2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
इजरायल-रक्षाबलस्य प्रवक्त्रेण लेबनान-राजधानी-बेरुत-नगरस्य दक्षिण-उपनगरेषु केषुचित् क्षेत्रेषु जनानां निष्कासनस्य आदेशः दत्तः ततः परं स्थानीयसमये अक्टोबर्-मासस्य ३ दिनाङ्के प्रातःकालेइजरायलसेना अस्मिन् क्षेत्रे अनेकानि वायुप्रहारं कृतवती ।
तस्मिन् एव दिने प्रातःकाले इजरायलसेना लेबनानराजधानी बेरूत-नगरस्य केन्द्रस्य बाशौरा-क्षेत्रे एकस्मिन् भवने आक्रमणं कृतवती । लेबनानदेशस्य जनस्वास्थ्यमन्त्रालयस्य अनुसारं वायुप्रहारेन ६ जनाः मृताः, ७ जनाः घातिताः च अभवन् ।
लेबनानदेशस्य बेरूत-नगरस्य दक्षिणे उपनगराः विध्वस्ताः सन्ति
लेबनान-राजधानी बेरूत-नगरस्य दक्षिण-उपनगरेषु विगतदशदिनेषु बहुवारं बृहत्-विमान-आक्रमणानि अभवन् ।
बेरूत-नगरस्य दक्षिणीय-उपनगराणि लेबनान-देशस्य हिज्बुल-सङ्घस्य आधारशिबिररूपेण गण्यन्ते, इजरायल-वायु-आक्रमणानां केन्द्रस्थानानि अपि सन्ति । २७ सितम्बर् दिनाङ्के लेबनानदेशस्य हिजबुल-नेता नस्रुल्लाह-सहिताः बहवः महत्त्वपूर्णाः सदस्याः बेरुत-नगरस्य दक्षिण-उपनगरे इजरायल्-देशस्य वायु-आक्रमणेन मृताः
अक्टोबर्-मासस्य २ दिनाङ्के स्थानीयसमये मुख्यस्थानकस्य एकः संवाददाता बेरूत-नगरस्य दक्षिण-उपनगरेषु भ्रमणार्थं प्रवेशं कर्तुं शक्नोति स्म, सः एकमात्रः चीन-देशस्य संवाददाता अभवत् यः अस्मिन् क्षेत्रे प्रवेशं कृतवान्वस्तुतः दक्षिण उपनगराणि केवलं विशुद्धरूपेण प्रशासनिकसंकल्पना एव न सन्ति, अपितु बेरूतस्य दक्षिणदिशि स्थितं विशालं समतलक्षेत्रं निर्दिशति । लेबनानदेशे यदि भवान् दक्षिणोपनगरान् निर्दिशति तर्हि तस्य विशिष्टः अर्थः अस्ति,अयं लेबनानदेशस्य हिजबुल-सङ्घस्य प्रदेशः अस्ति ।
मुख्यालयस्य संवाददाता ci xiaoning: वयं यत् दृश्यं गृहीतवन्तः तस्मात् न्याय्यं चेत् समीपस्थं भवनं स्वच्छं कृतम् अस्ति।बेरूत-देशस्य दक्षिण-उपनगरे ७०-८०% दुकानानि बन्दाः सन्ति, अधिकांशः निवासिनः च निष्कासिताः सन्ति ।
मुख्यालयस्य संवाददाता ci xiaoning: यत्र यत्र गच्छामः तत्र तत्र सुरक्षाकर्मचारिणः वा सशस्त्राः वा भविष्यन्ति ये अस्मान् स्मारयन्ति यत् अस्माभिः कुत्र गन्तव्यम्। एतत् स्थानं आक्रमणं कर्तुं नवीनतमं स्थानम् अस्ति, यत् सर्वेभ्यः लक्षितहत्यायाः अधिकं सहजं भावः दातुं शक्नोति ।
मुख्यालयस्य संवाददाता ci xiaoning:अधुना यत्र अहम् अस्मि तत्र भग्नावशेषाणां विशालः विस्तारः अस्ति, अक्टोबर्-मासस्य प्रथमदिनस्य रात्रौ अद्यतनतमस्य आक्रमणस्य स्थलम् । दृश्यात् न्याय्यं चेत्, २.एतत् मूलतः उच्चैः भवनम् आसीत्, परन्तु अधुना भग्नावशेषरूपेण न्यूनीकृतम् अस्ति ।
अक्टोबर्-मासस्य २ दिनाङ्के प्रातःकाले यदा संवाददाता साक्षात्कारं कृतवान् तदाकेवलं कतिपयेषु घण्टेषु इजरायलसेना दक्षिणे बेरूत-नगरस्य उपनगरे दशाधिकानि आक्रमणानि कृतवती ।
इरान् 'वैध-रक्षा' इति इजरायल्-देशं प्रति क्षेपणास्त्र-प्रहारं करोति ।
प्रतिहत्या "विनाशकारी प्रहारः" भविष्यति इति पुनः पुनः चेतावनीम् अयच्छत् ।
अक्टोबर्-मासस्य प्रथमदिनाङ्के स्थानीयसमये सायं इरान्-देशेन इजरायल्-देशे ९०% प्रहार-दरः इति दावान् कृत्वा बहुधा क्षेपणास्त्र-आक्रमणं कृतम् ।(विवरणार्थं cctv.com इत्यत्र पूर्वलेखं पश्यन्तु "इरान् इत्यनेन अस्मिन् समये इजरायल्-देशे आक्रमणं किमर्थं कृतम्?")
इरान्-देशस्य इस्लामिक-क्रांतिकारी-रक्षक-दलस्य वक्तव्ये उक्तं यत्, प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनस्य (हमास) पूर्वनेता हानियेहस्य हत्यायाः अनन्तरं इरान्-देशः "दीर्घकालं यावत् आत्मसंयमस्य अनन्तरं" एतत् रक्षणं कृतवान् ।इजरायल्-देशेन हनीयेह, लेबनान-हिजबुल-नेता नस्रल्लाह, क्रान्ति-रक्षक-वरिष्ठ-सेनापतयः च मारितानां प्रतिक्रियायै एतत् निर्मितम् आसीत् ।
वक्तव्ये उक्तं यत् इरान् केवलं...इजरायल्सैन्यसुरक्षास्थापनं इराणस्य रक्षात्मकक्षेपणास्त्रकार्यक्रमस्य लक्ष्यरूपेण भवति । इरान् अपि चेतावनीम् अयच्छत्,यदि इजरायल् इरान्-देशस्य वैध-रक्षायाः विरुद्धं प्रतिहत्याम् करोति तर्हि इजरायल्-देशः "विनाशकारीं आघातं प्राप्स्यति" ।
इराणस्य इस्लामिकक्रान्तिकारिरक्षकदलेन प्रथमदिनाङ्के प्रकाशितस्य वक्तव्यस्य अनुसारं इराणस्य क्षेपणास्त्रैः सैन्यरणनीतिककेन्द्रं इजरायले इजरायलस्य वायुसेनायाः रडारस्य च आधारः च प्रहारः कृतः। केचन अमेरिकनमाध्यमाः केषाञ्चन भिडियोविश्लेषणानाम् आधारेण इजरायलस्य गुप्तचरसंस्थायाः मोसाड् इत्यस्य मुख्यालयस्य वायुसेनास्थानकस्य च उपरि आक्रमणं कृतम् इति दावान् कृतवन्तः । इजरायलसेना द्वितीये दिनाङ्के पुष्टिं कृतवती यत् क्षेपणास्त्राक्रमणे वायुसेनायाः क्षतिः अभवत्, परन्तु किमपि क्षतिं न घोषितवती।
अक्टोबर्-मासस्य द्वितीये दिने स्थानीयसमये ईरानीराष्ट्रपतिः पेजिजियान् कतारदेशं गत्वा पत्रकारसम्मेलने अवदत् यत् इरान् क्षेत्रीयशान्तिं शान्तिं च प्रतीक्षते, युद्धं न इच्छति इति। परन्तु इजरायल् लक्ष्यं करोतिगाजाबेल्ट् एण्ड् रोड् इनिशिएटिव् इत्यस्मिन् सैन्यकार्यक्रमाः, इरान्देशे प्यालेस्टिनी इस्लामिक रेजिस्टेंस मूवमेंट् (हमास) इत्यस्य नेतारं हनीयेह इत्यस्य उपरि आक्रमणानि, लेबनानदेशे सैन्यप्रहाराः च इराणस्य प्रतिक्रियां दातुं बाध्यं कृतवन्तः। यदि इजरायल् इरान् विरुद्धं प्रतिकारात्मकं आक्रमणं करोति तर्हि इरान् अधिकं प्रबलतया प्रतिक्रियां दास्यति।
ततः पूर्वं पेजेश्चियान् सर्वकारीयमन्त्रिमण्डलस्य सत्रे अवदत् यत् अमेरिका-देशैः यूरोपीयदेशैः च "इजरायल-देशं शान्तं कर्तुं" आवश्यकम् इति ।यदि इजरायल्-देशः आक्रमणानि, हत्याः च निरन्तरं कुर्वन् अस्ति तर्हि इरान्-देशस्य प्रतिक्रिया अधिका भविष्यति ।तदतिरिक्तं पेजेश्चियान् इजरायलस्य "आयरन डोम्" रक्षाव्यवस्थायाः विषये अपि टिप्पणीं कृतवान् सः अवदत् यत् इजरायलस्य तथाकथितः "आयरन डोम्" रक्षाव्यवस्था काचस्य अपेक्षया अधिका नाजुकः अस्ति।
अक्टोबर् २ दिनाङ्के, स्थानीयसमये, २.इजरायलस्य वायुप्रहारेन मृतस्य लेबनानदेशस्य हिजबुलपक्षस्य नेता नस्रुल्लाहस्य स्मरणार्थं राजधानी तेहराननगरे इरान् सार्वजनिकसभां कृतवान्।
इराणीजनाः अवदन् यत् इजरायल्-देशः मध्यपूर्वे अपराधं कृतवान्, अस्मिन् क्षेत्रे निरन्तरं तनावस्य मुख्यकारणानि अमेरिका-इजरायल-देशौ स्तः
ते सामान्यतः अवदन् ।इरान्-देशस्य एषा कार्यवाही इजरायल्-देशाय, अमेरिका-देशाय, पाश्चात्य-देशेभ्यः च कठिनं संकेतं प्रेषयति ।अर्थात् इरान् विरुद्धं यत्किमपि आक्रामकं, उत्तेजकं च कार्यं इरान्देशात् पर्याप्तं प्रतिकारं करिष्यति।इरान्-देशस्य रक्षाबलानाम् अपि प्रतिकारस्य क्षमता अस्ति ।
इजरायल् इरान् 'मूल्यं दास्यति' इति वदति।
लेबनान, गाजा, 1999 इत्यत्र निरन्तरं वायुप्रहाराः।सीरिया
१ अक्टोबर् दिनाङ्के विलम्बेन रात्रौ, स्थानीयसमये, २.इजरायलस्य प्रधानमन्त्री नेतन्याहू इरान् इत्यनेन इजरायल्-देशं प्रति क्षेपणास्त्रप्रहारानन्तरं प्रथमवारं घोषितं यत्, "इरान्-देशेन अद्य रात्रौ महती त्रुटिः कृता, तस्य मूल्यं च दास्यति" इति ।
इजरायल-माध्यमानां पूर्व-समाचारानुसारं नेतन्याहू एकस्मिन् बङ्करे इजरायल-सुरक्षामन्त्रिमण्डलस्य समागमं तत्कालं आहूय आसीत् यदा ईरानी-क्षेपणास्त्राः आघातं कृतवन्तः
अक्टोबर्-मासस्य २ दिनाङ्के इजरायल-देशस्य एकः अनामिकः अधिकारी मीडिया-सञ्चारमाध्यमेषु प्रकटितवान् यत्,इजरायल् आगामिषु दिनेषु इरान् विरुद्धं प्रमुखाणि प्रतिकारात्मकानि कार्याणि करिष्यति।इजरायलस्य बहवः अधिकारिणः अवदन् यत् इराणस्य तैलसुविधाः वायुरक्षाव्यवस्थाः च इजरायलस्य आक्रमणानां लक्ष्यं भवितुम् अर्हन्ति, तथा च इजरायलस्य प्रतिक्रिया युद्धविमानं प्रेषयितुं वा गुप्तकार्यक्रमं कर्तुं वा भवितुम् अर्हति।
तस्मिन् एव काले, २.इजरायलसेना द्वितीयदिने प्यालेस्टिनी-गाजा-पट्टिकायां, सीरिया-देशे च वायुप्रहारं निरन्तरं कृतवती ।अनेकानि क्षतिं जनयति स्म । निहितःगाजा पट्टीपूर्वी खान यूनिस्, नुसायराट् शरणार्थीशिबिरं, गाजानगरे विस्थापितानां आश्रयस्थानद्वयं च इजरायलस्य वायुप्रहारैः बहवः स्थानानि आहतानि। द्वितीयदिनस्य अपराह्णपर्यन्तं तस्मिन् दिने गाजापट्टे इजरायलसेनायाः आक्रमणेन ८९ जनाः मृताः आसन् ।
इजरायलसेना एकं वक्तव्यं प्रकाशितवती यत् इजरायलवायुसेना उत्तरगाजापट्टिकायां द्वयोः विद्यालययोः प्यालेस्टिनी इस्लामिकप्रतिरोध-आन्दोलनस्य (हमास) कमाण्ड-नियन्त्रण-केन्द्रेषु "सटीक-आक्रमणानि" कृतवती।
अपि,दमिश्क, सीरियाद्वितीयदिनाङ्के अपराह्णे इजरायलसेनायाः अपि आक्रमणं कृतम् आसीत् यत् सीरियादेशस्य सैन्यदलेन द्वितीयदिने एकं वक्तव्यं प्रकाशितं यत् इजरायलस्य क्षेपणास्त्रेण स्थानीयनिवासभवने आक्रमणं कृत्वा त्रयः नागरिकाः मृताः, अन्ये त्रयः घातिताः च।
लेबनानअस्मिन् प्रदेशे भूप्रहारैः वायुप्रहारैः च एकस्मिन् समये आहतः आसीत् ।यतः इजरायलसेना प्रथमे दिनाङ्के दक्षिणे लेबनानदेशे भूसैन्यकार्यक्रमस्य आरम्भस्य घोषणां कृतवती तदा इजरायलरक्षासेना द्वितीयदिने लेबनानदेशे इजरायलस्य भूसैन्यकार्यक्रमस्य एकं भिडियो प्रकाशितवती यत् इजरायलस्य पैराट्रूपर्-कमाण्डो-सैनिकाः लेबनान-देशे केचन लेबनान-हिजबुल-सदस्याः मारितवन्तः इति .सशस्त्राः पुरुषाः तेषां शिबिराणि च नाशयन्ति।
लेबनानदेशस्य समाचारानुसारं अक्टोबर्-मासस्य ३ दिनाङ्के स्थानीयसमये इजरायल्-देशेन लेबनान-देशस्य बहुषु प्रान्तेषु विगत-२४ घण्टेषु वायु-आक्रमणं कृतम्, यत्र ४६ जनाः मृताः, ८५ जनाः घातिताः च अभवन् तेषु लेबनानराजधानी बेरूत-नगरस्य दक्षिण-उपनगरे इजरायल-देशस्य वायु-आक्रमणानि प्रायः प्रातः ४ वादनपर्यन्तं अभवन्, यत्र आक्रमणानां संख्या १७ वारं यावत् अभवत्
बाइडेन् - इराणस्य परमाणुसुविधासु इजरायलस्य आक्रमणस्य समर्थनं न करिष्यति
स्थानीय समयअक्टोबर्-मासस्य द्वितीये दिने अमेरिकीराष्ट्रपतिः बाइडेन् इराणस्य परमाणुसुविधानां विरुद्धं इजरायलस्य प्रतिकारात्मकप्रहारस्य समर्थनं न करोति इति अवदत्, इराणस्य क्षेपणास्त्र-आक्रमणानां प्रतिक्रियायाः उपायानां विषये अमेरिका-देशः इजरायल्-देशेन सह चर्चां करिष्यति इति अपि उल्लेखितवान् ।
बाइडेन् इत्यनेन अपि उक्तं यत् सप्तसमूहस्य (g7) अन्यैः सदस्यैः सह दूरभाषेणइजरायलस्य प्रतिक्रिया "आनुपातिकः" भवेत् इति सहमतिः आसीत् ।
अपि,g7इरान्देशे नूतनानां प्रतिबन्धानां विषये नेतारः विचारयन्ति।ततः पूर्वं जी-७-नेतृभिः मध्यपूर्वे तनावानां विषये सम्मेलन-आह्वानं कृतम् । इटली-प्रधानमन्त्रीकार्यालयेन प्रकाशितस्य वक्तव्यस्य अनुसारं, यः जी-७-सङ्घस्य परिवर्तनशील-राष्ट्रपतिपदं धारयति, जी-७-सङ्घस्य नेतारः मध्यपूर्वस्य स्थितिः अद्यतनतया वर्धिता इति विषये प्रबलचिन्ताम् प्रकटितवन्तः, तेषां विश्वासः आसीत् यत् संकटस्य समाधानं अद्यापि माध्यमेन कर्तुं शक्यते इति कूटनीतिकमार्गाः, तथा च सहमताः"क्षेत्रीयतनावानां निवारणाय मिलित्वा कार्यं कुर्वन्तु"।。
परन्तु अमेरिकी-जालस्थले पोलिटिको इत्यनेन अद्यैव वार्ता भग्नवती यत्,अमेरिकीसर्वकारः यदा सार्वजनिकरूपेण युद्धविरामस्य आह्वानं करोति तदा अमेरिकी-अधिकारिणः हिजबुल-विरुद्धं सैन्यकार्यक्रमं वर्धयितुं गुप्तरूपेण इजरायलस्य समर्थनं कुर्वन्ति ।
अमेरिकी-इजरायल-देशयोः अनेकानाम् अनामिकानां अधिकारिणां उद्धृत्य प्रतिवेदने उक्तं यत्,व्हाइट हाउसस्य वरिष्ठाः जनाः निजीरूपेण इजरायल् इत्यस्मै अवदन् यत् हिज्बुल-सङ्घस्य उपरि सैन्यदबावं वर्धयितुं अमेरिका-देशः इजरायल्-देशस्य समर्थनं करिष्यति इति।विदेशविभागस्य वरिष्ठ ऊर्जासुरक्षासल्लाहकारः एमोस होचस्टीनः व्हाइट हाउसस्य मध्यपूर्वस्य समन्वयकः ब्रेट् मेक्गर्क् च इजरायलस्य आक्रामकतां न्यूनीकर्तुं प्रशासनेन सार्वजनिकरूपेण आह्वानस्य अभावेऽपि अन्तिमेषु सप्ताहेषु इजरायलस्य वरिष्ठाधिकारिभिः सह मिलितवन्तौ इजरायलस्य प्रधानमन्त्री बेन्जामिन नेतन्याहू इत्यस्य समग्ररणनीतिः, या लेबनानस्य हिजबुल-सङ्घस्य विरुद्धं युद्धं कर्तुं पूर्वगाजा-पट्टिकातः उत्तर-इजरायल-देशं प्रति सैन्य-केन्द्रीकरणं स्थानान्तरयितुं वर्तते।
रूस टुडे टीवी इत्यनेन टिप्पणी कृता यत् अमेरिकादेशस्य एकं कार्यं अन्येषां पुरतः कृत्वा अन्यं कार्यं पर्दापृष्ठे कर्तुं प्रथा बहुवर्षेभ्यः प्रचलति।
संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः आपत्समागमं करोति
महासचिवः गुटेरेस् इजरायल्-प्रवेशं प्रतिबन्धितवान्
अक्टोबर्-मासस्य २ दिनाङ्के स्थानीयसमये संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषद् मध्यपूर्वस्य स्थितिविषये आपत्समागमं कृतवती । संयुक्तराष्ट्रसङ्घस्य महासचिवः एण्टोनियो गुटेरेस् इत्यनेन उक्तं यत् मध्यपूर्वस्य स्थितिः दुर्गतातः दुर्गतिपर्यन्तं परिवर्तते, मध्यपूर्वस्य जनान् अगाधं प्रति धक्कायमानं हिंसायाः हिंसायाः विरुद्धं हिंसायाः घातकं चक्रं स्थगयितुं समयः अस्ति।अक्टोबर्-मासस्य प्रथमे दिने इजरायल्-देशे इरान्-देशस्य क्षेपणास्त्र-आक्रमणस्य अपि गुटेरेस्-इत्यनेन दृढतया निन्दा कृता ।
गुटेरेस् इत्यनेन उक्तं यत् गाजापट्ट्यां तत्क्षणमेव युद्धविरामं कार्यान्वितुं, निरोधितानां निराकरणेन मुक्तिं कर्तुं, गाजापट्ट्यां प्यालेस्टिनीजनानाम् प्रभावी मानवीयसहायतां दातुं, "द्वराज्यसमाधानस्य" दिशि कार्यं कर्तुं च समयः अस्ति।लेबनानदेशे द्वन्द्वस्य समाप्तिः अपि समयः अस्ति ।लेबनानदेशे आपत्कालीनमानवतावादीसहायतां दातुं संयुक्तराष्ट्रसङ्घः सर्वप्रयत्नः कृतवान् ।
२ तारिखे, २.इजरायलस्य विदेशमन्त्रीकात्ज् स्वस्य सामाजिकमाध्यमेषु उक्तवान् यत् तस्य...इजरायले अस्वागतानां व्यक्तिनां सूचीयां संयुक्तराष्ट्रसङ्घस्य महासचिवस्य गुटेरेस् इत्यस्य समावेशः, इजरायल्-देशे प्रवेशे प्रतिबन्धः च कृतः इति निर्णयः कृतः ।
अनेकदेशानां प्रतिनिधिभिः इजरायलस्य दृष्टिकोणस्य आलोचना कृता ।संयुक्तराष्ट्रसङ्घस्य रूसस्य स्थायीप्रतिनिधिः नेबेन्जिया स्वभाषणे अवदत् यत्, "इजरायलस्य एतत् कर्तुं केवलं अश्रुतम्। एतत् न केवलं संयुक्तराष्ट्रसङ्घस्य मुखस्य थप्पड़ः, अपितु अस्माकं सर्वेषां कृते अपि।
चीनः - सर्वव्यापी युद्धं आसन्नम् अस्ति
प्रभावशालिनः देशाः रचनात्मकभूमिकां निर्वहन्ति इति आशास्महे
अक्टोबर्-मासस्य द्वितीये दिने स्थानीयसमये चीनस्य संयुक्तराष्ट्रसङ्घस्य स्थायीप्रतिनिधिः फू काङ्ग् इत्यनेन लेबनान-इजरायल-देशयोः स्थितिः सुरक्षापरिषदः आपत्कालीनसमीक्षायाः समये उक्तं यत् वर्तमानस्थितौ संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः तत्कालं कार्यवाही कृत्वा एकतां कर्तुं आवश्यकम् स्पष्टानि निर्विवादानि च आग्रहाणि कर्तुं।गाजादेशे तत्क्षणमेव युद्धविरामः करणीयः, लेबनान-इजरायल-देशयोः स्थितिः च तत्क्षणमेव शीतलं कृत्वा हिंसाचक्रं निवारयितुं प्रवर्धनीयायुद्धस्य प्रसारं निवारयितुं सर्वे प्रयत्नाः करणीयाः, सम्बन्धितानां सर्वेषां पक्षानां राजनैतिक-कूटनीतिक-निपटनस्य मार्गे पुनः धक्कायितव्यम्
चीनदेशेन उक्तं यत् विगतसप्ताहद्वये मध्यपूर्वे विशेषतः लेबनानदेशे स्थितिः तीव्ररूपेण क्षीणा अभवत्। चीनदेशः वर्तमानस्य तीव्रस्थितेः, अग्रिमविकासस्य सम्भावनायाः च विषये अतीव चिन्तितः अस्ति, अत्यन्तं चिन्तितः च अस्ति । चीनदेशः सर्वेषां देशानाम् सार्वभौमत्वस्य, सुरक्षायाः, प्रादेशिक-अखण्डतायाः च गम्भीर-सम्मानं आह्वयति, अन्तर्राष्ट्रीय-सम्बन्धानां मूलभूत-मान्यतानां सर्वेषां उल्लङ्घनानां विरोधं पुनः करोति, नागरिकानां विरुद्धं सर्वेषां हिंसक-आक्रमणानां निन्दां च करोति |. चीनदेशः संयुक्तराष्ट्रसङ्घस्य स्थितिं सहमतः यत् लेबनानदेशे इजरायलस्य सीमापारं कोऽपि प्रवेशः लेबनानस्य संप्रभुतायाः प्रादेशिकअखण्डतायाः च उल्लङ्घनं करोति तथा च सुरक्षापरिषदः प्रस्तावस्य १७०१ प्रावधानानाम् उल्लङ्घनं करोति
चीनदेशः दर्शितवान् यत् गतवर्षस्य अक्टोबर्-मासात् आरभ्य मध्यपूर्वे हिंसकाः संघर्षाः पुनः पुनः भवन्ति ।इजरायल्-देशः अन्तर्राष्ट्रीयसमुदायस्य तत्कालं युद्धविरामस्य आह्वानस्य अवहेलनां कृत्वा सैन्यकार्यक्रमस्य उन्नतिं कर्तुं आग्रहं कृतवान्, येन द्वन्द्वस्य विलम्बः, विस्तारः च अभवत्
संयुक्तराष्ट्रसङ्घस्य चीनदेशस्य स्थायीप्रतिनिधिः फू काङ्ग्:वर्त्तमानः,अस्मिन् महत्त्वपूर्णे क्षणे यत्किमपि प्रकोपात्मकं टिप्पणं, उत्तेजकं कार्यं च अत्यन्तं खतरनाकं भवति ।अत्यन्तं सुलभं भवति यत् दुर्विचारः भवति, श्रृङ्खलाविक्रिया च भवति, येन क्रमेण स्थितिः वर्धते, सर्वथा नियन्त्रणात् बहिः अपि भवति वयं सर्वेभ्यः पक्षेभ्यः विशेषतः इजरायल्-देशेभ्यः आग्रहं कुर्मः यत् ते संयमं कुर्वन्तु, एतादृशानि कार्याणि परिहरन्तु येन स्थितिः अधिकं वर्धयितुं शक्नोति |
चीनदेशः पूर्वमेव स्थितिः अनिश्चितः इति बोधयति ।कोऽपि नकारात्मकः विलम्बः गैरजिम्मेदारिकः भवति,यत्किमपि वाक्पटुता महत्तरं सैन्यसाहसिकं अनुमोदयति तत् गलतं संकेतं प्रेषयिष्यति,तथा गम्भीराः परिणामाः भवितुम् अर्हन्ति । चीनदेशः आशास्ति यत् प्रमुखाः प्रभावशालिनः च देशाः निष्कपटं उत्तरदायित्वं च स्वीकुर्वन्ति, प्रभावीरूपेण रचनात्मकभूमिकां निर्वहन्ति, परिस्थितौ अधिकानि अस्थिरतां परिहरन्ति च।
स्रोतःसीसीटीवी न्यूज