समाचारं

एकस्य अड्डास्य उपग्रहचित्रं यत्र इजरायलसैन्यस्य अत्यन्तं उन्नतयुद्धविमानानि ईरानीक्षेपणास्त्रेण विशालछिद्रेण विस्फोटितानि आसन्

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अक्टोबर्-मासस्य २ दिनाङ्के स्थानीयसमये गृहीताः उपग्रहचित्रेषु दक्षिण-इजरायल-देशस्य नेवाटिम्-नगरं दृश्यते ।वायुसेनास्थानकं क्षतिग्रस्तम्

इराणी-क्षेपणास्त्रेण हङ्गर्-नगरं महता छिद्रेण विस्फोटितम्

प्रतिबिम्बात् आधारस्य मुख्यधावनमार्गस्य समीपे एकः अड्डाछतौ महत् छिद्रम् अस्ति, भवनस्य परितः बृहत् मलिनखण्डाः अपि विकीर्णाः दृश्यन्ते ।इजरायलसैन्येन अद्यापि क्षतिकारणस्य विषये किमपि न उक्तम्।. परन्तु अक्टोबर्-मासस्य प्रथमदिनाङ्के सायं इरान्-देशस्य इजरायल्-देशे बृहत्-प्रमाणेन क्षेपणास्त्र-आक्रमणस्य समये साक्षिणः छायाचित्रं गृहीतवन्तःनेवाटिम् वायुसेनास्थानकं प्रहारं कृत्वा शङ्कितायाः क्षेपणास्त्रस्य विडियो

वायुसेनायाः उन्नततमानां विमानानाम् गृहम्

नेवाटिम्-वायुसेनास्थानकं इजरायल-वायुसेनायाः इति अवगम्यतेअत्याधुनिकविमानानाम् गृहम्, संयुक्तराज्ये उत्पादितानां सहितम्f-35 "विद्युत् ii" चोरीयुद्धविमान. अस्मिन् वर्षे एप्रिलमासस्य मध्यभागे इरान्-देशेन अस्य आधारस्य उपयोगः कृतः ।इजरायल्आक्रमणकाले तस्य क्षतिः अपि अभवत् ।

उपग्रहचित्रेभ्यः अस्पष्टं यत् यदा तस्य आघातः अभवत् तदा तस्य अड्डकस्य अन्तः किमपि विमानं आसीत् वा इति ।

इजरायल्-देशः वदति यत् सैन्यविमानस्य क्षतिः न अभवत्

अक्टोबर्-मासस्य द्वितीये दिने इजरायल-माध्यमेन सैन्यस्रोतानां उद्धृत्य इजरायल-वायुकेन्द्रं खलु ईरानी-क्षेपणास्त्रेण आहतम् इति ज्ञापितम् ।अनुरक्षण-हैङ्गर्-आदि-सुविधानां क्षतिं जनयन्, परन्तु "इजरायलस्य सैन्यविमानानाम्, आधारभूतसंरचनानां च क्षतिः न अभवत्।"

इरान्-देशस्य बृहत्-प्रमाणेन क्षेपणास्त्र-आक्रमणं इजरायल-वायुस्थानकं, मोसाड्-मुख्यालयं च >>

इजरायलस्य वायुसेनास्थानकं ईरानीक्षेपणास्त्रेण आहतम् >>

©2024 चीन केन्द्रीय रेडियो तथा दूरदर्शन सर्वाधिकार सुरक्षित। अनुज्ञां विना पुनरुत्पादनं वा प्रयोगं वा न कुर्वन्तु ।