइनं च अधिकं वर्धितम् क्षेपणास्त्रं अन्तिमरूपेण निर्धारितं, सैनिकैः च सुसज्जितम् ।
वियतनामयुद्धकाले अमेरिकीवायुसेना विशेषतया वायुरक्षाक्षेपणास्त्रप्रणालीनां कृते वाइल्ड्वीसेल् वायुरक्षादमनविमानं विकसितवती, यत्र भूवायुरक्षाक्षेपणास्त्रप्रणालीं दमनार्थं मृदुकठिनसाधनयोः संयोजनस्य उपयोगः कृतः अतः वयं होङ्गकी-२ वायुरक्षाक्षेपणास्त्रस्य उन्नयनं निरन्तरं कर्तुं निश्चयं कृतवन्तः। होङ्गकी-२बी वायुरक्षाक्षेपणास्त्रस्य व्यापकसुधारः, क्षेपणास्त्रस्य, रडारस्य, मार्गदर्शनस्थानकस्य च उन्नयनं च कृतम् अस्ति । अस्मिन् क्षेपणास्त्रे नूतनानि घटकानि, उपकरणानि, उन्नतानि इञ्जिनानि, फ्यूज्, युद्धशिरः च उपयुज्यन्ते, तस्य प्रक्षेपणलिफाफं च अधिकं विस्तारितं भवति । रेडियो-आदेशाः जाम-विरोधी-क्षमतासु सुधारं कर्तुं कोडित-आदेशानां उपयोगं कुर्वन्ति होङ्गकी-२ बी वायुरक्षाक्षेपणास्त्रस्य विकासः १९७७ तमे वर्षे आरब्धः, तस्य परिकल्पना च अन्तिमरूपेण निर्धारितः, १९८६ तमे वर्षे सेनायाः स्थापना च अभवत् ।
(१९८७ तमे वर्षे स्वदेशनिर्मितेन होङ्गकी-२ वायुरक्षाक्षेपणास्त्रेण आगच्छन्तं मिग्-२१आर टोहीविमानं पातितम्)
रेड फ्लैग् २ वियतनामस्य विमानं ताडयति
१९८० तमे दशके द्वयोः पर्वतयोः युद्धे चीनीयवायुसेनायाः वायुरक्षाक्षेपणास्त्रबलं अग्रपङ्क्तियुद्धे प्रविष्टम्, अग्रपङ्क्तिसैनिकानाम् वायुसुरक्षायाः दायित्वं च आसीत् १९८४ तमे वर्षे मार्चमासस्य २८ दिनाङ्के वियतनामीवायुसेनायाः मिग्-२१आर टोहीविमानं सीमापारं टोहीं कुर्वन् आसीत् , विमानं अनिच्छया विमानस्थानकं प्रति आगत्य तत् त्यक्तम् इति ज्ञातम् । १९८७ तमे वर्षे अक्टोबर्-मासे वियतनाम-वायुसेनायाः अन्येन मिग्-२१आर-टोही-विमानेन सीमापारं टोही-विमानं कृतम् चेन् ज़ुन्, पैराशूट् कृत्वा गृहीतः अभवत् एतत् चीनीयवायुसेनायाः वायुरक्षाक्षेपणास्त्रम् अपि आसीत् ।
(परिवर्तयचरणबद्ध सरणी रडारहोङ्गकी २ वायुरक्षा क्षेपणास्त्रमार्गदर्शनस्थानकम्) २.
लालध्वजः २ दिग्गजाः अमराः सन्ति
१९८० तमे दशके आरभ्य तृतीयपीढीयाः विदेशीयक्षेपणास्त्राः बहुमात्रायां सेवायां स्थापिताः, अतः स्वदेशीयरूपेण निर्मितानाम् होङ्गकी-२ वायुरक्षाक्षेपणानां कृते एतेषु लक्ष्येषु आक्रमणं कर्तुं कठिनं जातम् अस्माकं ध्यानं घरेलुरूपेण निर्मितानाम् होङ्गकी-९ मध्यम-दीर्घदूर-वायु-रक्षा-क्षेपणास्त्रस्य विकासे अस्ति, यथा नूतन-क्षेपणास्त्रस्य परिपक्वतायाः पूर्वं संक्रमणस्य रूपेण प्रासंगिक-एककैः हाङ्गकी-२-क्षेपणास्त्रस्य उन्नयनार्थं नवीनतम-घरेलू-प्रौद्योगिकी-उपार्जनानां उपयोगः कृतः | उदाहरणार्थं, मार्गदर्शन-रडारस्य स्थाने नूतन-घरेलु-चरणीय-सरण-रडारेण स्थापितः अस्ति, अन्वेषण-परिधिः, हस्तक्षेप-विरोधी-क्षमता, बहु-लक्ष्य-अवरोध-क्षमता च बहुधा सुधारिता अस्ति नूतनः रडारः एकत्रितरूपेण चतुर्णां क्षेपणास्त्राणां मार्गदर्शनं कर्तुं शक्नोति यत् तेन आगच्छन्तं वायुलक्ष्यं अवरुद्धं कर्तुं शक्यते ।
परन्तु होङ्गकी-२ वायुरक्षाक्षेपणास्त्रस्य जन्म एस-७५ वायुरक्षाक्षेपणास्त्रात् अभवत् । अतः नूतनशतकस्य अनन्तरं .होङ्गकी-९ विमानविरोधी क्षेपणास्त्रम्स्थापनानन्तरं होङ्गकी-२ वायुरक्षाक्षेपणास्त्रं क्रमेण युद्धक्रमात् निवृत्तं कृत्वा सफलतापूर्वकं निवृत्तम् ।
(घरेलू m7 सामरिकं बैलिस्टिकं क्षेपणास्त्रं, इदं red flag 2 इत्यस्य अन्यत् निरन्तरता अस्ति)
अवश्यं होङ्गकी-२ वायुरक्षाक्षेपणास्त्रस्य कथा समाप्ता नास्ति इति होङ्गकी-२ वायुरक्षाक्षेपणास्त्रस्य आधारेण वयं भूलक्ष्येषु आक्रमणं कर्तुं m7 सामरिकं बैलिस्टिकक्षेपणास्त्रं विकसितवन्तः। यतः एतत् क्षेपणास्त्रं पुरातनक्षेपणास्त्रात् परिवर्तितं भवति, अतः अस्य मूल्यं न्यूनं भवति, व्ययस्य प्रभावः च अधिकः भवति, अतः विदेशीयग्राहिभिः एतत् स्वीकृतम् अस्ति । इरान्, तुर्किए इत्यादिभिः देशैः एतादृशी क्षेपणास्त्र-उत्पादन-प्रौद्योगिकी प्रवर्तते, स्थानीयीकरणं च प्राप्तम् । केचन वास्तविकयुद्धकार्यक्रमेषु अपि भागं गृहीतवन्तः इति वार्ता अस्ति, येन होङ्गकी-२ वायुरक्षाक्षेपणास्त्रस्य अन्यः निरन्तरता अभवत् ।